ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Senakajātakaṃ
     vibbhantacittoti idaṃ satthā jetavane viharanto attano paññā-
pāramiṃ ārabbha kathesi. Paccuppannavatthuṃ ummaṅgajātake āvībhavissati.
     Atīte bārāṇasiyaṃ janako nāma rājā rajjaṃ kāresi. Tadā
bodhisatto brāhmaṇakule nibbatti. Senakakumārotissa nāmaṃ kariṃsu.
So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiyaṃ
paccāgantvā rājānaṃ passi. Rājā taṃ amaccaṭṭhāne ṭhapesi
mahantañcassa yasaṃ anuppadāsi. So rañño atthañca dhammañca
anusāsi. Madhurakatho dhammakathiko hutvā rājānaṃ pañcasu sīlesu
patiṭṭhāpetvā dāne uposathakamme ca dasakusalakammapathesūti imāya
kalyāṇapaṭipadāya patiṭṭhāpesi. Sakalaraṭṭhe buddhānaṃ uppādakālo
viya ahosi. Pakkhadivasesu rājā ca uparājādayo ca sabbe
sannipatitvā dhammasabhaṃ sajjenti. Mahāsatto sajjitadhammasabhāyaṃ
surabhipallaṅkamajjhagato buddhalīḷāya dhammaṃ desesi. Buddhānaṃ dhammakathā-
sadisāvassa kathā hoti. Athaññataro mahallakabrāhmaṇo dhanabhikkhaṃ
caritvā kahāpaṇasahassaṃ labhitvā ekasmiṃ brāhmaṇakule nikkhipitvā
puna bhikkhaṃ carissāmīti gato. Tassa gatakāle taṃ kulaṃ kahāpaṇe

--------------------------------------------------------------------------------------------- page151.

Valañjeti. So āgantvā kahāpaṇe āharāpesi. Brāhmaṇo kahāpaṇe dātuṃ asakkonto attano dhītaraṃ tassa pādaparicārikaṃ katvā adāsi. Brāhmaṇo taṃ gahetvā bārāṇasito avidūre ekasmiṃ brāhmaṇagāme vāsaṃ kappesi. Athassa bhariyā daharatāya kāmesu atittā aññena taruṇabrāhmaṇena saddhiṃ micchācāraṃ cari. Soḷasa hi atappiyavatthūni nāma. Katamāni soḷasa. Sāgaro sabbasavantīhi na tappati. Aggi upādānena na tappati. Rājā rajjena na tappati. Bālo pāpehi na tappati. Itthī methunadhammena alaṅkārena vijāyanenāti imehi tīhi na tappati. Brāhmaṇo mantehi na tappati. Jhāyī vihārasamāpattiyā na tappati. Sekho apacayena na tappati. Appiccho dhutaṅgaguṇena na tappati. Āraddhaviriyo viriyārambhena na tappati. Dhammakathiko sākacchāya na tappati. Visārado parisāya na tappati. Saddho saṅghupaṭṭhānena na tappati. Dāyako pariccāgena na tappati. Paṇḍito dhammassavanena na tappati. Catasso parisā tathāgatadassanena na tappantīti. Sāpi brāhmaṇī methunadhammena atittā taṃ brāhmaṇaṃ nīharitvā vissaṭṭhā pāpakammaṃ kātukāmā hutvā ekadivasaṃ dummanā nipajjitvā kiṃ bhotīti vutte brāhmaṇa ahaṃ tava gehe kammaṃ kātuṃ na sakkomi dāsīdāsaṃ ānehīti. Bhoti dhanaṃ me natthi kiṃ datvā ānemīti. Bhikkhaṃ caritvā dhanaṃ pariyesitvā ānehīti.

--------------------------------------------------------------------------------------------- page152.

Tenahi bhoti pātheyyaṃ me sajjehīti. Sā tassa baddhasattuṃ abaddhasattuṃ cammapasibbakaṃ pūretvā adāsi. Brāhmaṇo gāmanigamarājadhānīsu caranto satta kahāpaṇasatāni labhitvā alaṃ me ettakaṃ dhanaṃ dāsadāsīmūlāyāti nivattitvā attano gāmaṃ āgacchanto ekasmiṃ udakaphāsukaṭṭhāne pasibbakaṃ muñcitvā sattuṃ khāditvā pasibbakamukhaṃ abandhitvāva pānīyaṃ pivituṃ otiṇṇo. Athekasmiṃ rukkhasusire eko kaṇhasappo sattugandhaṃ ghāyitvā pasibbakaṃ pavisitvā bhogaṃ ābhuñjitvā sattuṃ khādanto nipajji. Brāhmaṇo āgantvā pasibbakassa abbhantaraṃ anoloketvā pasibbakaṃ bandhitvā aṃsena katvā pāyāsi. Antarāmagge ekasmiṃ rukkhe nibbattadevatā khandhaviṭape ṭhatvā brāhmaṇa sace antarāmagge vasissasi sayaṃ marissasi sace ajja gharaṃ gamissasi bhariyā te marissatīti vatvā antaradhāyi. So olokento devataṃ adisvā bhīto maraṇabhayena tajjito rodanto paridevanto bārāṇasīnagaradvāraṃ sampāpuṇi. Tadā ca pannarasuposatho hoti alaṅkatadhammāsane nisīditvā bodhi- sattassa dhammakathanadivaso. Mahājanā gandhapupphahatthā vaggavaggā hutvā dhammakathaṃ sotuṃ gacchanti. Brāhmaṇo taṃ disvā kahaṃ gacchatha tātāti pucchi. Brāhmaṇa ajja senakapaṇḍito madhurena sarena buddhalīḷāya dhammaṃ deseti kiṃ tvaṃpi na jānāsīti vutte cintesi paṇḍito kira dhammakathiko ahañcamhi maraṇabhayatajjito paṇḍito kho pana mahantaṃpi sokaṃ nīharituṃ sakkoti mayāpi tattha

--------------------------------------------------------------------------------------------- page153.

Gantvā dhammaṃ sotuṃ vaṭṭatīti. So tena saddhiṃ tattha gantvā mahāsattaṃ parivāretvā nisinnāya sarājikāya parisāya pariyante sattupasibbakena khandhagatena dhammāsanato avidūre maraṇabhayabhīto rodamāno aṭṭhāsi. Mahāsatto ākāsagaṅgaṃ otārento viya amatavassaṃ vassanto viya ca dhammaṃ deseti. Mahājano sañjātasomanasso sādhukāraṃ datvā dhammaṃ assosi. Paṇḍitā ca nāma disācakkhukā honti. Tasmiṃ khaṇe mahāsatto pasannāni pañcappasādāni akkhīni ummiletvā samantato parisaṃ olokento taṃ brāhmaṇaṃ disvā cintesi ayaṃ ettakā parisā somanassajātā sādhukāraṃ datvā dhammaṃ suṇāti. Ayaṃ paneko brāhmaṇo domanassappatto rodati. Etassa abbhantare assujananasamatthena sokena bhavitabbaṃ. Tambassa ambilena paharitvā ambaphalapātanaṃ viya padumapattato udakabindu viya vinivattetvā ettheva naṃ nissokaṃ tuṭṭhamānasaṃ katvā dhammaṃ desessāmīti. So taṃ āmantetvā brāhmaṇa senakapaṇḍito nāmāhaṃ idāneva taṃ nissokaṃ karissāmi vissaṭṭho kathehīti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha vibbhantacitto kupitindriyosi nettehi te vārigaṇā savanti kinte naṭṭhaṃ kiṃ pana patthayāno idhāgamā brāhmaṇa iṅgha brūhīti.

--------------------------------------------------------------------------------------------- page154.

Tattha kupitindriyosīti cakkhundriyameva sandhāya kupitindriyosīti āha. Vārigaṇāti assubindūni. Iṅghāti codanatthe nipāto. Taṃ hi mahāsatto codanto evamāha brāhmaṇa sattā nāma dvīhi kāraṇehi socanti paridevanti sattasaṅkhāresu kismiñcideva piyañātike naṭṭhe vā kiñcideva piyañātikaṃ patthetvā alabhantā vā tattha kinte naṭṭhaṃ kiṃ pana patthayanto tvaṃ idhāgato idaṃ me khippaṃ brūhīti. Athassa attano sokakāraṇaṃ kathento brāhmaṇo dutiyaṃ gāthamāha miyyetha bhariyā vajato mamajja agacchato maraṇamāha yakkho etena dukkhena pavedhitosmi akkhāhi me senaka etamatthanti. Tattha vajatoti gehaṃ gacchantassa. Agacchatoti agacchantassa. Yakkhoti antarāmagge ekā rukkhadevatā evamāhāti vadati. Sā kira devatā pasibbake te brāhmaṇa kaṇhasappoti anācikkhantī bodhisattassa ñāṇānubhāvappakāsanatthaṃ nācikkhi. Etena dukkhenāti gacchato bhariyāya maraṇadukkhena agacchato attano maraṇadukkhena etenasmi pavedhito phandito kampito. Etamatthanti etaṃ kāraṇaṃ yena me kāraṇena gacchato bhariyāya maraṇaṃ agacchato attano maraṇaṃ hoti etaṃ me kāraṇaṃ akkhāhīti attho. Mahāsatto brāhmaṇassa vacanaṃ sutvā samuddamatthake jālaṃ

--------------------------------------------------------------------------------------------- page155.

Khipanto viya ñāṇajālaṃ pattharitvā imesaṃ sattānaṃ bahūni maraṇakāraṇāni samudde nimuggāpi maranti tattha bālamacchehi gahitāpi gaṅgāya patitāpi tattha suṃsumārena gahitāpi rukkhato patitāpi kaṇṭhakena viddhāpi nānappakārehi āvudhehi pahatāpi visaṃ khāditvāpi ubbattitvā papāte patitāpi atisītādīhi nānappakārehi vā rogehi upaddūtāpi marantiyeva evaṃ bahūsu maraṇakāraṇesu katarena nu kho kāraṇena ajjesa brāhmaṇo antarāmagge vasanto sayaṃ marissati gehamassa vajato bhariyā marissatīti cintesi cantento ca brāhmaṇassa khandhe pasibbakaṃ disvā imasmiṃ pasibbake ekena sappena paviṭṭhena bhavitabbaṃ pavisanto ca pana so sappo imasmiṃ brāhmaṇe pātarāsasamaye sattuṃ khāditvā pasibbakamukhaṃ abandhitvāva pānīyaṃ pātuṃ gate sattugandhena paviṭṭho bhavissati brāhmaṇo pānīyaṃ pivitvā āgato sappassa paviṭṭhabhāvaṃ ajānitvā pasibbakaṃ bandhitvā ādāya pakkanto bhavissati svāyaṃ antarāmagge vasanto sāyaṃ vasanaṭṭhāne sattuṃ khādissāmīti pasibbakaṃ muñcitvā hatthaṃ pavesessati atha naṃ sappo hatthe ḍaṃsitvā jīvitakkhayaṃ pāpessati idamassa antarāmagge vasantassa maraṇakāraṇaṃ sace pana gehaṃ gaccheyya pasibbako bhariyāya hatthagato bhavissati sā antobhaṇḍaṃ olokessāmīti pasibbakaṃ muñcitvā hatthaṃ pavesessati atha naṃ sappo ḍaṃsitvā jīvitakkhayaṃ pāpessati idamassa ajja gehaṃ gatassa bhariyāya maraṇakāraṇanti upāyakosallañāṇeneva aññāsi. Athassa etadahosi

--------------------------------------------------------------------------------------------- page156.

Iminā kaṇhasappena sūrena nibbhayena bhavitabbaṃ ayaṃ hi brāhmaṇassa mahāphāsukaṃ paharantopi pasibbake attano calanaṃ vā phandanaṃ vā na dassesi evarūpāya parisāya majjhepi attano atthibhāvaṃ na dassesi tasmā iminā kaṇhasappena sūrena nibkayena bhavitabbanti idaṃpi so upāyakosallañāṇeneva dibbacakkhunā passanto viya aññāsi. Evaṃ sarājikāya parisāya majjhe sappaṃ pasibbake pavesantaṃ disvā ṭhitapuriso viya mahāsatto upāyakusalañāṇeneva paricchinditvā brāhmaṇassa pañhaṃ kathento tatiyaṃ gāthamāha bahūni ṭhānāni vicintayitvā yamettha vakkhāmi tadeva saccaṃ maññāmi te brāhmaṇa sattubhastaṃ ajānato kaṇhasappo paviṭṭhoti. Tattha bahūni ṭhānānīti bahūni kāraṇāni. Vicintayitvāti paṭivijjhitvā cintāvasena pattapaṭivedho viya hutvā. Yamettha vakkhāmīti yante ahaṃ etesu kāraṇesu ekaṃ kāraṇaṃ vakkhāmi. Tadeva saccanti tadeva tathaṃ dibbacakkhunā disvā kathitasadisaṃ bhavissatīti dīpeti. Maññāmīti sallakkhemi. Sattubhastanti sattupasibbakaṃ. Ajānatoti ajānantasseva eko kaṇhasappo paviṭṭhoti maññāmīti. Evañca pana vatvā atthi te brāhmaṇa tasmiṃ pasibbake sattūti pucchi. Atthi paṇḍitāti. Ajja pātarāsavelāya sattuṃ khādīti. Āma paṇḍitāti. Kattha nisīditvāti. Araññe

--------------------------------------------------------------------------------------------- page157.

Rukkhamūlasminti. Sattuṃ khāditvā pānīyaṃ pātuṃ gacchanto pasibbakamukhaṃ na bandhīti. Na bandhiṃ paṇḍitāti. Pānīyaṃ pivitvā āgato pasibbakaṃ na oloketvā bandhīti. Anoloketvā bandhiṃ paṇḍitāti. Brāhmaṇa tava pānīyaṃ pātuṃ gatakāle ajānantasseva te sattugandhena pasibbakaṃ sappo paviṭṭhoti maññāmi etamettha agato tvaṃ tasmā pasibbakaṃ otāretvā parisamajjhe ṭhapetvā pasibbakamukhaṃ mocetvā paṭikkamma ṭhito ekaṃ daṇḍakaṃ gahetvā pasibbakaṃ tāva pahara tato patthaṭaphaṇaṃ susūti saddaṃ katvā nikkhamantaṃ kaṇhasappaṃ disvā nikkaṅkho bhavissasīti catutthaṃ gāthamāha ādāya daṇḍaṃ parisumbha bhastaṃ passelamūgaṃ uragaṃ dujivhaṃ chindajja kaṅkhaṃ vicikicchitāni bhujaṅgamaṃ passa pamuñca bhastanti. Tattha parisumbhāti pahara. Passelamūganti elapaggharantena mukhena elamūgaṃ pasibbakato nikkhamantaṃ dujivhaṃ uragaṃ passa. Chindajja kaṅkhaṃ vicikicchitānīti atthi nu kho me pasibbake sappo udāhu natthīti kaṅkhaṃ ceva punappunaṃ uppajjamānāni vicikicchitāni ca ajja chinda mayhaṃ saddaha avitathaṃ hi me byākaraṇaṃ idāneva nikkhamantaṃ bhujaṅgamaṃ passa pamuñca bhastanti. Brāhmaṇo mahāsattassa kathaṃ sutvā saṃviggo bhayappatto tathā akāsi. Sappopi bhoge daṇḍena pahaṭo pasibbakamukhā

--------------------------------------------------------------------------------------------- page158.

Nikkhamitvā mahājanaṃ olokento aṭṭhāsi. Tamatthaṃ pakāsento satthā pañcamaṃ gāthamāha saṃviggarūpo parisāya majjhe so brāhmaṇo sattubhastaṃ pamuñci atha nikkhami urago uggatejo āsīviso sappo phaṇaṃ karitvāti. Sappassa phaṇaṃ katvā nikkhantakāle mahāsattassa sabbaññu- buddhasseva byākaraṇaṃ ahosi. Mahājano celukkhepasahassāni pavattesi. Aṅgulipoṭanasahassāni paribbhamiṃsu. Ghanameghavassaṃ viya sattaratanavassaṃ vassi. Sādhukārasahassāni pavattayiṃsu. Mahāpaṭhavībhijjana- saddo viya ahosi. Idaṃ pana buddhalīḷāya evarūpassa pañhassa kathanannāma neva jātiyā balaṃ na gottakulappadesayasadhanānaṃ balaṃ kassa panetaṃ balanti. Paññāya balaṃ. Paññavā hi puggalo vipassanaṃ vaḍḍhetvā ariyamaggadvāraṃ vivaritvā amatamahānibbānaṃ pavisati sāvakapāramiṃpi paccekabodhiṃpi sammāsambodhiṃpi paṭivijjhati. Amatamahānibbānasampāpakesu hi dhammesu paññāva seṭṭhā avasesā tassā parivārā honti. Tenetaṃ vuttaṃ paññā hi seṭṭhā kusalā vadanti nakkhattarājāriva tārakānaṃ sīlaṃ siriñcāpi satañca dhammo anvāyikā paññavato bhavantīti.

--------------------------------------------------------------------------------------------- page159.

Evaṃ kathite pana mahāsattena pañhe eko ahiguṇḍiko sappassa mukhabandhaṃ katvā sappaṃ gahetvā araññe vissajjesi. Brāhmaṇo rājānaṃ upasaṅkamitvā jayāpetvā añjaliṃ paggayha rañño thutiṃ karonto upaḍḍhagāthamāha suladdhalābhā janakassa rañño yo passatī senakaṃ sādhupaññanti. Tassattho yo sādhupaññaṃ uttamapaññaṃ senakapaṇḍitaṃ akkhīni ummiletvā icchiticchitakkhaṇe piyacakkhūhi passituṃ labhati tassa rañño janakassa ete icchiticchitakkhaṇe dassanalābhā suladdhalābhā vata etena laddhesu sabbalābhesu ete lābhāva suladdhā nāmāti. Rañño thutiṃ katvā pana pasibbakato satta kahāpaṇasatāni gahetvā mahāsattassa thutiṃ katvā tuṭṭhidāyaṃ dātukāmo diyaḍḍhagāthamāha vivaṭṭacchado nu si sabbadassī ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ imāni me sattasatāni atthi gaṇhāhi sabbāni dadāmi tuyhaṃ. Tayā hi me jīvitamajja laddhaṃ athopi bhariyāyamakāsi sotthinti. Tattha vivaṭṭacchado nu si sabbadassīti kinnu kho tvaṃ sabbesu dhammākāresu vivaṭṭacchadano vivaṭṭañeyyadhammo sabbaññū buddhoti thutivasena pucchati. Ñāṇaṃ nu te brāhmaṇa bhiṃsarūpanti udāhu

--------------------------------------------------------------------------------------------- page160.

Asabbaññussāpi sato tava ñāṇaṃ ativiya bhiṃsarūpaṃ sabbaññutañāṇaṃ viya balavanti. Tayā hi meti tayā dinnattā ajja mayā jīvitaṃ laddhaṃ. Athopi bhariyāyamakāsi sotthinti athopi me bhariyāya tvameva sotthiṃ akāsi. Iti so vatvā sacepi satasahassaṃ bhaveyya dadeyyamevāhaṃ ettakameva me dhanaṃ imāni sattasatāni gaṇhāti punappunaṃ bodhisattaṃ yāci. Taṃ sutvā bodhisatto aṭṭhamaṃ gāthamāha na paṇḍitā vettanamādiyanti citrāhi gāthāhi subhāsitāhi itopi te brāhmaṇa dadantu vittaṃ ādāya tvaṃ gaccha sakaṃ niketanti. Tattha vettananti vetanaṃ. Ayameva vā pāṭho. Itopi te brāhmaṇāti brāhmaṇa ito mama pādamūlato tuyhaṃ dhanaṃ dadantu. Vittaṃ ādāya tvaṃ gacchāti ito aññāni tīṇi satāni gahetvā sahassabhaṇḍikaṃ ādāya sakanivesanaṃ gacchāhīti attho. Evañca pana vatvā mahāsatto brāhmaṇassa sahassaṃ pūrāpento kahāpaṇe datvā brāhmaṇa kena tvaṃ dhanabhikkhāya pesitoti pucchi. Bhariyāya me paṇḍitāti. Bhariyā pana te mahallikā daharāti. Daharā paṇḍitāti. Tenahi sā aññena saddhiṃ anācāraṃ karontī nibbhayā hutvā karissāmīti taṃ pesesi sace ime kahāpaṇe gharaṃ nessasi sā te dukkhena laddhakahāpaṇe attano jārassa

--------------------------------------------------------------------------------------------- page161.

Dassati tasmā tvaṃ ujukameva gehaṃ agantvā bahigāme rukkhamūle vā yatthakatthaci vā kahāpaṇe ṭhapetvā paviseyyāsīti vatvā taṃ uyyojesi. So gāmasamīpaṃ gantvā ekasmiṃ rukkhamūle kahāpaṇe ṭhapetvā sāyaṃ gehaṃ agamāsi. Bhariyāpissa tasmiṃ khaṇe jārena saddhiṃ nisinnā hoti. Brāhmaṇo dvāre ṭhatvā bhotīti āha. Sā tassa saddaṃ sallakkhetvā dīpaṃ nibbāpetvā dvāraṃ vivaritvā brāhmaṇe antopaviṭṭhe itaraṃ nīharitvā dvāramūle ṭhapetvā gehaṃ pavisitvā pasibbake kiñci adisvā brāhmaṇa kinte bhikkhaṃ caritvā laddhanti pucchi. Sahassaṃ me laddhanti. Kahaṃ ṭhapitanti. Asukaṭṭhāne nāma ṭhapitaṃ pātova āharissāma mā cintayīti. Sā gantvā jārassa ācikkhi. So nikkhamitvā attanā ṭhapitaṃ viya gaṇhi. Brāhmaṇo punadivase gantvā kahāpaṇe apassanto bodhisattassa santikaṃ gantvā kiṃ brāhmaṇāti vutte kahāpaṇe na passāmi paṇḍitāti āha. Bhariyāya pana te ācikkhīti. Āma paṇḍitāti. Mahāsatto tāya jārassa ācikkhitabhāvaṃ ñatvā atthi pana te brāhmaṇa bhariyāya kulupakabrāhmaṇoti pucchi. Atthi paṇḍitāti. Tuyhaṃpi atthīti. Āma paṇḍitāti. Athassa mahāsatto sattannaṃ divasānaṃ paribbayaṃ dāpetvā gaccha paṭhamadivase tava satta bhariyāya te sattāti cuddasa brāhmaṇe nimantetvā bhojetvā punadivasato paṭṭhāya ekekaṃ hāpetvā sattame divase

--------------------------------------------------------------------------------------------- page162.

Tava ekaṃ bhariyāya te ekanti dve brāhmaṇe nimantetvā bhariyāya te sattame divase nimantetvā brāhmaṇassa nibaddhaṃ āgamanabhāvaṃ ñatvā mayhaṃ ārocehīti āha. Brāhmaṇo tathā katvā sallakkhito me paṇḍita nibaddhaṃ bhuñjanakabrāhmaṇoti mahāsattassa ārocesi. Bodhisatto tena saddhiṃ purise pesetvā taṃ brāhmaṇaṃ āṇāpetvā asukarukkhamūlato te imassa brāhmaṇassa santakaṃ kahāpaṇasahassaṃ gahitanti pucchi. Na gaṇhāmi paṇḍitāti. Tvaṃ mama senakapaṇḍitabhāvaṃ na jānāsi āharāpessāmi te kahāpaṇeti. So bhīto gahitā meti sampaṭicchi. Kinte ṭhapitāti. Tattheva paṇḍita ṭhapitāti. Bodhisatto brāhmaṇaṃ pucchi brāhmaṇa kinte sāyeva bhariyā hotu udāhu aññaṃ gaṇhissasīti. Sāyeva me hotu paṇḍitāti. Bodhisatto manusse pesetvā brāhmaṇassa kahāpaṇe ca brāhmaṇiñca āṇāpetvā corabrāhmaṇassa hatthato kahāpaṇe brāhmaṇassa dāpetvā itarassa rājāṇaṃ kāretvā nagarā nīharāpetvā brāhmaṇi- yāpi rājāṇaṃ kāretvā brāhmaṇassa mahantaṃ yasaṃ datvā attanoyeva santike vasāpesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne bahū sotāpattiphalādīni sacchikariṃsu. Tadā brāhmaṇo ānando ahosi rukkhadevatā sārīputto parisā buddhaparisā senakapaṇḍito pana ahamevāti. Senakajātakaṃ sattamaṃ.


             The Pali Atthakatha in Roman Book 39 page 150-162. http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=2980&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2980&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1014              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4416              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4435              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4435              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]