ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

page172.

4 Cullanaradakassapajatakam. Na te katthani bhinnaniti idam sattha jetavane viharanto thulakumarikapalobhanam arabbha kathesi. Savatthivasino kirekassa kulassa pannarasasolasavassuddesika dhita ahosi sobhaggappatta. Na ca nam koci varesi. Athassa mata cintesi mama dhita vayappatta na ca nam koci varesi amisena maccham viya etaya ekam sakiyabhikakhum palobhetva uppabbajetva tam nissaya jivissamiti. Tada savatthivasi eko kulaputto sasane uram datva pabbajitva upasampannakalato patthaya sikkhapadam pahaya alasiyo sariramandanamanuyutto vihasi. Mahaupasika gehe yagukhadaniyabhojaniyani sampadetva dvare thita antaravithiya gacchantesu ekam bhikkhum rasatanhaya bandhitva gahetum sakkuneyyarupam upadharenti tepitakaabhidhammikavinayadharanam mahantena parivarena gacchantanam antare kanci gayhupagam adisva tesam pacchato gacchantanam madhuradhammakathikanampi chinnavalahakasadisanam pindapatikanampi antare kanci adisvava ekam yava bahiangapaccanga akkhini anjetva dukulantaravasakam nivasetva ghatitamattham civaram parupitva manivannapattam adaya manoramam chattam dharayamanam visatthindriyam kayadalhabahulam agacchantam disva imam sakka ganhitunti gantva vanditva pattam gahetva etha bhanteti gharam anetva nisidapetva yaguadini parivisitva katabhattakiccam tam bhikkhum bhante ito patthaya idheva

--------------------------------------------------------------------------------------------- page173.

Agaccheyyathati aha. Sopi tato patthaya tattheva gantva aparabhage vissasiko ahosi. Athekadivasam mahaupasika tassa savanapathe thatva imasmim gehe upabhogaparibhogamatta atthi tatharupo pana me putto va jamataro va geham vicaretum samattho natthiti aha. So tassa vacanam sutva kimattham nukho kathetiti thokam hadaye viddho viya ahosi. Sa dhitaram aha imam palobhetva tava vase vattapehiti aha. Sa tato patthaya manditapasadhita itthikutavilasehi tam palobhesi. Thulakumarikati na ca thulasarirati datthabba thula va hotu kisa va pancakamagunikaragena pana thulataya thulakumarikati vuccati. So hi daharo kilesavasiko hutva nadanaham buddhasasane patitthatum sakkhissamiti cintetva viharam gantva pattacivaram niyyadetva asukatthanam nama gamissami tatra me vatthani pesethati vatva viharam gantva pattacivaram niyyadetva ukkanthitosmiti acariyupajjhaye aha. Te tam adaya satthu santikam netva bhante ayam bhikkhu ukkanthitoti arocesum. Sattha saccam kira tvam bhikkhu ukkanthitositi pucchitva saccam bhanteti vutte kenukkanthapitositi vatva thulakumarikaya bhanteti vutte bhikkhu pubbepesa tava aranne vasantassa brahmacariyassantarayam katva mahantam anatthamakasi puna tvam etameva nissaya kasma ukkanthitositi vatva bhikkhuhi yacito atitam ahari atite baranasiyam brahmadatte rajjam karente bodhisatto

--------------------------------------------------------------------------------------------- page174.

Kasikaratthe mahabhoge brahmanakule nibbattitva uggahitasippo kutumbam santhapesi. Athassa bhariya ekaputtam vijayitva kalamakasi. So yatheva me piyabhariyaya maranam hoti evam mayipi maranam agamissati kim me gharavasena pabbajissamiti cintetva kame pahaya puttam adaya himavantam pavisitva tena saddhim isipabbajjam pabbajitva jhanabhinna nibbattetva vanamulaphalaharo aranne vihasi. Tada paccantagamavasino cora janapadam pavisitva gamam paharitva karamare gahetva bhandikam ukkhipapetva paccantam payimsu. Tesam antare eka abhirupa kumarika keratikapannaya samannagata. Sa cintesi ime amhe gahetva dasibhogena paribhunjissanti ekena upayena palayitum vattatiti. Sa sami sarirakiccam katukamamhi thokam patikkamitva titthathati vatva core vancetva palayi aranne vicaranti bodhisattassa puttam assame katva phalaphalatthaya gatakale pubbanhasamaye assamam papunitva tam tapasakumaram kamaratiya palobhetva silamassa bhinditva attano vase vattetva kinte arannavasena ehi gamam gacchama tatra hi rupadayo kamaguna sulabhati aha. Sopi sadhuti sampaticchitva pita me arannato phalaphalam aharitum gato tam disva ubhopi ekatova gamissamati aha. Sa cintesi ayam tarunadarako na kinci janati pitara panassa mahallakakale pabbajitena bhavitabbam so agantva idha kim karositi mam pothetva pade

--------------------------------------------------------------------------------------------- page175.

Gahetva kaddhitva aranne khipissati tasmim anagateyeva palayissamiti. Atha nam aham purato gacchami tvam paccha gaccheyyasiti vatva maggasannam acikkhitva pakkami. So tassa gatakalato patthaya uppannadomanasso yatha pure kinci vattam akatva sisam parupitva antopannasalayam pajjhayanto nipajji. Mahasatto phalaphalam adaya agantva tassa padavalanjam disva ayam matugamassa padavalanjo jato puttassa me silam bhinnam bhavissatiti cintento pannasalam pavisitva phalaphalam otaretva puttam pucchanto pathamam gathamaha na te katthani bhinnani na te udakamabhatam aggipi te na hasito kinnu mandova jhayasiti. Tattha aggipi te na hasitoti aggipi taya na jalito. Mandovati nippanno andhabalo viya ahosi. So pitu katham sutva utthaya pitaram vanditva garaveneva arannavasa manussavasam gamanatthaya pavedento gathadvayamaha na ussahe vane vatthum kassapamantayami tam dukkho vaso arannasmim rattham icchami gantave. Yatha aham ito gantva yasmim janapade vasam acaram brahme sikkheyyam tam dhammam anusasa manti. Tattha kassapamantayami tanti kassapa amantayami tam. Gantaveti gantum. Acaranti yasmim janapade vasami tattha vasanto

--------------------------------------------------------------------------------------------- page176.

Yatha acaram janapadacarittam sikkheyyam janeyyam tam dhammam anusasa ovadahiti vadati. Mahasatto sadhu tata desacarittam te kathessamiti vatva gathadvayamaha sace arannam hitvana vanamulaphalani ca ratthe rocayase vasam tam dhammam nisamehi me. Visam ma patisevittha papatam parivajjaya panke ca ma visidittho yatto asivise carati. Tattha dhammanti sace ratthavasam rocayasi tenahi tvam janapadacarittam dhammam nisamehi. Yatto asiviseti asivisassa santike yattapatiyatto careyyasi sakkonto asivisam parivajjeyyasiti attho. Tapasakumaro sankhittena bhasitassa attham ajananto pucchi kimnu visam papato va panko va brahmacarinam kam tvam asivisam bruhi tam me akkhahi pucchitoti. Itaropissa byakasi asavo tata lokasmim sura nama pavuccati manunna surabhi vaggu madhukhuddarasupama visam tadahu ariya brahmacariyassa narada. Itthiyo tata lokasmim pamattam pamathenti ta haranti yuvino cittam tulabhatthamva maluto papato esa akkhato brahmacariyassa narada.

--------------------------------------------------------------------------------------------- page177.

Labho siloko sakkaro puja parakulesu ca panko esova akkhato brahmacariyassa narada. Mahanta tata rajano avasanti mahim imam ma tadise manussinde mahante tata narada. Issaranam adhipatinam na tesam padato care asiviso so akkhato brahmacariyassa narada. Bhattattho bhattakale yam yam geham upasankame yantettha kusalam janna tattha ghasesanam care. Pavisitva parakule panassa bhojanaya va mitam khade mitam bhunje na ca rupe manam kare. Guttham majjam kirasanca sabhadhikaranani ca araka parivajjehi yaniva visamam pathanti. Tattha asavoti pupphasavadivisam. Tadahuti tam asavasankhatam suram ariya brahmacariyassa visanti vadanti. Pamattanti mutthassatim. Tulabhattham vati rukkhato bhassetva patitatulam viya. Akkhatoti buddhadihi kathito. Silokoti kittivanno. Sakkaroti anjalikammadi. Pujati gandhamaladihi puja. Pankoti osidapanatthena pankoti akkhato. Mahanteti mahantabhavappatte. Na tesam padato careti tesam santike na care rajakulupako na siyati attho. Rajano hi asiviso viya muhutteneva kujjhitva anayabyasanam papenti.

--------------------------------------------------------------------------------------------- page178.

Apica antepurappavesane vuttadinavavasena attho veditabbo. Bhattatthoti bhattena atthiko hutva. Yantettha kusalanti yante upasankamitabbagehesu kusalam anavajjam pancagocararahitam janeyyasi tattha ghasesanam careyyasiti attho. Na ca rupe manam kareti kule mattannu hutva bhojanam bhunjantopi tattha itthirupe manam ma kareyyasi ma cakkhum ummiletva itthirupe nimittam ganheyyasiti vadati. Guttham majjam kirasancati ayam potthakesu patho atthakathayam pana gottham majjam kirasancati vatva gotthanti gunnam thitatthanam. Majjanti panagaram. Kirasanti dhuttakeratikajananti vuttam. Sabhadhikaranani cati sabhayo ca hirannasuvannananca nidhitthanam. Arakati etani sabbani durato parivajjeyyasiti. Yanivati sappitelayanena gacchanto visamam maggam viya. Manavo pituno kathentasseva satim patilabhitva tata alam me manussapathenati aha. Athassa pita mettadibhavanam acikkhi. Tassa ovade thatva nacirasseva jhanabhinna nibbattesi. Ubho pituputta aparihinajjhana brahmaloke nibbattimsu. Sattha imam dhammadesanam aharitva jatakam samodhanesi tada sa kumarika ayam thulakumarika ahosi tapasakumaro ukkanthitabhikkhu pita pana ahamevati. Cullanaradakassapajatakam catuttham. -----------------------


             The Pali Atthakatha in Roman Book 40 page 172-178. http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=3499&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3499&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1764              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6881              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7127              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7127              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]