ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      tiritivacchajātakaṃ
     nayimassa vijjāti idaṃ satthā jetavane viharanto āyasmato
ānandassa kosalarañño mātugāmānaṃ hatthato pañcasatāni rañño
hatthato pañcasatānīti dussasahassapaṭilābhavatthuṃ ārabbha kathesi.
Vatthu heṭṭhā dukanipāte sigālajātake vitthāritameva. Atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe brāhmaṇakule nibbattitvā nāmaggahaṇadivase tiritivacchakumāroti
katanāmo ahosi. So anupubbena vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā agāraṃ ajjhāvasanto mātāpitūnaṃ
kālakiriyāya saṃviggamānaso hutvā nikkhamitvā isipabbajjaṃ
pabbajitvā araññāyatane vanamūlaphalāhāro hutvā vāsaṃ kappesi.
Tasmiṃ tattha vasante bārāṇasīrañño paccanto kuppito. So
tattha gantvā yuddhe parājito maraṇabhayabhīto hatthikkhandhavaragatova
ekena passena palāyitvā araññe vicaranto pubbaṇhasamayeyeva
tiritivacchassa phalāphalatthāya gatakāle tassa assamapadaṃ pāvisi.
So tāpasānaṃ vasanaṭṭhānanti hatthikkhandhato otaritvā vātātapena
kilanto pipāsito pānīyaghaṭaṃ olokento katthaci adisvā

--------------------------------------------------------------------------------------------- page53.

Caṅkamanakoṭiyaṃ udapānaṃ addasa. Udakaṃ ussiñcanatthāya pana rajjuṃ ghaṭakañca pariyesanto adisvā pipāsaṃ sahituṃ asakkonto hatthissa kucchiyaṃ bandhanayottaṃ gahetvā hatthiṃ udapānāvāṭe ṭhapetvā tassa pāde yottaṃ bandhitvā yottena udapānaṃ otaritvā yotte apāpuṇante puna uttaritvā uttarisāṭakaṃ yottakoṭiyā ghaṭetvā puna otari. Tathāpi nappahotiyeva. So aggapādehi udakaṃ phusitvā atipipāsitova pipāsaṃ avinodetvā maraṇampi sumaraṇanti cintetvā udapāne patitvā yāvadatthaṃ pivitvā paccuttarituṃ asakkonto tattheva aṭṭhāsi. Hatthīpi susikkhitattā aññattha agantvā rājānaṃ olokento tattheva aṭṭhāsi. Bodhisatto sāyaṇhasamaye phalāphalāni āharitvā hatthiṃ disvā rājā āgato bhavissati dhammikahatthīyeva 1- paññāyati kinnukho kāraṇanti (so) hatthisamīpaṃ upasaṅkami. Hatthīpi tassa upasaṅkamanabhāvaṃ ñatvā ekamantaṃ aṭṭhāsi. Bodhisatto udapānāvāṭaṃ gantvā rājānaṃ disvā mā bhāyi mahārājāti samassāsetvā nisseṇiṃ bandhitvā rājānaṃ uttāretvā kāyamassa sambāhitvā telena makkhetvā nhāpetvā phalāphalāni khādāpetvā hatthissa sannāhaṃ mocesi. Rājā dvīhaṃ tīhaṃ vissametvā bodhisattassa attano santikaṃ āgamanatthāya paṭiññaṃ gahetvā pakkāmi. Rājabalanikāyo nagarassa avidūre khandhāvāraṃ bandhitvā ṭhito rājānaṃ āgacchantaṃ disvā parivāresi. Rājā @Footnote: 1 vammitahatthīyeva.

--------------------------------------------------------------------------------------------- page54.

Nagaraṃ pāvisi. Bodhisattopi kho aḍḍhamāsaccayena bārāṇasiṃ gantavā uyyāne vasitvā punadivase bhikkhaṃ caramāno rājadvāraṃ gato. Rājā mahāvātapānaṃ ugghāṭetvā rājaṅgaṇaṃ olokayamāno bodhisattaṃ disvā sañjānitvā pāsādā oruyha vanditvā mahātalaṃ āropetvā samussitasetacchatte rājapallaṅke nisīdāpetvā attano paṭiyāditaṃ āhāraṃ bhojetvā sayampi bhuñjitvā uyyānaṃ netvā tatthassa caṅkamanādiparivāraṃ vasanaṭṭhānaṃ kāretvā sabbe pabbajitaparikkhāre datvā uyyānapālaṃ paṭicchāpetvā vanditvā pakkāmi. Tato paṭṭhāya bodhisatto rājanivesaneyeva paribhuñjati mahāsakkārasammāno ahosi. Taṃ asahamānā amaccā evarūpaṃ sakkāraṃ ekopi yodho labhamāno kiṃ nāma kareyyāti vatvā uparājānaṃ upasaṅkamitvā vanditvā deva amhākaṃ rājā ekaṃ tāpasaṃ ativiya mamāyati kiṃ nāma tena tasmiṃ diṭṭhaṃ tumhepi tāva raññā saddhiṃ mantethāti. So sādhūti sampaṭicchitvā amaccehi saddhiṃ rājānaṃ upasaṅkamitvā vanditvā paṭhamaṃ gāthamāha nayimassa vijjāmayamatthi kiñci na bandhavo no pana te sahāyo atha kena vaṇṇena tiritivaccho tedaṇḍiko bhuñjati aggapiṇḍanti. Tattha nayimassa vijjāmayamatthi kiñcīti imassa tāpasassa vijjāmayaṃ kiñci kammaṃ natthi. Na bandhavoti

--------------------------------------------------------------------------------------------- page55.

Puttabandhavasippabandhavagottabandhavañātibandhavesu aññataropi na hoti. No pana te sahāyoti sahapaṃsukīḷīto sahāyakopi (no) te na hoti. Kena vaṇṇenāti kena kāraṇena. Tiritivacchoti tassa nāmaṃ. Tedaṇḍikoti kuṇḍikaṭṭhapanatthāya tidaṇḍaṃ gahetvā caranto. Aggapiṇḍanti rasasampannaṃ rājārahaṃ aggabhojanaṃ bhuñjati. Taṃ sutvā rājā puttaṃ āmantetvā tāta mama paccantaṃ gantvā yuddhaparājitassa dvīhaṃ tīhaṃ anāgatabhāvaṃ sarasīti vatvā sarāmi bhaddanteti vutte tadā mayā imaṃ nissāya jīvitaṃ laddhanti sabbaṃ pavuttiṃ ācikkhitvā tāta mama jīvitadāyake mama santikaṃ āgate rajjaṃ dadantopi ahaṃ neva etena kataguṇānurūpaṃ kātuṃ sakkomīti vatvā itarā dve gāthā avoca āpāsu me yuddhaparājitassa ekassa katvā vivanasmi ghore pasārayi kicchagatassa pāṇiṃ tenuddhatāriṃ dukhasampareto etassa kicchena idhānupatto veyyāsino 1- vīsayajīvaloke lābhāraho tāta tirītivaccho dethassa bhogaṃ yajitañca yaññanti. Tattha āpāsūti āpadāsu. Ekassāti adutiyassa. Katvāti @Footnote: 1 vesāyino.

--------------------------------------------------------------------------------------------- page56.

Anukampaṃ karitvā pemaṃ uppādetvā. Vivanasmīti pānīyarahite araññe. Ghoreti dāruṇe. Pasārayi kicchagatassa pāṇinti nisseṇiṃ bandhitvā kūpaṃ otaritvā dukkhitassa mayhaṃ uttaraṇatthāya viriyapaṭisaṃyuttaṃ hatthaṃ pasāresi. Tenuddhatāriṃ dukhasamparetoti tena kāraṇenamhi dukkhaparitopi tamhā kūpā uttiṇṇo. Etassa kicchena idhānupattoti ahaṃ etassa tāpasassa kicchena etena katassa kicchassānubhāvena idhānuppatto. Veyyāsino vīsayāti veyyāsi vuccati yamo tassa visayo. Jīvaloketi manussaloke. Ahaṃ hi imasmiṃ jīvaloke ṭhitova yamavisayaṃ maccuvisayaṃ paralokaṃ gato nāma ahosiṃ somhi etassa kāraṇā tato puna idhāgatoti vuttaṃ hoti. Lābhārahoti lābhassa araho catupaccayalābhassa anucchaviko. Dethassa bhoganti etena paribhuñjitabbaṃ catupaccayasamaṇaparikkhārasaṅkhātaṃ bhogaṃ etassa detha. Yajitañca yaññanti tvañca amaccā ca nāgarā cāti sabbepi tumhe etassa bhogañca detha yaññañca yajatha. Tassa hi diyyamāno deyyadhammo tena bhuñjitabbattā bhogo hoti itaresaṃ dānayaññattā yaññaṃ. Tenāha dethassa bhogaṃ yajitañca yaññanti. Evaṃ raññā gagaṇatale candaṃ uṭṭhāpentena viya bodhisattassa guṇe pakāsite tassa guṇo sabbatthakameva pākaṭo jāto. Atirekataro cassa lābhasakkāro udapādi. Tato paṭṭhāya uparājā vā amaccā vā añño vā koci kiñci rājānaṃ vattuṃ na visahi.

--------------------------------------------------------------------------------------------- page57.

Rājā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggapūraṃ pūresi. Bodhisattopi abhiññā ca samāpattiyo ca uppādetvā brahmalokaparāyano ahosi. Satthā porāṇakapaṇḍitāpi upakāravasena kariṃsūti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā ānando ahosi tāpaso pana ahamevāti. Tiritivacchajātakaṃ navamaṃ --------


             The Pali Atthakatha in Roman Book 38 page 52-57. http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=1073&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1073&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=376              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2075              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2061              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2061              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]