ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page68.

5 Nakulajātakaṃ sandhiṃ katvā amittenāti idaṃ satthā jetavane viharanto seṇibhaṇḍanaṃ ārabbha kathesi. Vatthu heṭṭhā uragajātake kathitasadisameva. Idhāpi satthā na bhikkhave ime dve mahāmattā idāneva mayā samaggā katā, pubbepāhaṃ ime samagge akāsiṃ yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ gāme brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggahetvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā uñchācariyāya vanamūlaphalāphalāhāro himavantappadese vāsaṃ kappesi. Tassa caṅkamanakoṭiyaṃ ekasmiṃ vammike nakulo tiṭṭhati. Tasseva santike ekasmiṃ rukkhamūle sappo vāsaṃ kappesi. Te ubhopi ahinakulā niccakālaṃ kalahaṃ karonti. Bodhisatto tesaṃ kalahe ādīnavañca mettābhāvanāya ca ānisaṃsaṃ kathetvā kalahaṃ nāma akatvā samaggasaṃvāsaṃ vasituṃ vaṭṭatīti ovaditvā ubhopi te samagge akāsi. Atha sappassa bahi nikkhantakāle nakulo caṅkamanakoṭiyaṃ vammikassa biladvāre sīsaṃ katvā mukhaṃ vivaritvā nipanno assasanto passasanto

--------------------------------------------------------------------------------------------- page69.

Niddaṃ upagañchi. Bodhisatto taṃ tathā nipajjitvā niddāyamānaṃ disvā kinnu kho te nissāya bhayaṃ uppannanti pucchanto paṭhamaṃ gāthamāha sandhiṃ katvā amittena aṇḍajena jalābuja vivariya dāṭhaṃ sayasi, kuto te bhayamāgatanti. Tattha sandhiṃ katvāti mittabhāvaṃ karitvā. Aṇḍajenāti aṇḍakose nibbattena nāgena. Jalābujāti nakulaṃ ālapati. So hi jalābumhi jātattā jalābujoti vuccati. Vivariyāti vivaritvā. Evaṃ bodhisattena vutto nakulo ayya paccāmitto nāma na avajānitabbo āsaṅkitabbo yevāti vatvā dutiyaṃ gāthamāha saṅketheva amittasmiṃ, mittasmimpi na vissase, abhayā bhayamuppannaṃ api mūlāni katantīti. Tattha abhayā bhayamuppannanti na ito te bhayaṃ uppannanti abhayo. Ko so mitto yamhi mittasmimpi vissaseti tato bhayaṃ uppajjati, taṃ mūlampi nikantatīti mittassa sabbarandhānaṃ viditattā mūlaghaccāya saṃvattatīti attho. Atha naṃ bodhisatto mā bhāyi, yathā sappo tayi na dubbhati evāhaṃ akāsiṃ, tvaṃ ito paṭṭhāya tasmiṃ āsaṅkaṃ mā karīti ovaditvā cattāro brahmavihāre bhāvetvā brahmalokaparāyano ahosi. Tepi yathākammaṃ gatā.

--------------------------------------------------------------------------------------------- page70.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā sappo ca nakulo ca ime dve mahāmattā ahesuṃ, tāpaso pana ahamevāti. Nakulajātakaṃ pañcamaṃ. -----------


             The Pali Atthakatha in Roman Book 37 page 68-70. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1349&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1349&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=179              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1163              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1150              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1150              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]