ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page305.

4 Asitābhujātakaṃ tvamevadānimakārīti idaṃ satthā jetavane viharanto aññataraṃ kumārikaṃ ārabbha kathesi. Sāvatthiyaṃ kirekasmiṃ dvinnaṃ aggasāvakānaṃ upaṭṭhākakule ekā kumārikā abhirūpā sobhaggappattā. Sā vayappattā samānajātikaṃ kulaṃ agamāsi. Sāmiko taṃ kismiñci amaññamāno aññattha cittavasena carati. Sā tassa taṃ attani anicchamānataṃ 1- agaṇetvā dve aggasāvake nimantetvā dānaṃ datvā dhammaṃ suṇantī sotāpattiphale patiṭṭhahi. Sā tato paṭṭhāya maggasukhena phalasukhena vītināmayamānā sāmikopi maṃ na icchati, gharavāsenāpi me kammaṃ natthi, pabbajissāmīti cintetvā mātāpitūnaṃ ācikkhitvā pabbajitvā arahattaṃ pāpuṇi. Tassā sā kiriyā bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukakulassa dhītā atthagavesikā sāmikassa anicchamānabhāvaṃ ñatvā aggasāvakānaṃ dhammaṃ sutvā sotāpattiphale patiṭṭhāya puna mātāpitaro āpucchitvā pabbajitvā arahattaṃ pattā, evaṃ atthagavesikā āvuso sā kumārikāti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya @Footnote: 1 anādaratantipi.

--------------------------------------------------------------------------------------------- page306.

Sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva sā kuladhītā atthagavesikā, pubbepi atthagavesikā yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantappadese vāsaṃ kappesi. Tadā bārāṇasirājā attano puttassa brahmadattakumārassa parivārasampattiṃ disvā uppannasaṅko puttaṃ raṭṭhā pabbājesi. So asitābhuṃ nāma attano deviṃ ādāya himavantaṃ pavisitvā macchamaṃsaphalāphalāni khādanto paṇṇasālāya vāsaṃ kappesi. So ekaṃ kinnariṃ disvā paṭibaddhacitto imaṃ pajāpatiṃ karissāmīti asitābhuṃ agaṇetvā tassānupadaṃ agamāsi. Sā taṃ kinnariṃ anubandhamānaṃ disvā ayaṃ maṃ agaṇetvā kinnariṃ anubandhati, kiṃ me imināti virattacittā hutvā bodhisattaṃ upasaṅkamitvā vanditvā attano kasiṇaparikammaṃ kathāpetvā kasiṇaṃ olokentī abhiññā ca samāpattiyo ca nibbattetvā bodhisattaṃ vanditvā āgantvā attano paṇṇasāladvāre aṭṭhāsi. Brahmadattopi kinnariṃ anubandhanto vicaritvā tassā gatamaggampi adisvā chinnāso hutvā paṇṇasālābhimukho āgato. Asitābhū taṃ āgacchantaṃ disvā vehāsaṃ abbhuggantvā maṇivaṇṇe gaganatale ṭhitā ayyaputta taṃ nissāya mayā imaṃ jhānasukhaṃ laddhanti vatvā paṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page307.

Tvamevadānimakari yaṃ kāmo byagamā tayi, soyaṃ appaṭisandhiko kharā chinnaṃva renukanti 1- tattha tvamevadānimakarīti ayyaputta maṃ pahāya kinnariṃ anubandhanto tvameva idāni idaṃ akari. Yaṃ kāmo byagamā tayīti yaṃ mama tayi kāmo vigato vikkhambhanappahānena pahīno, yassa pahīnattā ahaṃ imaṃ visesaṃ pattāti dīpeti. Soyaṃ appaṭisandhikoti so pana kāmo idāni appaṭisandhiko jāto na sakkā paṭisandhituṃ. Kharā chinnaṃva renukanti kharo vuccati kakaco, renukaṃ vuccati hatthidanto. Yathā kakacachinno hatthidanto appaṭisandhiko jāto hoti na puna purimanayena allīyati, evaṃ puna mayhaṃ tayā saddhiṃ cittassa ghaṭanaṃ nāma natthīti. Vatvā tassa passantasseva uppatitvā aññattha agamāsi. So tassā gatakāle paridevamāno dutiyaṃ gāthamāha atricchā atilobhena atilobhamadena ca evaṃ hāyati atthamhā ahaṃva asitābhuyāti. Tattha atricchā atilobhenāti atricchā vuccati atra atra icchāsaṅkhātā apariyantataṇhā, atilobho vuccati atikkamitvā pavattanalobho. Atilobhamadena cāti purisamadaṃ uppādanato atilobhamado nāma jāto. Idaṃ vuttaṃ hoti atricchāvasena atricchamāno puggalo atilobhena ca atilobhamadena ca yathā ahaṃ asitābhuyā rājadhītāya parihīno evaṃ atthamhā hāyatīti. @Footnote: 1 rerukantipi.

--------------------------------------------------------------------------------------------- page308.

Iti so imāya gāthāya paridevitvā araññe ekakova vasitvā pitu accayena gantvā rajjaṃ gaṇhi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā rājaputto ca rājadhītā ca ime dve janā ahesuṃ, tāpaso pana ahamevāti. Asitābhujātakaṃ catutthaṃ. ------------


             The Pali Atthakatha in Roman Book 37 page 305-308. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6041&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6041&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=317              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1812              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1810              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1810              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]