ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       mudupāṇijātakaṃ
     pāṇi ce muduko cassāti idaṃ satthā jetavane viharanto
ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā dhammasabhaṃ ānītaṃ saccaṃ kira tvaṃ bhikkhu
ukkaṇṭhitosīti pucchitvā saccanti vutte bhikkhu itthiyo
nāmetā kilesavasena gamanato arakkhiyā porāṇakapaṇḍitāpi
attano dhītaraṃ hatthe gahetvā rakkhantāpi rakkhituṃ nāsakkhiṃsu pitaraṃ
hatthe gahetvā ṭhitāva pitaraṃ ajānāpetvāva kilesavasena purisena
saddhiṃ palāyīti vatvā tuṇhī ahosi tehi yācito atītaṃ āhari.

--------------------------------------------------------------------------------------------- page63.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. So dhītarañca bhāgineyyañca dvepi attano nivesane posento ekadivasaṃ amaccehi saddhiṃ nisinno mamaccayena mayhaṃ bhāgineyyo rājā bhavissati dhītāpi me tasseva aggamahesī bhavissatīti vatvā aparabhāge tesaṃ vayappattakāle puna amaccehi saddhiṃ nisinno mayhaṃ bhāgineyyassa aññassa rañño dhītaraṃ ānessāmi mayhaṃ dhītaraṃ aññasmiṃ ca rājakule dassāmi evaṃ no ñātakā bahutarā bhavissantīti āha. Te amaccā sampaṭicchiṃsu. Atha rājā bhāgineyyassa bahigehaṃ dāpetvā dhītaraṃ antonivesane nivāsesi. Te pana aññamaññaṃ paṭibaddhacittā ahesuṃ. Kumāro kena nukho upāyena rājadhītaraṃ bahi nīharāpeyyanti cintento atthi upāyoti dhātiyā lañcaṃ dadanto 1- kiṃ ayyaputta kiccanti vutte amma kathaṃ nukho rājadhītaraṃ bahi kātukāmā okāsaṃ labheyyāmāti āha. Rājadhītāya saddhiṃ kathetvā jānissāmīti. Sādhu ammāti. Sā gantvā ehi amma sīse te okā gaṇhissāmīti taṃ nīcapīṭhake nisīdāpetvā sayaṃ ucce nisīditvā tassā sīsaṃ attano ūrūsu ṭhapetvā okā gaṇhamānā rājadhītāya sīsaṃ attano nakhena vijjhi. Rājadhītā nāyaṃ attano maṃ nakhena @Footnote: 1 datvāti yuttataraṃ.

--------------------------------------------------------------------------------------------- page64.

Vijjhati pitucchāputtassa me kumārassa mantanakhena vijjhatīti ñatvā amma tvaṃ kumārassa santikaṃ agamāsīti pucchi. Āma amma gacchāmīti. Kinte sāsanaṃ kathitanti. Tava bahi karaṇupāyaṃ pucchati ammāti. Rājadhītā paṇḍitopi honto jānissatīti amma imaṃ uggahetvā kumārassa āroceyyāsīti paṭhamaṃ gāthamāha pāṇi ce muduko cassa nāgo cassa sukārito andhakāro ca vasseyya atha nūna tadā siyāti. Sā taṃ uggahetvā kumārassa santikaṃ gantvā amma rājadhītā kiṃ āhāti vutte ayyaputta aññaṃ kiñci avatvā imaṃ gāthaṃ pahiṇīti taṃ gāthaṃ udāhāsi. Kumāro ca tassā atthaṃ ñatvā gaccha ammāti taṃ uyyojesi. Gāthāyattho sace te ekassa cūḷupaṭṭhākassa mama hattho viya hattho mudu assa yadi ca te aneñjakāraṇaṃ 1- suṃkārito eko hatthī assa yadi ca taṃdivasaṃ caturaṅgasamannāgato viya bahalo andhakāro assa devo ca vasseyya atha nūna tadā siyāti tādise kāle ime cattāro paccaye āgamma ekaṃsena te manorathassa matthakagamanaṃ siyāti. Kumāro etamatthaṃ tattato ñatvā ekaṃ abhirūpaṃ muduhatthaṃ cūḷupaṭṭhākaṃ sajjaṃ katvā maṅgalahatthigopakassa lañcaṃ datvā hatthiṃ aneñjakāraṇaṃ kāretvā kālaṃ āgamento acchi. Athekasmiṃ @Footnote: 1 ānañjakāraṇaṃ.

--------------------------------------------------------------------------------------------- page65.

Kāḷapakkhuposathadivase majjhimayāmasamanantare ghanakāḷamegho vassi. So ayandāni rājadhītāya vavaṭṭhitadivasoti vāraṇaṃ abhiruyhitvā muduhatthaṃ taṃ cūḷupaṭṭhākaṃ hatthipiṭṭhe nisīdāpetvā gantvā rājanivesanassa ākāsaṅgaṇābhimukhaṭṭhāne ṭhito hatthiṃ mahābhittiṃ 1- alliyāpetvā vātapānasamīpe tementova aṭṭhāsi. Rājāpi dhītaraṃ rakkhanto aññattha ṭhāne sayituṃ na deti attano santike cūḷasayane sayāpesi. Sāpi ajja kumāro āgamissatīti ñatvā niddaṃ anokkamitvāva nipannā tāta nhāyitukāmamhīti āha. Rājā ehi ammāti taṃ hatthe gahetvā vātapānasamīpaṃ netvā nhāyāhi ammāti ukkhipitvā vātapānassa bāhirapasse padumake ṭhapetvā ekaṃ hatthaṃ gahetvā aṭṭhāsi. Sā nhāyamānāpi kumārassa hatthaṃ pasāresi. So tassā hatthato ābharaṇāni omuñcitvā upaṭṭhākassa hatthe pilandhitvā taṃ ukkhipitvā rājadhītaraṃ nissāya padumake ṭhapesi. Sā tassa hatthaṃ gahetvā pitu hatthe ṭhapesi. So tassa hatthaṃ gahetvā dhītu hatthaṃ muñci. Sā itarasmāpi hatthā ābharaṇāni omuñcitvā tassa dutiyahatthe pilandhitvā pitu hatthe ṭhapetvā kumārena saddhiṃ agamāsi. Rājā dhītāyeva meti saññāya taṃ dārakaṃ nhānapariyosāne sirigabbhe sayāpetvā dvāraṃ pidhāya lañcitvā ārakkhaṃ datvā attano sayanaṃ gantvā nipajji. So pabhātāya rattiyā dvāraṃ vivaritvā taṃ dārakaṃ disvā kimetanti @Footnote: 1 mahābhittiyaṃ.

--------------------------------------------------------------------------------------------- page66.

Pucchi. So tassā kumārena saddhiṃ gatabhāvaṃ kathesi. Rājā vippaṭisārī hutvā hatthe gahetvā vicarantenāpi mātugāmaṃ rakkhituṃ na sakkā evaṃ arakkhiyā nāmitthiyoti cintetvā itarā dve gāthā avoca analā mudusambhāsā duppūrā tā nadīsamā sīdanti naṃ viditvāna ārakā parivajjaye yaṃ etā upasevanti chandasā vā dhanena vā jātavedova saṇṭhānaṃ khippaṃ anudahanti tanti. Tattha analā mudusambhāsāti madhuravacanenāpi asakkuṇeyyā neva sakkā saṇhavācāya saṅgaṇhitunti attho purisehi vā etāsaṃ na alanti analā mudusambhāsāti hadaye ca thaddhepi sambhāsāva mudu etāsanti mudusambhāsā. Duppūrā tā nadīsamāti yathā nadī āgatāgatassa udakassa sandanato udakassa duppūrā evaṃ anubhūtānubhūtehi methunādīhi aparitussanato duppūrā. Tena vuttaṃ tiṇṇaṃ bhikkhave dhammānaṃ atitto appaṭibhāṇo mātugāmo kālaṃ karoti katamesaṃ tiṇṇaṃ methunadhammasamāpattiyā ca vipphāyanassa ca alaṅkārassa ca imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ atitto appaṭibhāṇo mātugāmo kālaṃ karotīti. Sīdantīti aṭṭhasu mahānirayesu soḷasasu ca ussudanirayesu sīdanti nimmujjanti. Nanti nipātamattaṃ. Viditvānāti evaṃ jānitvā. Ārakā parivajjayeti etā itthiyo nāma methunadhammādīhi atittā kālaṃ katvā etesu

--------------------------------------------------------------------------------------------- page67.

Nirayesu sīdanti etā evaṃ attanā sīdamānā kassaññassa sukhāya bhavissantīti evaṃ ñatvā paṇḍito puriso dūratova etāpi parivajjeyyāti dīpeti. Chandasā vā dhanena vāti attano vā chandena ruciyā pemena bhattivasena laddhadhanena vā yaṃ purisaṃ etā itthiyo upasevanti bhajanti. Jātavedoti aggi. So hi jātamattova vediyati vedito pākaṭo hotīti jātavedo. So yathā attano ṭhānaṃ kāraṇaṃ okāsaṃ vā anudahati evameva tāpi yaṃ purisaṃ upasevanti taṃ purisaṃ dhanayasasīlapaññāsamannāgatampi tesaṃ dhanādīnaṃ vināsato puna tāya sampattiyā abhabbuppattikaṃ kurumānā khippaṃ anudahanti jhāyanti. Vuttampi cetaṃ balavanto dubbalā honti thāmavantopi hāyare cakkhuno andhakā honti mātugāmavasaṅgatā guṇavanto niguṇā honti paññavantopi hāyare pamattā pāse 1- bandhanti mātugāmavasaṅgatā ajjhenañca tapaṃ sīlaṃ saccaṃ cāgaṃ satiṃ matiṃ acchindanti pamattassa panthadūhīva takkarā yasaṃ kittiṃ dhitiṃ sūraṃ bāhusaccaṃ pajānanaṃ hāpayanti pamattassa kaṭṭhapuñjeva pāvakoti. Evaṃ vatvā mahāsatto bhāgineyyopi mayā posetabbo rājadhītā mayā posetabbāti mahantena sakkārena dhītaraṃ tasseva @Footnote: 1 bandhane senti.

--------------------------------------------------------------------------------------------- page68.

Datvā taṃ uparajje patiṭṭhāpesi. Sopi mātulassa accayena rajje patiṭṭhahi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājā ahameva ahosīti. Mudupāṇijātakaṃ dutiyaṃ --------


             The Pali Atthakatha in Roman Book 38 page 62-68. http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=1292&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1292&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=385              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2125              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2108              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2108              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]