ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     3 Javanahaṃsajātakaṃ.
     Idheva haṃsa nipatāti idaṃ satthā jetavane viharanto daḷhadhamma-
dhanuggahasuttantadesanaṃ ārabbha kathesi.
     Bhagavatā hi seyyathāpi bhikkhave cattāro daḷhadhammā dhanuggahā
susikkhitā katahatthā katupāsanā catuddisā ṭhitā assu atheko
puriso āgaccheyya ahaṃ imesaṃ catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ
susikkhitānaṃ katahatthānaṃ katupāsanānaṃ catuddisā kaṇḍe khitte appatite
paṭhaviyaṃ gahetvā āgamissāmīti. Taṃ kiṃ maññatha bhikkhave javena
javanto puriso paramena javena samannāgatoti evaṃ bhanteti yathā
ca bhikkhave tassa purisassa javo yathā ca candimasuriyānaṃ javo
tato sīghataro yathā ca bhikkhave tassa purisassa javo yathā ca yāva
devatā candimasuriyānaṃ purato dhāvanti tāsaṃ devatānaṃ javo tato
sīghataro yathā ca bhikkhave tassa purisassa javo tāsaṃ devatānaṃ
javo tato sīghataraṃ āyusaṃkhārā khīyanti tasmātiha bhikkhave
evaṃ sikkhitabbaṃ uppannāni kāmarāgapipāsāni pajahissāma na ca

--------------------------------------------------------------------------------------------- page163.

No kāmarāgapipāsāni cittaṃ pariyādāya ṭhassanti appamattā bhavissāmāti evañhi vo bhikkhave sikkhitabbanti imassa suttassa kathitadivasato paṭṭhāya dutiyadivase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso satthā attano buddhavisaye ṭhatvā imesaṃ sattānaṃ āyusaṃkhāre itare dubbale katvā paridassento puthujjanabhikkhū ativiya santāsaṃ pāpesi aho buddhabalannāmāti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte anacchariyaṃ bhikkhave svāhaṃ idāni sabbaññutaṃ patto sattānaṃ āyusaṃkhāraṃ itarabhāvaṃ dassetvā bhikkhū saṃvejetvā dhammaṃ desemi mayā hi pubbe ahetukahaṃsayoniyaṃ nibbattenāpi saṃkhārānaṃ itarabhāvaṃ dassetvā bārāṇasirājānaṃ ādiṃ katvā sakalarājaparisaṃ saṃvejetvā dhammo desitoti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto javanahaṃsayoniyaṃ nibbattitvā navutihaṃsasahassaparivuto cittakūṭe vasati. So ekadivasaṃ jambūdīpatale ekasmiṃ sare saparivāro sayaṃjātasāliṃ khāditvā ākāseva suvaṇṇakilañjaṃ paṭṭhapento viya mahantena parivārena bārāṇasinagarassa matthakena mandamandāya vilāsagatiyā cittakūṭaṃ gacchati. Atha naṃ bārāṇasirājā disvā imināpi mādisena raññā bhavitabbanti amaccānaṃ vatvā tasmiṃ sinehaṃ uppādetvā mālāgandhavilepanaṃ gahetvā mahāsattaṃ olokento sabbaturiyāni paggaṇhāpesi. Mahāsatto taṃ attano sakkāraṃ karontaṃ disvā haṃse

--------------------------------------------------------------------------------------------- page164.

Pucchi rājā mama evarūpaṃ sakkāraṃ karonto kiṃ paccāsiṃsatīti. Tumhehi saddhiṃ mittabhāvaṃ devāti. Tenahi rañño amhehi saddhiṃ mittabhāvo hotūti raññā saddhiṃ mittabhāvaṃ katvā pakkāmi. Athekadivasaṃ rañño uyyānaṃ gatakāle anotattadahaṃ gantvā ekena pakkhena udakaṃ ekena candanacuṇṇaṃ ādāya rājānaṃ tena udakena nhāpetvā candanacuṇṇena okiritvā mahājanassa passantasseva saparivāro cittakūṭaṃ agamāsi. Tato paṭṭhāya rājā mahāsattaṃ daṭṭhukāmo sahāyo me ajja āgamissatīti āgamanamaggaṃ olokento acchati. Tadā mahāsattassa kaniṭṭhā dve haṃsapotakā suriyena saddhiṃ javissāmāti mantetvā mahāsattassa ārocesuṃ mayaṃ suriyena saddhiṃ javissāmāti. Tāta suriyavego nāma sīgho suriyena javituṃ na sakkhissatha antarāva vinassissatha mā gamitthāti. Te dutiyaṃpi tatiyaṃpi yāciṃsu. Bodhisattopi te yāvatatiyavārepi nivāretiyeva. Te mānathaddhā attano balaṃ ajānantā mahāsattassa anācikkhitvāva suriyena saddhiṃ javissāmāti suriye anuggateyeva gantvā yugandharamatthake nisīdiṃsu. Mahāsatto te adisvā kahaṃ nukho te gatāti pucchitvā taṃ pavuttiṃ sutvā cintesi te suriyena saddhiṃ javituṃ na sakkhissanti antarāva nassissanti jīvitadānaṃ tesaṃ dassāmīti. Sopi gantvā yugandharamatthakeyeva nisīdi. Atha uggate suriyamaṇḍale haṃsapotakā uppatitvā suriyena saddhiṃ pakkhandiṃsu. Mahāsattopi tehi saddhiṃ pakkhandi. Kaniṭṭhabhātiko yāva

--------------------------------------------------------------------------------------------- page165.

Pubbaṇhasamayā javitvā kilami. Pakkhasandhīsu aggiuṭṭhānakālo viya ahosi so bodhisattassa saññaṃ adāsi bhātika na sakkomīti. Atha naṃ mahāsatto mā bhāyi jīvitante dassāmīti pakkhapañjarena parikkhipitvā assāsetvā cittakūṭapabbataṃ netvā haṃsānaṃ majjhe ṭhapetvā puna pakkhanditvā suriyaṃ patvā itarena saddhiṃ pāyāsi. Sopi yāva upakaṭṭhamajjhantikā suriyena saddhiṃ javitvā kilami. Pakkhasandhīsu aggiuṭṭhānakālo viya ahosi. Tato bodhisattassa saññaṃ adāsi bhātika na sakkomīti. Taṃpi mahāsatto tatheva samassāsetvā pakkhapañjarenādāya cittakūṭameva agamāsi. Tasmiṃ khaṇe suriyo nabhamajjhaṃ pāpuṇi. Atha mahāsatto ajja mama sarīrabalaṃ vimaṃsissāmīti cintetvā ekavegeneva pakkhanditvā yugandharamatthake nisīditvā tato uppatitvā ekavegeneva suriyaṃ pāpuṇitvā kālena purato kālena pacchato javitvā cintesi mayhaṃ suriyena saddhiṃ javanaṃ nāma niratthakaṃ ayonisomanasikārasambhūtaṃ kiṃ me iminā bārāṇasiṃ gantvā mama sahāyassa rañño atthayuttaṃ dhammayuttaṃ kathaṃ kathessāmīti. So nivattitvā suriye nabhamajjhaṃ anatikkanteyeva sakalacakkavāḷagabbhaṃ antantena anusaṃyāyitvā vegaṃ parihāpento sakalajambūdīpaṃ antantena anusaṃyāyitvā bārāṇasiṃ pāpuṇi. Dvādasayojanikaṃ sakalanagaraṃ haṃsachannaṃ viya ahosi chiddaṃ nāma na paññāyi anukkamena vege parihāpente ākāse chiddāni paññāyiṃsu. Mahāsatto vegaṃ parihāpetvā ākāsato otaritvā

--------------------------------------------------------------------------------------------- page166.

Sīhapañjarassa abhimukhaṭṭhāne aṭṭhāsi. Rājā āgato me sahāyoti somanassappatto tassa nisīdanatthāya kāñcanapīṭhaṃ paññāpetvā samma pavisa idha nisīdāti vatvā paṭhamaṃ gāthamāha idheva haṃsa nipata piyaṃ me tava dassanaṃ issarosi anuppatto yaṃ idhatthi pavedayāti. Tattha idhāti kāñcanapīṭhaṃ sandhāyāha. Nipatāti nisīda. Issarosīti tvaṃ imassa ṭhānassa issaro sāmi hutvā āgatosīti vadati. Yaṃ idhatthīti yaṃ imasmiṃ nivesane atthi taṃ aparisaṅkanto amhākaṃ kathehi. Mahāsatto kāñcanapīṭhe nisīdi. Rājā satapākasahassapākehi telehi tassa pakkhantarāni makkhetvā kāñcanataṭṭake madhulāje ca sakkharodakañca dāpetvā madhurapaṭisanthāraṃ katvā samma ekakova āgatosi kahaṃ gamitthāti pucchi. So taṃ pavuttiṃ vitthārena kathesi. Atha naṃ rājā āha samma mamapi suriyena saddhiṃ javitavegaṃ dassehīti. Mahārāja na sakkā taṃ vegaṃ dassetunti. Tenahi me sarikkhakamattaṃ dassehīti. Sādhu mahārāja sarikkhakamattaṃ dassessāmi akkhaṇavedhidhanuggahe sannipātehīti. Rājā sannipātesi. Mahāsatto sabbaseṭṭhake cattāro dhanuggahe gahetvā rājanivesanā oruyha rājaṅgaṇe silāthambhaṃ nikkhaṇāpetvā attano givāyaṃ kaṇḍaṃ bandhāpetvā silāthambhamatthake nisīditvā cattāro pana dhanuggahe silāthambhaṃ nissāya catuddisābhimukhe

--------------------------------------------------------------------------------------------- page167.

Ṭhapāpetvā mahārāja ime cattāro janā ekappahārena catuddisābhimukhāva cattāri kaṇḍāni khipantu tānāhaṃ paṭhaviṃ appattāneva āharitvā etesaṃ pādamūle pātessāmi mama kaṇḍagahaṇatthāya gatabhāvaṃ kaṇḍasaddasaññāya jāneyyāsi ahaṃ pana na paññāyissāmīti vatvā tehi ekappahāreneva khittakaṇḍāni jiyāto muttamattāni āharitvā tesaṃ pādamūle pātetvā silāthambhamatthake nisinnameva attānaṃ dassetvā diṭṭho te mahārāja mayhaṃ vegoti vatvā mahārāja ayaṃ vego mayhaṃ neva uttamo na majjhimo paritto lāmakavego esa evaṃ siyā mahārāja amhākaṃ vegoti āha. Atha naṃ rājā pucchi samma atthi pana tumhākaṃ vegato añño sīghataro vegoti. Āma mahārāja amhākaṃ uttamavegatopi sataguṇena sahassaguṇena satasahassaguṇena imesaṃ sattānaṃ āyusaṃkhārā sīghatarā khīyanti bhijjanti khayaṃ gacchantīti khaṇikanirodhavasena arūpadhammānaṃ bhedaṃ dasseti. Rājā mahāsattassa kathaṃ sutvā maraṇabhayabhīto satiṃ paccupaṭṭhapetuṃ asakkonto bhūmiyaṃ patati. Mahājano utrāsasampatto ahosi. Rañño mukhaṃ udakena siñcitvā satiṃ paṭilabhāpesuṃ. Atha naṃ mahāsatto mahārāja mā bhāyi maraṇasatiṃ bhāvehi dhammaṃ carāhi dānādīni puññāni karohi appamatto hohi devāti ovadi. Atha rājā samīpaṃ tumhādisena ñāṇasampannena ācariyena vinā vasituṃ na sakkhissāma citatkūṭapabbataṃ agantvā mayhaṃ dhammaṃ desento ovādācariyo hutvā idheva vasāhīti yācanto dve

--------------------------------------------------------------------------------------------- page168.

Gāthā abhāsi savanena ekassa piyā bhavanti disvā panekassa viyogachando. Disvā ca sutvā ca piyā bhavanti kacci nukho me piyasi dassanena. Savanena piyo mesi bhiyyo cāgamma dassanaṃ evaṃ piyadassano samāno vasa haṃsa mama santiketi. Tāsaṃ attho samma haṃsarāja savanena ekacce piyā honti evaṃguṇo nāmāti sutvā savanena piyāyati ekassa panekacce disvāva chando vigacchati pemaṃ antaradhāyati khādituṃ āgatā yakkhā viya upaṭṭhahanti ekassa ekacce disvā ca sutvā ca ubhayañcāpi piyā honti tena taṃ pucchāmi kacci nukho me piyasi dassanenāti kacci nukho maṃ piyāyasi mayhaṃ pana tvaṃ savanena piyova dassanaṃ panāgamma atipiyova evaṃ mama piyadassano samāno cittakūṭaṃ agantvā idha mama santike vasāti. Bodhisatto āha vaseyyāma tavāgāre niccaṃ sakkatapūjitā matto ca ekadā majjaṃ haṃsarājaṃ pacantu meti. Tattha matto ca ekadāti mahārāja mayaṃ tava ghare niccaṃ pūjitā vaseyyāma tvaṃ pana kadāci surāmadamatto maṃsakhādanatthaṃ haṃsarājaṃ pacantu meti vadeyyāsi atha evaṃ tavānujīvino maṃ māretvā

--------------------------------------------------------------------------------------------- page169.

Paceyyuṃ tadāhaṃ kiṃ karissāmīti. Athassa rājā tenahi majjameva na pivissāmīti paṭiññaṃ dātuṃ gāthamāha dhiratthu taṃ majjapānaṃ yaṃ me piyataraṃ tayā na cāpi majjaṃ pivissāmi yāva me vacchasī ghareti. Tato paraṃ bodhisatto cha gāthā āha suvijānaṃ siṅgālānaṃ sakuntānañca vassitaṃ manussavassitaṃ rāja duvijānataraṃ tato. Api ce maññatī poso ñātimitto sakhāti vā yo pubbe sumano hutvā pacchā sampajjate diso. Yasmiṃ mano nivisati avidūre sahāpi so santikepi hi so dūre yasmā vivasate mano. Antopi ce hoti pasannacitto pāraṃ samuddassa pasannacitto antopi so hoti paduṭṭhacitto pāraṃ samuddassa paduṭṭhacitto. Saṃvasantā vivasanti ye disā te rathesabha ārā ṭhitā saṃvasanti manasā raṭṭhavaḍḍhana. Aticīranivāsena piyo bhavati appiyo āmanta kho taṃ gacchāmi purā te homi appiyoti.

--------------------------------------------------------------------------------------------- page170.

Tattha vassitanti mahārāja tiracchānagatā hi ujuhadayā tena tesaṃ vassitaṃ suvijānaṃ manussā pana kakkhalā tasmā tesaṃ vacanaṃ duvijānataranti attho. Yo pubbeti yo puggalo paṭhamameva attamano hutvā tvaṃ mayhaṃ ñātako mitto pāṇasamo sakhāti api evaṃ maññati sveva pacchā diso verī sampajjati. Evaṃ dujjānā manussahadayā. Nivisatīti mahārāja yasmiṃ puggale pemavasena mano nivisati so kevalaṃ dūre vasantopi avidūre sahāpi so vasatiyeva nāma yasmiṃ pana puggale mano vivasati apeti so santike vasantopi dūreyeva. Antopi so hotīti mahārāja yo sahāyo pasannacitto so cittena alliyitattā pāraṃ samuddassa vasantopi antoyeva hoti yo paduṭṭhacitto so cittena analliyitattā anto vasantopi pāraṃ samuddassa hoti nāma. Ye disā teti ye verino paccatthikā ekato vasantāpi te dūre vasantiyeva santo pana paṇḍitā ārā ṭhitāpi mettābhāvitena manasā āvajjantā santikeyeva. Purā te homīti yāva tava appiyo na homi tāvadeva taṃ āmantetvā gacchāmīti vadati. Atha naṃ rājā āha evaṃ ce yācamānānaṃ añjaliṃ nāvabujjhasi paricārakānaṃ santānaṃ vacanaṃ na karosi no evantaṃ abhiyācāma puna kayirāsi pariyāyanti. Tattha evaṃceti sace haṃsarāja evaṃ añjaliṃ paggayha

--------------------------------------------------------------------------------------------- page171.

Yācamānānaṃ amhākaṃ imaṃ añjaliṃ nāvabujjhasi tava paricārakānaṃ samānānaṃ vacanaṃ na karosi atha naṃ evaṃ yācāma. Puna kayirāsi pariyāyanti kālānukālaṃ idhāgamanāya vāraṃ kareyyāsīti attho. Tato bodhisatto āha evaṃ ce no viharataṃ antarāyo na hessati tuyhaṃ vāpi mahārāja mayhaṃ vā raṭṭhavaḍḍhana appevanāma passema ahorattānamaccayeti. Tattha evaṃ ce noti mahārāja mā cintayittha sace amhākaṃyeva viharantānaṃ jīvitantarāyo na bhavissati appevanāma ubhopi aññamaññaṃ passissāma apica tvaṃ mayā dinnaṃ ovādameva mama ṭhāne ṭhapetvā evaṃ itarajīvite lokasannivāse appamatto hutvā dānādīni puññāni karonto dasarājadhamme akopetvā dhammena rajjaṃ kārehi evaṃ hi me ovādaṃ karonto maṃ passissasiyevāti. Evaṃ mahāsatto rājānaṃ ovaditvā cittakūṭameva gato. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi tiracchānayoniyaṃ nibbattenāpi mayā āyusaṃkhārānaṃ dubbalabhāvaṃ dassetvā dhammo desitoyevāti vatvā jātakaṃ samodhānesi tadā rājā ānando ahosi kaniṭṭho moggallāno majjhimo sārīputto sesahaṃsagaṇā buddhaparisā javanahaṃso pana ahamevāti. Javanahaṃsajātakaṃ tatiyaṃ. ----------


             The Pali Atthakatha in Roman Book 40 page 162-171. http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=3296&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3296&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1751              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6840              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7086              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7086              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]