ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page1.

Vīsatinipātavaṇṇanā ------- mātaṅgajātakaṃ kuto nu āgacchasi dummavāsīti idaṃ satthā jetavane viharanto udenaṃ vaṃsarājānaṃ ārabbha kathesi. Tasmiñhi kāle āyasmā piṇḍolabhāradvājo jetavanato ākāsenāgantvā yebhuyyena kosambiyaṃ udenassa rañño uyyānaṃ divāvihārāya gacchati. Thero kira purimabhave rajjaṃ kārento dīghamaddhānaṃ tasmiṃ uyyāne mahāparivārasampattiṃ anubhavi. So tena pubbāciṇṇena yebhuyyena tattheva divāvihāraṃ nisīditvā phalasamāpattisukhena vītināmesi. Tasmiṃ ekadivasaṃ tattha gantvā supupphitasālamūle nisinne udeno sattāhaṃ mahāpānaṃ pivitvā uyyānakīḷaṃ kīḷissāmīti mahantena parivārena uyyānaṃ gantvā maṅgalasilāpaṭṭe aññatarāya itthiyā aṅke nipanno surāmadamattatāya niddaṃ okkami. Gāyantā nisinnitthiyo turiyāni chaḍḍetvā uyyānaṃ pavisitvā pupphaphalādīni vicinantiyo theraṃ disvā gantvā vanditvā nisīdiṃsu. Thero tāsaṃ dhammakathaṃ kathento nisīdi. Itarāpi itthī aṅgaṃ cāletvā rājānaṃ

--------------------------------------------------------------------------------------------- page2.

Pabodhetvā kuhiṃ tā vasaliyo gatāti vutte ekaṃ samaṇaṃ parivāretvā nisinnāti āha. So kuddho hutvā gantvā theraṃ akkositvā paribhāsitvā handa etaṃ samaṇaṃ tambakipillikehi khādāpessāmīti kodhavasena therassa sarīre tambakipillikapūṭaṃ bhindāpesi. Thero ākāse ṭhatvā tassa ovādaṃ datvā jetavanagandhakuṭidvāreyeva otaritvā tathāgatena kuto āgacchasīti puṭṭho tamatthaṃ ārocesi. Satthā nakho bhāradvāja udeno idāneva pabbajite viheṭheti pubbepi viheṭhayevāti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente mahāsatto bahinagare caṇḍālayoniyaṃ nibbatti. Mātaṅgotissa nāmaṃ kariṃsu. Aparabhāge viññutaṃ patto mātaṅgapaṇḍitoti pākaṭo ahosi. Tadā bārāṇasiseṭṭhino dhītā diṭṭhamaṅgalikā nāma. Ekamāsaaḍḍhamāsavārena mahāparivārā uyyānaṃ kīḷituṃ gacchati. Athekadivasaṃ mahāsatto kenaci kammena nagaraṃ pavisanto antaradvāre diṭṭhamaṅgalikaṃ disvā ekamantaṃ apagantvā alliyitvā aṭṭhāsi. Diṭṭhamaṅgalikā sāṇiyā antarena olokentī taṃ disvā ko esoti pucchitvā caṇḍālo ayyeti vutte adiṭṭhapubbayuttakaṃ vata passāmīti gandhodakena akkhīni dhovitvā tato nivatti. Tāya saddhiṃ nikkhantamahājano are duṭṭha caṇḍāla ajja taṃ nissāya amhākaṃ amūlakaṃ surābhattaṃ na laddhanti kodhābhibhūto mātaṅgapaṇḍitaṃ hatthehi ca pādehi ca pothetvā visaññiṃ katvā pakkāmi. So muhuttaṃ vītināmetvā

--------------------------------------------------------------------------------------------- page3.

Paṭiladdhasaññī hutvā cintesi diṭṭhamaṅgalikāya parijano maṃ niddosaṃ akāraṇena pothesi diṭṭhamaṅgalikaṃ labhitvāva uṭṭhahissāmi no alabhitvāti adhiṭṭhāya gantvā tassā pitunivesanadvāre nipajji. So kena kāraṇena nipannosīti vutte aññaṃ kāraṇaṃ natthi diṭṭhamaṅgalikāya me atthoti āha. Ekadivaso atīto tathā dutiyo tatiyo catuttho pañcamo chaṭṭho. Bodhisattānaṃ adhiṭṭhānaṃ nāma samijjhati tasmā sattame divase diṭṭhamaṅgalikaṃ nīharitvā tassa adaṃsu. Atha naṃ sā uṭṭhehi sāmi tumhākaṃ gehaṃ gacchāmāti āha. Bhadde tava parijanenamhi supothito dubbalo maṃ ukkhipitvā piṭṭhiṃ āropetvā ādāya gacchāhīti. Sā tathā katvā nagaravāsīnaṃ passantānaññeva nagarā nikkhamitvā caṇḍālagāmaṃ gatā. Atha naṃ mahāsatto jātisambhedavītikkamaṃ akatvāva katipāhaṃ gehe vasāpetvā cintesi ahameva taṃ lābhaggayasaggappattaṃ karonto pabbajitvāva kātuṃ sakkhissāmi na itarathāti. Atha naṃ āmantetvā bhadde mayi araññato kiñci anāharante amhākaṃ jīvikā nappavattati yāva mamāgamanā mā ukkaṇṭhi ahaṃ araññaṃ gamissāmīti vatvā gehavāsinopi imaṃ mā pamajjathāti ovaditvā araññaṃ gantvā samaṇapabbajjaṃ pabbajitvā appamatto sattame divase aṭṭhasamāpattiyo pañcābhiññāyo ca uppādetvā idāni diṭṭhamaṅgalikāya avassayo bhavituṃ sakkhissāmīti iddhiyā āgantvā caṇḍālagāmadvāre otaritvā

--------------------------------------------------------------------------------------------- page4.

Diṭṭhamaṅgalikāya gehadvāraṃ agamāsi. Sā tassāgamanaṃ sutvā gehato nikkhamitvā sāmi kasmā maṃ anāthaṃ katvā pabbajitosīti paridevi. Atha naṃ bhadde mā cintayi tava porāṇakayasato idāni mahantataraṃ yasaṃ karissāmi apica kho pana na mayhaṃ mātaṅgapaṇḍito sāmiko mahābrahmā me sāmikoti ettakaṃpi parisamajjhe vattuṃ sakkhissasīti. Āma sāmi sakkhissāmīti. Tenahi idāni te sāmiko kuhinti puṭṭhā brahmalokaṃ gatoti vatvā kadā āgamissatīti vutte ito sattame divase puṇṇamāyaṃ candaṃ bhinditvā āgamissatīti vadeyyāsīti āha. Iti naṃ vatvā mahāsatto himavantameva gato. Diṭṭhamaṅgalikāpi bārāṇasiyaṃ mahājanamajjhe tesu tesu ṭhānesu tathā kathesi. Mahājano amhākaṃ mahābrahmā samāno diṭṭhamaṅgalikaṃ kiṃ na lacchati evametaṃ bhavissatīti saddahati. Bodhisattopi puṇṇamīdivase candassa gaganamajjhe ṭhitakāle brahmattabhāvaṃ māpetvā sakalakāsikaraṭṭhaṃ dvādasayojanikaṃ bārāṇasinagarañca ekobhāsaṃ katvā candamaṇḍalaṃ bhinditvā otaritvā bārāṇasiyā uparūpari tikkhattuṃ paribbhamitvā mahājanena gandhamālādīhi pūjiyamāno caṇḍālagāmakābhimukho ahosi. Brahmabhattā sannipatitvā caṇḍālagāmakaṃ gantvā diṭṭhamaṅgalikāya gehaṃ suddhavatthehi chādetvā bhūmiyaṃ catujātiyagandhehi upalimpitvā pupphāni vikiritvā dhūpaṃ katvā celavitānaṃ pasāretvā mahāsayanaṃ paññapetvā gandhatelappadīpaṃ jāletvā dvāre rajaṭapaṭṭavaṇṇavālukaṃ okiritvā pupphāni vikiritvā dhaje

--------------------------------------------------------------------------------------------- page5.

Bandhiṃsu. Evaṃ alaṅkate gehe mahāsatto otaritvā anto pavisitvā thokaṃ sayanapiṭṭhe nisīdi. Tadā diṭṭhamaṅgalikā utunī hoti. Athassā aṅguṭṭhakena nābhiṃ parāmasi. Kucchiyaṃ gabbho patiṭṭhāsi. Atha naṃ mahāsatto āmantetvā bhadde gabbho te patiṭṭhito tvaṃ puttaṃ vijāyissasi tvaṃpi puttopi te lābhaggayasaggappattā bhavissatha tava pādadhovanaudakaṃ sakalajambūdīparājūnaṃ abhisekodakaṃ bhavissati nahānodakaṃ pana te amatosadhaṃ bhavissati ye sīse āsiñcissanti te sabbarogehi muccissanti kāḷakaṇṇīhi parivajjissanti tava pādapiṭṭhiyaṃ sīsaṃ ṭhapetvā vandantā sahassaṃ dassanti sotapathe ṭhatvā vandantā sataṃ dassanti cakkhupathe ṭhatvā vandantā ekaṃ kahāpaṇaṃ dassanti appamattā hohīti taṃ ovaditvā gehā nikkhamitvā mahājanassa passantasseva uppatitvā candamaṇḍalaṃ pāvisi. Brahmabhattā sannipatitvā ṭhitakāva rattiṃ vītināmetvā pātova diṭṭhamaṅgalikaṃ suvaṇṇasivikaṃ āropetvā sīsena ukkhipitvā nagaraṃ pavisiṃsu. Mahābrahmabhariyāti naṃ upasaṅkamitvā mahājano gandhamālādīhi pūjesi. Pādapiṭṭhe sīsaṃ ṭhapetvā vandituṃ labhantā sahassatthavikaṃ denti sotapathe ṭhatvā vandituṃ labhantā sataṃ denti cakkhupathe ṭhatvā vandituṃ labhantā ekaṃ kahāpaṇaṃ denti. Evaṃ dvādasayojanikaṃ bārāṇasiyaṃ taṃ gahetvā vicarantā aṭṭhārasakoṭidhanaṃ labhiṃsu. Atha naṃ nagaraṃ pariharitvā ānetvā nagaramajjhe mahāmaṇḍapaṃ katvā sāṇiṃ

--------------------------------------------------------------------------------------------- page6.

Parikkhipitvā mahāsayanaṃ paññapetvā mahantena sirisobhaggena tattha vasāpesuṃ. Maṇḍapasantikeyeva sattadvārakoṭṭhakaṃ sattabhūmikapāsādaṃ kātuṃ ārabhiṃsu. Mahantaṃ navakammaṃ ahosi. Diṭṭhamaṅgalikā maṇḍapeyeva puttaṃ vijāyi. Athassa nāmagahaṇadivase brāhmaṇā sannipatitvā maṇḍape jātattā maṇḍabyakumārotissa nāmaṃ kariṃsu. Pāsādopi dasahi māsehi niṭṭhito. Tato paṭṭhāya sā mahantena yasena tasmiṃ vasati. Maṇḍabyakumāropi mahantena parivārena vaḍḍhati. Tassa sattaṭṭhavassikakāleyeva jambūdīpatale uttamācariyā sannipatiṃsu. Te taṃ tayo vede uggaṇhāpesuṃ. So soḷasavassakālato paṭṭhāya brāhmaṇānaṃ bhattaṃ paṭṭhapesi. Nivaddhaṃ soḷasabrāhmaṇasahassāni bhuñjanti. Catutthe dvārakoṭṭhake brāhmaṇānaṃ diyyati. Athekasmiṃ mahāsamayadivase gehe bahupāyāsaṃ paṭiyādāpesi. Soḷasabrāhmaṇasahassāni catutthe dvārakoṭṭhake nisīditvā suvaṇṇasarakena navasappinā pakkamadhukhaṇḍasakkharāhi ca abhisaṅkhatapāyāsaṃ paribhuñjanti. Kumāropi sabbālaṅkārapaṭimaṇḍito suvaṇṇapādukā āruyha hatthena kāñcanadaṇḍaṃ gahetvā idha sappiṃ detha idha madhuṃ dethāti vicārento carati. Tasmiṃ khaṇe mātaṅgapaṇḍito himavante assamapade nisinno kā nukho diṭṭhamaṅgalikāya puttassa pavuttīti olokento tassa atitthe pakkhantabhāvaṃ disvā ajjeva gantvā māṇavaṃ dametvā yattha dinnaṃ mahapphalaṃ hoti tattha dānaṃ dāpetvā āgamissāmīti

--------------------------------------------------------------------------------------------- page7.

Cintetvā ākāsena anotattadahaṃ gantvā mukhadhovanādīni katvā manosilātale ṭhito dupaṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā paṃsukūlaṃ saṅghāṭiṃ pārupetvā mattikāpattaṃ ādāya ākāsenāgantvā catutthe dvārakoṭṭhake dānaggeyeva otaritvā ekamantaṃ aṭṭhāsi. Maṇḍabyo itocītoca olokento dūrato taṃ disvā evarūpo saṅkārayakkhasadisova ayaṃ pabbajito imaṃ ṭhānaṃ āgato kuto nukho āgacchatīti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha kuto nu āgacchasi dummavāsī ogallako paṃsupisācakova saṅkāracoḷaṃ paṭimuñca kaṇṭhe ko re tuvaṃ hosi adakkhiṇeyyoti. Tattha dummavāsīti anañjitāmaṇḍitasaṃghaṭitasaṃghāṭikapilotikavasano. Ogallakoti lāmako olambanavilambananantakasuttakadharo. Paṃsupisācakovāti saṅkāraṭṭhāne ṭhito pisāco viya. Saṅkāracoḷanti saṅkāraṭṭhāne laddhapilotikaṃ. Paṭimuñcāti paṭimuñcitvā. Adakkhiṇeyyoti tvaṃ adakkhiṇeyyo imesaṃ paramadakkhiṇeyyānaṃ nisinnaṭṭhānaṃ kuto āgato. Taṃ sutvā mahāsatto muducitteneva tena saddhiṃ sallapanto dutiyaṃ gāthamāha annaṃ tavayidaṃ pakataṃ yasassinaṃ taṃ khajjare bhuñjare piyyare ca

--------------------------------------------------------------------------------------------- page8.

Jānāsi maṃ tvaṃ paradattūpajīvī uttiṭṭhapiṇḍaṃ labhataṃ sapākoti. Tattha pakatanti paṭiyattaṃ. Yasassinanti parivārasampannaṃ. Taṃ khajjareti taṃ khajjantiyeva bhuñjanti ca pivanti ca kiṃkāraṇā mayhaṃ kujjhasi. Uttiṭṭhapiṇḍanti upatiṭṭhitvā labhitabbapiṇḍaṃ uṭṭhāya ṭhitehi vā diyyamānaṃ heṭṭhā ṭhatvā labhitabbapiṇḍaṃ. Labhataṃ sapākoti sapāko caṇḍālopi labhatu jātisampannā hi yattha katthaci labhanti sapākacaṇḍālassa pana ko deti dullabhapiṇḍo ahaṃ tasmā me jīvitapavattanatthaṃ bhojanaṃ dāpehi kumārāti. Tato maṇḍabyo gāthamāha annaṃ mamayidaṃ pakataṃ brāhmaṇānaṃ attatthāya saddahato mamayidaṃ apehi eto kimidhaṭṭhitosi na mādisā tuyhaṃ dadanti jammāti. Tattha attatthāyāti attano vuḍḍhiatthāya. Apehi etoti imamhā ṭhānā apagaccha. Na mādisāti mādisā jātisampannānaṃ udiccabrāhmaṇānaṃ dānaṃ denti na tuyhaṃ caṇḍālassa gaccha jammāti. Tato mahāsatto gāthamāha thale ca ninne ca vapanti bījaṃ anūpakhette phalamāsiṃsamānā

--------------------------------------------------------------------------------------------- page9.

Etāya saddhāya dadāhi dānaṃ appeva ārādhaye dakkhiṇeyyeti. Tassattho kumāra sassaphalaṃ āsiṃsamānā tīsupi khettesu bījaṃ vapanti tattha ativuṭṭhikāle thale sassaṃ sampajjati ninne pūtikaṃva hoti anupakhette pana nadiñca taḷākañca nissāya kataṃ oghena vuyhati mandavuṭṭhikāle thale khette vipajjati ninne thokaṃ sampajjati anupakhette sampajjateva sammavuṭṭhikāle thale khette thokaṃ sampajjati itaresu sampajjateva tasmā yathā phalamāsiṃsamānā tīsupi khettesu vapanti tathā tvaṃpi etāya phalasaddhāya āgatāgatānaṃ sabbesaṃyeva dānaṃ dehi appeva nāma evaṃ dadanto dakkhiṇeyye ārādheyyāsi labheyyāsīti. Tato maṇḍabyo gāthamāha khettāni mayhaṃ viditāni loke yesāhaṃ bījāni patiṭṭhapemi ye brāhmaṇā jātimantūpapannā tānīdha khettāni supesalānīti. Tattha yesāhanti yesu ahaṃ. Jātimantūpapannāti jātiyā ca mantehi ca upapannā. Tato mahāsatto dve gāthā abhāsi jātimado ca atimānitā ca lobho ca doso ca mado ca moho

--------------------------------------------------------------------------------------------- page10.

Ete aguṇā yesu vasanti sabbe tānīdha khettāni apesalāni. Jātimado ca atimānitā ca lobho ca doso ca mado ca moho ete aguṇā yesu na santi sabbe tānīdha khettāni supesalānīti. Tattha jātimadoti ahamasmi jātisampannoti evaṃ uppannamado. Atimānitāti añño mayā saddhiṃ jātiādīhi sadiso natthīti atikkamma pavattamāno. Lobhādayo lubbhanadussanamajjanamuyhanamattāva. Apesalānīti evarūpā hi puggalā āsīvisabharitā viya vammikā appiyasīlā honti evarūpānaṃ dinnaṃ na mahapphalaṃ hoti tasmā mā etesaṃ apesalānaṃ khettabhāvaṃ maññittha na hi jātimantā saggadāyakā ye pana jātimānādirahitā ariyā tāni khettāni supesalāni tesu dinnaṃ mahapphalaṃ te saggadāyakā hontīti. Iti so mahāsatte punappunaṃ kathente kujjhitvā ayaṃ atibahuṃ vilapati kuhiṃ gatā ime dovārikā nayimaṃ caṇḍālaṃ nīharantīti gāthamāha kvattha gatā upajotiyo ca upavajjho athavā bhaṇḍakucchi imassa daṇḍañca vadhañca hatvā gale gahetvā galayātha jammanti.

--------------------------------------------------------------------------------------------- page11.

Tattha kvattha gatāti imesu tīsu dvāresu ṭhapitā upajotiyo ca upavajjho ca bhaṇḍakucchi cāti tayo dovārikā kvattha gatāti attho. Tepi tassa vacanaṃ sutvā vegenāgantvā vanditvā kiṃ karoma devāti āhaṃsu. Ayaṃ vo jammo caṇḍālo diṭṭhoti. Na passāma devāti. Kutoci āgatabhāvaṃ na jānāma devāti. Koci esa māyākāro vā vijjādharacoro vā bhavissatīti. Idāni kiṃ tiṭṭhathāti. Kiṃ karoma devāti. Imassa mukhameva pothetvā bhindantā daṇḍaveḷupesikāhi piṭṭhicammaṃ uppādetvā vadhañca datvā gale gahetvā etaṃ jammaṃ galayātha ito nīharathāti. Mahāsatto tesu attano santikaṃ anāgatesveva uppatitvā ākāse ṭhitova gāthamāha giriṃ nakhena khanasi ayodantebhi khādasi jātavedaṃ padahasi yo isiṃ paribhāsasīti. Tattha jātavedaṃ padahasīti aggiṃ gilituṃ vāyamasi. Imañca pana gāthaṃ vatvā mahāsattopi passantasseva māṇavassa ca brāhmaṇānañca passantānaṃ ākāse pakkhandi. Tamatthaṃ pakāsento satthā āha idaṃ vatvāna mātaṅgo isi saccaparakkamo antalikkhasmiṃ pakkāmi brāhmaṇānaṃ udikkhatanti. Tattha saccaparakkamoti sabhāvaparakkamo.

--------------------------------------------------------------------------------------------- page12.

So pācīnadisābhimukho gantvā ekāya vīthiyā otaritvā padavalañjaṃ paññāyatūti adhiṭṭhāya pācīnadvārasamīpe piṇḍāya caranto missakabhattaṃ saṅkaḍḍhitvā ekissāya sālāya nisīditvā missakabhattaṃ paribhuñji. Nagaradevatā ayaṃ amhākaṃ ayyaṃ viheṭhetvā kathetīti asahamānā āgamiṃsu. Athassa jeṭṭhakayakkho gīvaṃ gahetvā parivattesi. Sesadevatā sesabrāhmaṇānaṃ gīvaṃ gahetvā parivattesuṃ. Bodhisatte muducittatāya pana tassa puttoti taṃ na mārenti kevalaṃ kilamentiyeva. Maṇḍabyassa sīsaṃ parivattetvā piṭṭhipassābhimukhaṃ jātaṃ hatthapādā ujukā thaddhāva aṭṭhaṃsu. Aṭṭhīni kālakatasseva parivattiṃsu. So thaddhasarīro nipajji. Sesabrāhmaṇā mukhena kheḷaṃ vamantā aparāparaṃ parivattanti. Ayye puttassa te kiṃ jātanti diṭṭhamaṅgalikāya ārocayiṃsu. Sā vegenāgantvā puttaṃ disvā kimetanti vatvā gāthamāha āvelitaṃ piṭṭhito uttamaṅgaṃ bāhaṃ pasāreti akammaneyyaṃ setāni akkhīni yathā matassa ko me imaṃ puttamakāsi evanti. Tattha āvelitanti parivattitaṃ. Athassā tasmiṃ ṭhāne ṭhitajano ārocetuṃ gāthamāha idhāgamā samaṇo dummavāsī ogallako paṃsupisācakova

--------------------------------------------------------------------------------------------- page13.

Saṅkāracoḷaṃ paṭimuñca kaṇṭhe so te imaṃ puttamakāsi evanti. Sā taṃ sutvāva cintesi aññassetaṃ balaṃ natthi nissaṃsayaṃ mātaṅgapaṇḍito bhavissati sampannamettābhāvano kho pana dhīro imaṃ ettakaṃ janaṃ kilametvā gamissati kataraṃ nukho disaṃ gato bhavissatīti. Tato pucchantī gāthamāha kataraṃ disaṃ agamā bhūripañño akkhātha me māṇavā etamatthaṃ gantvāna taṃ paṭikaremu accayaṃ appeva naṃ puttaṃ labhemu jīvitanti. Tattha gantvānāti tassa santikaṃ gantvā. Taṃ paṭikaremu accayanti taṃ accayaṃ paṭikarissāma desessāma khamāpessāma nanti. Puttaṃ labhemūti appeva nāma puttassa jīvitaṃ labheyyāma. Athassā tattha ṭhitā māṇavā kathentā gāthamāhaṃsu vehāsayaṃ agamā bhūripañño pathaddhuno paṇṇaraseva cando apicāpi so purimaṃ disaṃ agañchi saccappaṭiñño isi sādhurūpoti. Tattha pathaddhunoti ākāsapathasaṅkhātassa addhuno majjhe ṭhito paṇṇarase cando viya. Apicāpi soti apica kho pana so puratthimaṃ disaṃ gato.

--------------------------------------------------------------------------------------------- page14.

Sā tesaṃ vacanaṃ sutvā mama sāmikaṃ upadhāressāmīti suvaṇṇakalasasuvaṇṇasarakāni gāhāpetvā dāsīgaṇaparivutā tena padavalañjassa adhiṭṭhitaṭṭhānaṃ patvā tenānusārena gacchantī tasmiṃ pīṭhikāya nisīditvā bhuñjamāne tassa santikaṃ gantvā vanditvā aṭṭhāsi. So taṃ disvā thokaṃ odanaṃ patte ṭhapesi. Diṭṭhamaṅgalikā suvaṇṇakalasena tassa udakaṃ adāsi. So tattheva hatthaṃ dhovitvā mukhaṃ vikkhālesi. Atha naṃ sā kena me puttassa so vippakāro katoti pucchantī gāthamāha āvelitaṃ piṭṭhito uttamaṅgaṃ bāhuṃ pasāreti akammaneyyaṃ setāni akkhīni yathā matassa ko me imaṃ puttamakāsi evanti. Tato parā tesaṃ vacanapaṭivacanagāthā nāma honti yakkhā have santi mahānubhāvā anvāgatā isayo sādhurūpā te duṭṭhacittaṃ kupitaṃ viditvā yakkhā hi te puttamakaṃsu evaṃ. Yakkhā ca me puttamakaṃsu evaṃ tvaññeva me mā kuddho brahmacārī tumheva pāde saraṇaṃ gatāsmi anvāgatā puttasokena bhikkhu.

--------------------------------------------------------------------------------------------- page15.

Tadeva hi etarahi ca mayhaṃ manopadoso na mamatthi koci putto ca te vedamadena matto atthaṃ na jānāti adhicca vede. Addhā have bhikkhu muhuttakena saṃmuyhateva purisassa saññā ekāparādhaṃ khama bhūripañña na paṇḍitā kodhabalā bhavantīti. Tattha yakkhāti nagarapariggāhakā yakkhā. Anvāgatāti āgantvā isayo sādhurūpā guṇasampannāti evaṃ jānāmāti attho. Teti te isīnaṃ guṇaṃ ñatvā puttaṃ duṭṭhacittaṃ kupitacittaṃ viditvā. Tvaññeva meti sace yakkhā kupitā evamakaṃsu karontu devatā nāma pānīyauḷuṅkamattena santappetuṃ sakkā tasmā ahantesaṃ na bhāyāmi kevalaṃ tvaññeva me puttassa mā kujjhi. Anvāgatāti āgatāsmi. Bhikkhūti mahāsattaṃ ālapati puttassa jīvitadānaṃ yācati. Tadevāti diṭṭhamaṅgalike tadā tava puttassa mama akkosanakāleva mayhaṃ manopadoso natthi etarahi ca tayi yāciyamānāyapi mama tasmiṃ manopadoso natthiyeva. Vedamadenāti tayo vedā uggahitāti madena. Adhiccāti te vede uggahetvāpi atthānatthaṃ na jānāti. Muhuttakenāti yaṃ kiñci uggahetvā muhutteneva. Evaṃ tāya khamāpiyamāno mahāsatto tenahi tesaṃ yakkhānaṃ

--------------------------------------------------------------------------------------------- page16.

Palāyanatthāya amatosadhaṃ dassāmīti vatvā gāthamāha idañca mayhaṃ uttiṭṭhapiṇḍaṃ tava maṇḍabyo bhuñjatu appapañño yakkhā ca te puttaṃ na viheṭhayeyyuṃ putto ca te hohiti so arogoti. Tattha uttiṭṭhapiṇḍanti ucchiṭṭhakapiṇḍaṃ. Ucchiṭṭhapiṇḍantipi pāṭho. Sā mahāsattassa vacanaṃ sutvā detha sāmi amatosadhanti suvaṇṇasarakaṃ upanāpesi. Mahāsatto ucchiṭṭhakañjikabhattaṃ tattha āsiñcitvā paṭhamaññeva ito upaḍḍhaṃ tava puttassa mukhe osiñcāpetvā sesaṃ cāṭiyaṃ udakena missetvā sesabrāhmaṇānaṃ mukhe osiñcāpehi sabbeva nīrogā bhavissantīti vatvā uppatitvā himavantameva gato. Sāpi taṃ sarakaṃ sīsenādāya amatosadhaṃ me laddhanti vadantī nivesanaṃ gantvā paṭhamaṃ puttassa mukhe kañjikaṃ osiñci. Yakkho palāyi. Itaro paṃsuṃ puñchanto uṭṭhāya amma kimetanti āha. Tayā kataṃ tvameva jānissasi ehi tāta tava dakkhiṇeyyānaṃ taṃ vippakāraṃ passāhīti. So te disvā vippaṭisārī ahosi. Atha naṃ mātā tāta maṇḍabyakumāra tvaṃ bālo dānassa mahapphalaṭṭhānaṃ na jānāsi dakkhiṇeyyā nāma evarūpā na honti mātaṅgapaṇḍitasadisāva honti ito paṭṭhāya mā etesaṃ dussīlānaṃ dānaṃ adāsi sīlavantānaṃ dehīti vatvā āha

--------------------------------------------------------------------------------------------- page17.

Maṇḍabya bālosi parittapañño yo puññakhettānaṃ akovidosi mahakkasāvesu dadāsi dānaṃ kiliṭṭhakammesu asaññatesu. Jaṭā ca kesā ajinā nivatthā jarūdapānaṃva mukhaṃ paruḷhaṃ pajaṃ imaṃ passatha dummarūpinaṃ jaṭājinaṃ na tāyate appapaññaṃ. Yesaṃ rāgo ca doso ca avijjā ca virājitā khīṇāsavā arahanto tesu dinnaṃ mahapphalanti. Tattha mahakkasāvesūti mahākasāvesu mahantehi rāgakasāvādīhi samannāgatesu. Jaṭā ca kesāti tāta maṇḍabya tava dakkhiṇeyyesu ekaccānaṃ kesā jaṭā katvā bandhā. Ajinā nivatthāti sakhurāni ajinacammāni nivatthā. Jarūdapānaṃvāti tiṇagahanena jiṇṇakūpo viya mukhaṃ dīghamassutāya paruḷhaṃ. Pajaṃ imanti imaṃ evarūpaṃ anañjitamaṇḍitalūkhavesaṃ pajaṃ passa. Jaṭājinanti evarūpaṃ jaṭājinaṃ imaṃ appapaññaṃ pajaṃ tāyituṃ na sakkoti sīlañāṇatapokammāneva imesaṃ sattānaṃ patiṭṭhāni honti. Yesanti yasmā yesaṃ ete rañjanadussanamuyhanasabhāvā rāgādayo aṭṭhavatthukā ca avijjā virājitā vigatā vigatattāyeva ca etesaṃ kilesānaṃ ye khīṇāsavā

--------------------------------------------------------------------------------------------- page18.

Arahanto tesu dinnaṃ mahapphalaṃ. Tasmā tvaṃ tāta ito paṭṭhāya evarūpānaṃ dussīlānaṃ adatvā loke aṭṭhasamāpattilābhino pañcābhiññā dhammikasamaṇabrāhmaṇā ca paccekabuddhā ca santi tesaṃ dānaṃ dehi ehi tāta tava kulūpake amatosadhaṃ pāyetvā aroge karissāmāti vatvā ucchiṭṭhakañjikaṃ gāhāpetvā udakacāṭiyaṃ pakkhipitvā soḷasannaṃ brāhmaṇasahassānaṃ mukhesu āsiñcāpesi. Ekeko paṃsuṃ puñchantova uṭṭhahi. Atha te brāhmaṇā imehi caṇḍālucchiṭṭhakaṃ pītanti abrāhmaṇe kariṃsu. Te lajjitā bārāṇasito nikkhamitvā mejjharaṭṭhaṃ gantvā mejjharañño santike vasiṃsu. Maṇḍabyo pana tattheva vasi. Tadā vettavatīnagaraṃ nissāya vettavatīnadītīre jātimanto nāmeko brāhmaṇo pabbajito jātiṃ nissāya mahantaṃ mānaṃ akāsi. Mahāsatto etassa mānaṃ bhindissāmīti taṃ ṭhānaṃ gantvā tassa santike uparisote vāsaṃ kappesi. So ekadivasaṃ dantakaṭṭhaṃ khāditvā idaṃ jātimantassa jaṭāsu laggatūti adhiṭṭhāya taṃ nadiyaṃ pātesi. Taṃ tassa udakaṃ ācamantassa jaṭāsu laggi. So taṃ disvāva nassa vasalāti vatvā kuto ayaṃ kāḷakaṇṇi āgato upadhāressāmi nanti uddhaṃsotaṃ gacchanto mahāsattaṃ disvā kiṃjātikosīti pucchi. Caṇḍālohamasmīti. Tayā nadiyaṃ dantakaṭṭhaṃ pātitanti. Āma mayāti. Nassa vasala caṇḍāla kāḷakaṇṇi mā idha vasi heṭṭhāsote vasāhīti vatvā heṭṭhāsote vasantenāpi tena pātite

--------------------------------------------------------------------------------------------- page19.

Dantakaṭṭhe paṭisotaṃ āgantvā jaṭāsu laggante so nassa vasala sace idha vasissasi sattame divase sattadhā muddhā phalissatīti āha. Mahāsatto sacāhaṃ etassa kujjhissāmi sīlaṃ me arakkhitaṃ bhavissati upāyenevassa mānaṃ bhindissāmīti satta divase suriyuggamanaṃ nivāresi. Manussā ubbāḷhā jātimantatāpasaṃ upasaṅkamitvā tumhe bhante suriyassuggantuṃ na dethāti pucchiṃsu. So āha na me taṃ kammaṃ nadītīre paneko caṇḍālo vasati tassetaṃ kammaṃ bhavissatīti. Manussā mahāsattaṃ upasaṅkamitvā tumhe bhante suriyassuggantuṃ na dethāti pucchiṃsu. Āmāvusoti. Kiṃkāraṇāti. Tumhākaṃ kulūpakatāpaso maṃ niraparādhaṃ abhisapi tasmiṃ āgantvā khamāpanatthāya mama pādesu patite suriyaṃ visajjessāmīti. Te gantvā taṃ kaḍḍhantā ānetvā mahāsattassa pādamūle nipajjāpetvā khamāpetvā āhaṃsu suriyaṃ visajjetha bhanteti. Na sakkā visajjetuṃ sacāhaṃ suriyaṃ visajjessāmi imassa sattadhā muddhā phalissatīti. Atha bhante kiṃ karomāti. So mattikapiṇḍaṃ āharathāti āharāpetvā imassa tāpasassa sīse ṭhapetvā tāpasaṃ otāretvā udake ṭhapethāti ṭhapāpetvā suriyaṃ visajjesi. Suriyasmiṃ hi pahatamatte mattikapiṇḍo sattadhā bhijji. Tāpaso udake nimujji. Mahāsatto taṃ dametvā kuhiṃ nukho tāni soḷasabrāhmaṇasahassāni vasantīti upadhārento mejjharañño santiketi ñatvā te damessāmīti iddhiyā gantvā nagarasāmante otaritvā pattaṃ ādāya nagare piṇḍāya cari.

--------------------------------------------------------------------------------------------- page20.

Brāhmaṇā taṃ disvā ayaṃ idha ekadve divase vasantopi amhe appatiṭṭhe karissatīti vegena rañño santikaṃ gantvā mahārāja māyākāro eko vijjādharo coro āgato gaṇhāpetha nanti rañño ārocesuṃ. Rājā sādhūti sampaṭicchi. Mahāsatto missakabhattaṃ ādāya aññataraṃ kuḍḍaṃ nissāya pīṭhikāya nisinno bhuñjati. Atha naṃ aññāvihitakaṃ āhāraṃ paribhuñjamānameva raññā pahitapurisā asinā gīvaṃ paharitvā jīvitakkhayaṃ pāpesuṃ. So kālaṃ katvā brahmaloke nibbatti. Imasmiṃ kira jātake bodhisatto koṇḍadamako ahosi. So teneva paraniyuttabhāveneva jīvitakkhayaṃ pāpuṇi. Devatā kujjhitvā sakalamejjharaṭṭhe uṇhaṃ kukkulavassaṃ vassāpetvā raṭṭhamaraṭṭhamakaṃsu. Tena vuttaṃ upahaccamāno mejjhā mātaṅgasmiṃ yasassine sapārisajjo ucchinno mejjharaññaṃ tadā ahūti. Satthā imaṃ dhammadesanaṃ āharitvā na idāneva pubbepi udeno pabbajite viheṭhetiyevāti vatvā jātakaṃ samodhānesi tadā maṇḍabyo udeno ahosi mātaṅgapaṇḍito pana ahameva sammāsambuddhoti. Mātaṅgajātakaṃ niṭṭhitaṃ. Paṭhamaṃ ----------


             The Pali Atthakatha in Roman Book 41 page 1-20. http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2033              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7993              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8389              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8389              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]