ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page410.

Tittirajātakaṃ yo te puttaketi idaṃ satthā gijjhakūṭe viharanto devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tasmiṃ hi samaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto nillajjo anariyo evaṃ uttamaguṇadharassa sammāsambuddhassa ajātasattunā saddhiṃ ekato hutvā dhanuggahappayojanasilāpavijjhana- nāḷāgirivissajjanehi vadhāya upāyaṃ karotīti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi devadatto mayhaṃ vadhāya parisakkīti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko disāpāmokkho ācariyo bārāṇasiyaṃ pañcasatānaṃ māṇavakānaṃ sippaṃ vācento ekadivasaṃ cintesi mayhaṃ idheva vasantassa palibodho hoti māṇavakānampi sippaṃ na niṭṭhāti himavantappadese araññāyatane pavisitvā tattha vasanto sippaṃ vācessāmīti. So māṇavakānaṃ kathetvā tilataṇḍulatelavatthādīni gāhāpetvā araññaṃ pavisitvā maggato avidūre ṭhāne paṇṇasālaṃ kārāpetvā nivāsaṃ kappesi. Māṇavāpi attano attano paṇṇasālaṃ kariṃsu. Māṇavānaṃ ñātakā telataṇḍulādīni pesenti. Raṭṭhavāsinopi disāpāmokkho ācariyo kira araññe asukaṭṭhāne vasanto sippaṃ uggaṇhāpetīti

--------------------------------------------------------------------------------------------- page411.

Tassa taṇḍulādīni abhiharanti kantāraṃ paṭipannāpi denti. Aññataro puriso khīrapānatthāya savacchaṃ dhenumpi adāsi. Ācariyassa pana paṇṇasālāya santike dvīhi potakehi saddhiṃ ekā godhā vasati. Sīhabyagghāpissa upaṭṭhānaṃ āgacchanti. Eko tittiropi tattha nibaddhavāso ahosi. So ācariyassa māṇavānaṃ mante vācentassa saddaṃ sutvā tayopi vede uggaṇhi. Māṇavā tena saddhiṃ ativissāsikā ahesuṃ. Aparabhāge māṇavesu nipphattiṃ appattesuyeva ācariyo kālamakāsi. Māṇavā tassa sarīraṃ jhāpetvā vālukāya thūpaṃ katvā nānāpupphehi pūjetvā rodanti paridevanti. Atha ne tittiro kasmā rodathāti āha. Ācariyo no sippe aniṭṭhiteyeva kālaṃ kato tasmā rodāmāti. Evaṃ sante mā cintayittha ahaṃ vo sippaṃ vācessāmīti. Tvaṃ kathaṃ jānāsīti. Ahaṃ ācariye tumhākaṃ vācente sutvāva tayo vede paguṇe akāsinti. Tenahi attano paguṇabhāvaṃ amhe jānāpehīti. Tittiro tenahi suṇāthāti tesaṃ gaṇṭhigaṇṭhiṭhānameva pabbatamatthakā nadiṃ otaranto viya osāresi. Māṇavā haṭṭhatuṭṭhā hutvā tittirapaṇḍitassa santike sippaṃ paṭṭhapesuṃ. Sopi disāpāmokkhācariyassa ṭhāne ṭhatvā tesaṃ sippaṃ vācesi. Māṇavā tassa suvaṇṇapañjaraṃ katvā upari vitānaṃ bandhitvā suvaṇṇataṭṭake madhulājādīni upasaṃharantā nānāvaṇṇehi pupphehi pūjentā mahantaṃ sakkāraṃ kariṃsu. Tittiro hi araññāyatane pañcasate māṇave mante vācetīti sakalajambudīpe pākaṭo ahosi.

--------------------------------------------------------------------------------------------- page412.

Tadā jambudīpe giraggasamajjasadisaṃ mahantaṃ chaṇaṃ ghosayiṃsu. Māṇavānaṃ mātāpitaro chaṇadassanatthāya āgacchantūti pesesuṃ. Māṇavā tittirassa ārocetvā tittirapaṇḍitaṃ sabbañca assamapadaṃ godhaṃ paṭicchādetvā attano attano nagarameva āgamiṃsu. Tadā eko nikkāruṇiko duṭṭhatāpaso tattha tattha vicaranto taṃ ṭhānaṃ sampāpuṇi. Godhā taṃ disvā paṭisanthāraṃ katvā asukaṭṭhāne taṇḍulā asukaṭṭhāne telādīni atthi bhattaṃ pacitvā bhuñjāhīti vatvā gocaratthāya gatā. Tāpaso pātova bhattaṃ pacitvā dve godhaputtake māretvā rasaṃ katvā bhuñji. Divā tittirapaṇḍitañca vacchakañca māretvā khādi. Sāyaṃ dhenuṃ āgataṃ disvā tampi māretvā maṃsaṃ khāditvā rukkhamūle nipajjitvā ghuraghurāyanto niddaṃ okkami. Godhā sāyaṃ āgantvā puttake apassantī upadhāriyamānā vicari. Rukkhadevatā godhaṃ puttake adisvā kampamānaṃ oloketvā khandhavivare dibbānubhāvena ṭhatvā godhe mā kampi iminā pāpapurisena tava puttakā ca tittiro ca vaccho ca dhenu ca māritā gīvāyaṃ naṃ ḍaṃsitvā jīvitakkhayaṃ pāpehīti sallapantī paṭhamaṃ gāthamāha yo te puttake akhādi dinnabhatto adūsake tasmiṃ dāṭhe nipātehi mā te muñcittha jīvateti. Tattha dinnabhattoti bhattaṃ pacitvā bhuñjāti tayā dinnabhatto. Adūsaketi niddose nirāparādhe. Tasmiṃ dāṭheti pāpapurise catassopi dāṭhā nipātehīti adhippāyo. Mā te muñcittha jīvateti jīvanto

--------------------------------------------------------------------------------------------- page413.

Sajīvo hutvā tava hatthato esa pāpadhammo mā muñcittha mokkhaṃ mā labhatu jīvitakkhayaṃ pāpehīti attho. Tato godhā dve gāthā abhāsi ākiṇṇaluddho puriso dhāticolaṃva makkhito padesaṃ taṃ na passasāmi yattha dāṭhaṃ nipātaye. Akataññussa posassa niccaṃ vivaradassino sabbañce paṭhaviṃ dajjā neva naṃ abhirādhayeti. Tattha ākiṇṇaluddhoti gāḷhaluddho. Vivaradassinoti chiddaṃ otāraṃ pariyesantassa. Neva naṃ abhirādhayeti evarūpaṃ puggalaṃ sakalapaṭhaviṃ dadantoti tosetuṃ na sakkuṇeyya kimaṅga panāhaṃ bhatta- mattadāyikāti dasseti. Godhā evaṃ vatvā ayaṃ pabujjhitvā mampi khādeyyāti attano jīvitaṃ rakkhamānā palāyi. Tepi pana sīhabyagghā tittirassa sahāyakāva. Kadāci te āgantvā tittiraṃ passanti. Kadāci so gantvā tesaṃ dhammaṃ desetvā āgacchati. Tasmiṃ pana divase sīho byagghaṃ āha samma ciraṃ na diṭṭho no tittiro ajja sattaṭṭhadivasā honti gaccha tāvassa pavattiṃ ñatvā ehīti. Byaggho sādhūti sampaṭicchitvā godhāya palāyitakāle taṃ ṭhānaṃ patvā taṃ pāpapurisaṃ niddāyantaṃ passi. Tassa jaṭantare tittirapaṇḍitassa lomāni paññāyanti. Dhenuyā ca vacchakassa ca aṭṭhīni paññāyanti. Byaggharājā taṃ sabbaṃ disvā suvaṇṇapañjare tittirapaṇḍitaṃ adisvā

--------------------------------------------------------------------------------------------- page414.

Iminā pāpapurisene te māritā bhavissantīti taṃ pādena paharitvā uṭṭhāpesi. So taṃ disvāva bhītatasitova ahosi. Atha naṃ byaggho tvaṃ ete māretvā khādīti pucchitvā neva māremi na khādāmīti pāpadhamma tayi amārente añño ko māressati kathehi akathentassa te jīvitaṃ natthīti. So maraṇabhayabhīto āma sāmi godhapotake ca vacchakañca dhenuñca māretvā khādiṃ tittiraṃ pana na māremīti. So tassa bahuṃ kathentassāpi asaddahitvā tvaṃ kuto āgatosīti pucchitvā sāmi kaliṅgaraṭṭhavāsikānaṃ vāṇijakānaṃ bhaṇḍaṃ vahanto jīvitahetu idañcidañca kammaṃ katvā idānamhi idhāgatoti tena sabbasmiṃ attanā katakamme kathite pāpadhamma tayi tittiraṃ amārente añño ko māressati ehi sīhassa migarañño santikaṃ taṃ nessāmīti taṃ purato katvā tāsento agamāsi. Sīho byaggharājānaṃ taṃ ānentaṃ disvā byagghaṃ pucchanto catutthaṃ gāthamāha kinnu subāhu taramānarūpo pacchāgatosi saha māṇavena kiṃ kiccamatthaṃ idhamatthi tuyhaṃ akkhāhi me pucchito etamatthanti. Tattha subāhūti byagghaṃ nāmenālapati. Byagghassa hi purimakāyo manāpo hoti tena naṃ evamāha. Kiṃ kiccamatthaṃ idhamatthi tuyhanti kiṃ karaṇīyaṃ atthasaṃhitaṃ iminā māṇavena idha atthi. Tuyhaṃ kiṃ kiccamatthanti pāṭho. Ayameva attho.

--------------------------------------------------------------------------------------------- page415.

Taṃ sutvā byaggho pañcamaṃ gāthamāha yo te sakhā daddaro sādhurūpo tassa vadhaṃ parisaṅkāmi ajja purisassa kammāyatanāni sutvā nāhaṃ sukhiṃ daddaraṃ ajja maññeti. Tattha daddaroti tittiro. Tassa vadhanti tassa tittirapaṇḍitassa imamhā purisā ajja vadhaṃ parisaṅkāmi. Nāhaṃ sukhinti ahaṃ ajja daddaraṃ sukhiṃ ārogyaṃ na maññāmi. Atha naṃ sīho chaṭṭhamaṃ gāthamāha kānissa kammāyatanāni assu purisassa vuttisamodhānatāya kaṃ vā paṭiññaṃ purisassa sutvā parisaṅkasi daddaraṃ māṇavenāti. Tattha assūti assosi. Vuttisamodhānatāyāti jīvitavuttisamodhānat- thāya. Kāni nāma iminā attano kammāni tuyhaṃ kathitānīti attho. Māṇavenāti kiṃ sutvā iminā māṇavena māritaṃ parisaṅkamasi. Athassa kathento byaggharājā sesagāthā abhāsi ciṇṇā kaliṅgā caritā vaṇijjā vettācaro saṅkupathopi ciṇṇo naṭehi ciṇṇaṃ saha vākurehi daṇḍena yuddhampi samajjamajjhe.

--------------------------------------------------------------------------------------------- page416.

Bandhā kulikā mitamāḷhakena akkhā ṭhitā saññamo abbhatīto appahitaṃ pupphakaṃ aḍḍharattaṃ hatthā daḍḍhā piṇḍapaṭiggahena. Tānissa kammāyatanāni assu purisassa vuttisamodhānatāya yathā ayaṃ dissati lomapiṇḍo gāvo hatā kiṃ pana daddarassāti. Tattha ciṇṇā kaliṅgāti vāṇijakānaṃ bhaṇḍaṃ vahantena kira tena kaliṅgaraṭṭhe ciṇṇā caritā vaṇijjāpi tena katā. Vettācaroti vettehi sañcaritabbo. Saṅkupathopi ciṇṇoti khāṇukamaggopi valañjito. Naṭehīti jīvitahetuyeva naṭehipi saddhiṃ. Ciṇṇaṃ saha vākurehīti vākure vahantena vākurāhipi saddhiṃ caritaṃ. Daṇḍena yuddhanti daṇḍayuddhampi kira tena yujjhitaṃ. Bandhā kulikāti sakuṇikāpi kira tena bandhā. Mitamāḷhakenāti dhaññamāpakampi kira tena kataṃ. Akkhā ṭhitāti akkhadhuttānaṃ veyyāvaccaṃ karontena akkhāpi ṭhapitā. Saññamo abbhatītoti jīvitavuttiṃ nissāya pabbajantena sīlasaññamo atikkanto. Appahitanti ṭhapitaṃ appaggharaṇaṃ kataṃ. Pupphakanti lohitaṃ. Idaṃ vuttaṃ hoti iminā kira jīvitaṃ nissāya rājāparādhikānaṃ hatthapāde chinditvā te ānetvā sālāyaṃ nipajjāpetvā vaṇamukhehi paggharantaṃ lohitaṃ aḍḍharattisamaye tattha gantvā kaṇḍakadhūmaṃ nāma

--------------------------------------------------------------------------------------------- page417.

Datvā ṭhapitanti. Hatthā daḍḍhāti ājīvakapabbajjaṃ pabbajitakāle uṇhapiṇḍapaṭiggahaṇena hatthāpi kirassa daḍḍhā. Tānissa kammā- yatanānīti tāni assa kammāyatanāni. Assūti assosiṃ. Yathā ayanti yathā esa etassa jaṭantare tittiralomapiṇḍopi dissati iminā kāraṇena veditabbametaṃ eteneva so māritoti. Gāvo hatā kiṃ pana daddarassāti gāvopi etena hatā daddarassa pana kiṃ na māritabbamatthi tasmā esa taṃ māressatīti. Sīhopi taṃ purisaṃ pucchi mārito te tittirapaṇḍitoti. Āma sāmīti. Athassa saccavacanaṃ sutvā sīho taṃ vissajjetukāmo ahosi. Byaggharājā pana māretabbayuttako esa pāpoti vatvā tattheva naṃ dāṭhāhi paharitvā māretvā āvāṭaṃ khanitvā pakkhipi. Māṇavā āgantvā tittirapaṇḍitaṃ adisvā roditvā paridevitvā nivattiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave devadatto pubbepi mayhaṃ vadhāya parisakkīti vatvā jātakaṃ samodhānesi tadā jaṭilo devadatto ahosi godhā kisāgotamī byaggho moggallāno sīho sārīputto disāpāmokkho ācariyo kassapo tittirapaṇḍito ahamevāti. Tittirajātakaṃ dvādasamaṃ. Navakanipātavaṇṇanā samattā. ------------------

--------------------------------------------------------------------------------------------- page418.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 39 page 410-418. http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=8284&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8284&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1310              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5414              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5470              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5470              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]