ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Kukkuṭajātakaṃ
     nāsmase katapāpamhīti idaṃ satthā veḷuvane viharanto vadhāya
parisakkanaṃ ārabbha kathesi.
     Dhammasabhāyamhi bhikkhū devadattassa aguṇakathaṃ samuṭṭhāpesuṃ āvuso
devadatto dhanuggahādipayojanena dasabalassa vadhatthameva upāyaṃ karotīti.
Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa
mayhaṃ vadhāya parisakkatiyevāti vatvā atītaṃ āhari
     atīte kosambiyaṃ kosambiko nāma rājā rajjaṃ kāresi.
Tadā bodhisatto ekasmiṃ veḷuvane kukkuṭayoniyaṃ nibbattitvā

--------------------------------------------------------------------------------------------- page495.

Anekasatakukkuṭaparivāro araññe vasati. Tassāvidūre eko seno vasati. So upāyena ekekaṃ kukkuṭaṃ gahetvā khādanto ṭhapetvā bodhisattaṃ sese khādi. Bodhisatto ekakova ahosi. So appamatto velāya gocaraṃ gahetvā veḷuggahanaṃ pavisitvā vasati. So seno taṃ gaṇhituṃ asakkonto ekena naṃ upāyena upalāpetvā gaṇhissāmīti cintetvā tassāvidūre sākhāya nilīyitvā samma kukkuṭarāja tvaṃ mayhaṃ kasmā bhāyasi ahaṃ tayā saddhiṃ vissāsaṃ kātukāmo asuko nāma padeso sampannagocaro tattha ubhopi gocaraṃ gahetvā aññamaññaṃ piyasaṃvāsaṃ vasissāmāti āha. Atha naṃ bodhisatto āha samma mayhaṃ tayā saddhiṃ vissāso nāma natthi gaccha tvanti. Samma tvaṃ mayhaṃ pubbe katapāpatāya na saddahasi ito paṭṭhāya evarūpaṃ na karissāmīti. Na ca mayhaṃ tādisena sahāyena attho gaccheva tvanti. Iti naṃ yāvatatiyaṃ paṭikkhipitvā ettakehi aṅgehi samannāgatena puggalena saddhiṃ vissāso nāma kātuṃ na vaṭṭatīti vanaghaṭaṃ unnādento devatāsu sādhukāraṃ dadamānāsu dhammakathaṃ samuṭaṭhapento imā gāthāyo ajjhabhāsi nāsmase katapāpamhi nāsmase alikavādine nāsmase attatthapaññamhi atisantepi nāsmase. Bhavanti heke purisā gopipāsakajātikā ghasanti maññe mittāni vācāya na ca kammunā.

--------------------------------------------------------------------------------------------- page496.

Sukkhañjalipaggahītā vācāya paliguṇṭhitā manussapheggū nāside yasmiṃ natthi kataññutā. Na hi aññaññacittānaṃ itthīnaṃ purisāna vā nānā vikatvā saṃsaggaṃ tādisaṃpi hi nāsmase. Anariyakammaṃ okkantaṃ aṭhitaṃ sabbaghātinaṃ nisitaṃva paṭicchannaṃ tādisaṃpi hi nāsmase. Mittarūpe idhekacce sākhalyena acetasā vividhehi upāyehi tādisaṃpi hi nāsmase. Āmisaṃ vā dhanaṃ vāpi yattha passati tādiso dubbhiṃ karoti dummedho tañca hitvāna gacchatīti. Tattha nāsmaseti nassase. Ayameva vā pāṭho. Na vissaseti vuttaṃ hoti. Katapāpamhīti paṭhamaṃ katapāpe puggale. Alikavādineti musāvādimhipi na vissase. Tassa hi akattabbaṃ nāma pāpaṃ natthi. Nāsmase attatthapaññamhīti attano atthāyaeva yassa paññā snehavasena na bhajati dhanatthikova bhajati tasmiṃ attattha- paññepi na vissase. Atisanteti anto upasame avijjamāneyeva ca bahi upasamadassanena atisante viya paṭicchannakammantepi bilapaṭicchannaāsīvisasadise kuhakapuggale. Gopipāsakajātikāti gunnaṃ pipāsakajātikā viya pipāsitagosadisāti vuttaṃ hoti. Yathā pipāsitagāvo titthaṃ otaritvā mukhapūraṃ udakaṃ pivanti na pana udakassa kattabbayuttakaṃ karonti evameva ekacce idañcidañca karissāmāti

--------------------------------------------------------------------------------------------- page497.

Madhuravacanena mittāni ghasanti piyavacanānucchavikaṃ pana na karonti tādisesu vissāso mahato anatthāya hotīti dīpeti. Sukhañjalipaggahītāti paggahītarittatucchaañjalino. Vācāya paliguṇṭhitāti idaṃ dassāma karissāmāti vacanena paṭicchāditā. Manussapheggūti evarūpā asārakā manussā manussapheggū nāma . Nāsideti nāside evarūpe na upagaccheyya. Yasmiṃ natthīti yasmiṃ ca puggale kataññutā natthi taṃpi nāsideti attho. Aññaññacittānanti aññaññena cittena samannāgatānaṃ lahucittānanti attho. Evarūpānaṃ itthīnaṃ purisānaṃ vā na vissaseti dīpeti. Nānā vikatvā saṃsagganti yopi na sakkā anupagantvā etassa anantarāyaṃ kātunti antarāyakaraṇatthaṃ nānākaraṇehi saṃsaggaṃ āvīkatvā daḷhaṃ karitvā pacchā antarāyaṃ karoti tādisaṃpi puggalaṃ nāsmase na vissāseyyāti dasseti. Anariyakammaṃ okkantanti anariyānaṃ dussīlānaṃ kammaṃ otaritvā ṭhitaṃ. Aṭhitanti athiraṃ appatiṭṭhitavacanaṃ. Sabbaghātinanti okāsaṃ labhitvā sabbesaṃ upaghātakaraṃ. Nisitaṃva paṭicchannanti kosiyā vā pilotikāya vā paṭicchannaṃ nisitaṃ khaggamiva. Tādisaṃpīti evarūpaṃpi amittaṃ mittapaṭirūpakaṃ na vissāseyya. Sākhalyenāti maṭṭhavacanena. Acetasāti acittakena. Vacanameva hi nesaṃ maṭṭhaṃ cittaṃ pana thaddhaṃ pharusaṃ. Vividhehi upāyehi otārāpekkhā upagacchanti. Tādisaṃpīti yo etehi amittehi mittapaṭirūpakehi

--------------------------------------------------------------------------------------------- page498.

Sadiso hoti taṃpi na vissāseyyāti attho. Āmisanti khādanīya- bhojanīyaṃ. Dhananti mañcapaṭipādakaṃ ādiṃ katvā avasesaṃ. Yattha passatīti sahāyagehe yasmiṃ ṭhāne passati. Dubbhiṃ karotīti dubbhicittaṃ uppādeti taṃ dhanaṃ harati. Tañca hitvānāti tañca sahāyakaṃpi hitvā gacchati. Iti imā satta gāthā kukkuṭarājā kathesi. Mittarūpena bahavo channā sevanti sattavo jahe kāpurise hete kukkuṭo viya senakaṃ. Yo ca uppatitaṃ atthaṃ na khippamanubujjhati amittavasamanveti pacchā ca manutappati. Yo ca uppatitaṃ atthaṃ khippameva nibodhati muccate sattusambādhā kukkuṭo viya senakā. Taṃ tādisaṃ kūṭamivoḍḍitaṃ vane adhammikaṃ niccavidhaṃsakārinaṃ ārā vivajjeyya naro vicakkhaṇo senaṃ yathā kukkuṭo vaṃsakānaneti iti imā catasso dhammarājena bhāsitā abhisambuddhagāthā. Tattha jahe kāpurise heteti bhikkhave ete kāpurise paṇḍito jaheyya. Hakāro panettha nipātamattaṃ. Pacchā ca manutappatīti pacchā ca anutappati. Kūṭamivoḍḍitanti vane migānaṃ bandhanatthāya kūṭapāsaṃ viya oḍḍitaṃ. Niccavidhaṃsakārinanti niccaṃ viddhaṃsanakārakaṃ.

--------------------------------------------------------------------------------------------- page499.

Vaṃsakānaneti vaṃsavane. Yathā vaṃsavane kukkuṭo senaṃ vivajjeti evaṃ vicakkhaṇo viddhaṃsakare pāpamitte vivajjeyya. So hi gāthā vatvā senaṃ āmantetvā sace imasmiṃ ṭhāne vasissasi jānissāmi te kattabbanti tajjesi. Senopi tato palāyitvā aññattha gato. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave devadatto pubbepi mayhaṃ vadhāya parisakkatīti vatvā jātakaṃ samodhānesi tadā seno devadatto ahosi kukkuṭo pana ahamevāti. Kukkuṭajātakaṃ dasamaṃ.


             The Pali Atthakatha in Roman Book 39 page 494-499. http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=9994&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9994&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1422              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5788              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5920              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5920              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]