ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                     Mahāpalobhanajātakaṃ
     brahmalokā cavitvānāti idaṃ satthā jetavane viharanto
visuddhasaṅkilesaṃ ārabbha kathesi.
     Vatthu heṭṭhā vitthāritameva. Idha pana satthā bhikakhu
  mātugāmo nāmesa visuddhasattepi saṅkiliṭṭhe karotīti vatvā atītaṃ
  āhari.
     Atīte bārāṇasiyaṃ cullapalobhne vuttanayena atītavatthu
vitthāretabbaṃ. Tadā pana mahāsatto brahmalokā cavitvā kāsirañño
putto hutvā nibbatti anitthigandhakumāro nāma ahosi.
Itthīnaṃ hatthe na saṇṭhāti. Purisavesena naṃ thaññaṃ pāyesi.
Jhānāgāre nisīdi itthiyo na passati.
     Tamatthaṃ pakāsento satthā catasso gāthā abhāsi
         brahmalokā cavitvāna     devaputto mahiddhiko
         rañño putto udapādi     sabbakāmasamiddhisu.
         Kāmā vā kāmasaññā vā  brahmaloke na vijjati
         svāssu tāyeva saññāya   kāmehi vijigucchatha.
         Tassa cantepure āsi     jhānāgāraṃ sumāpitaṃ
         so tattha paṭisallīno      eko rahasi jhāyatha.
         Sa rājā paridevesi      puttasokena aṭṭito
         ekaputto cayaṃ mayhaṃ      na ca kāmāni bhuñjatīti.
     Tattha sabbakāmasamiddhisūti sabbakāmānaṃ samiddhīsu sampattīsu
ṭhitassa rañño putto hutvā ca eko devaputto nibbatti.
Svāssūti so kumāro. Tāyevāti tāya brahmaloke nibbattitāya
jhānasaññāya eva. Sumāpitanti pitarā suṭṭhu manāpaṃ
katvā māpitaṃ. Rahasi jhāyathāti mātugāmaṃ apassanto vasi.
Paridevesīti vilapati.
     Pañcamā rañño paridevanagāthā
         ko nu khottha upāyo so  ko vā jānāti kiñcanaṃ
         yo me puttaṃ palobheyya   yathākāmāni patthayeti.
     Tattha ko nu khottha upāyo soti ko nukho ettha etassa
kāmānaṃ bhuñjanaupāyo. Ko nukho idhūpāyo sotipi pāṭho.
Aṭṭhakathāyaṃ pana ko nukho taṃ upavasitvā upalāpanakāraṇaṃ jānātīti
vuttaṃ. Ko vā jānāti kiñcananti ko vā etassa palibuddhakāraṇaṃ
jānātīti attho.
     Tato paraṃ diyaḍḍhā abhisambuddhagāthā
         ahu kumārī tattheva       vaṇṇarūpasamāhitā
         kusalā naccagītassa        vādite ca padakkhiṇā
         sā tattha upasaṅkamma      rājānaṃ etadabravīti.
     Tattha ahūti bhikkhave tattheva antepure cūḷanāṭakānaṃ antare
Ekā taruṇakumārikā ahosi. Padakkhiṇāti susikkhitā. Ahaṃ kho
taṃ palobheyyaṃ sace bhattā bhavissatīti upaḍḍhagāthā kumārikāya
vuttā.
     Tattha sace bhattāti sace esa mayhaṃ pati bhavissatīti.
         Taṃ tathāvādinaṃ rājā      kumāriṃ etadabravi
         tvaññeva naṃ palobhehi     tava bhattā bhavissatīti.
     Tattha tava bhattāti tavesa pati bhavissati tvaññeva tassa
aggamahesī bhavissasi gaccha naṃ palobhehi kāmarasaṃ jānāpehīti.
     Evaṃ vatvā rājā imissā kira okāsaṃ karontūti kumārakassa
upaṭṭhākānaṃ pesesi. Sā paccūsakāle vīṇaṃ ādāya gantvā
kumārassa sayanagabbhassa bahi avidūre ṭhatvā agganakhehi vīṇaṃ vādentī
madhurassarena gāyitvā taṃ palobhesi.
     Tamatthaṃ pakāsento satthā āha
         sā ca antepuraṃ gantvā   bahuṃ kāmūpasañhitaṃ
         hadayaṅgamā pemanīyā      citrā gāthā abhāsatha.
         Tassāva gāyamānāya      saddaṃ sutvāna nāriyā
         kāmacchandassa uppajji     janaṃ so paripucchatha.
         Kasseso saddo ko vā so bhaṇati uccāvacaṃ bahuṃ
         hadayaṅgamaṃ pemanīyaṃ        aho kaṇṇasukhaṃ mama.
         Esā kho samuddā deva   khiḍḍā esā anappikā
         sace tvaṃ kāme bhuñjeyya  bhiyyo chandeyyu taṃ tava.
         Iṃgha āgacchatorena       avidūramhi gāyatu
         assamassa samīpamhi        santike mayha gāyatu.
         Tirokuḍḍamhi gāyitvā     jhānāgāramhi pāvisi
         bandhituṃ anupubbena        araññamiva kuñjaraṃ.
         Tassā kāmarasaṃ ñatvā     issādhammo ajāyatha
         ahameva kāme bhuñjeyyaṃ   mā añño puriso ahu.
         Tato asiṃ gahetvāna      purise hantuṃ upakkami
         ahameva eko bhuñjissaṃ    mā añño puriso siyā.
         Tato jānapadā sabbe     vikkandiṃsu samāgatā
         putto tyāyaṃ mahārāja    janaṃ heṭhetyadūsakaṃ.
         Tañca rājā vipāhesi     samhā raṭṭhā ca khattiyo
         yāvatā vijitā mayhaṃ      na te vatthabba tāvade.
         Tato so bhariyamādāya     samuddaṃ upasaṅkami
         paṇṇasālaṃ karitvāna       vanaṃ uñchāya pāvisi.
         Athettha isi māgañchi      samuddamuparūpari
         so tassa gehaṃ pāvekkhi   bhattakāle upaṭṭhite.
         Tañca bhariyā palobhesi     passa yāva sudāruṇaṃ
         cuto so brahmacariyamhā   iddhiyā parihāyatha.
         Rājaputto ca uñchāto    vanamūlaphalaṃ bahuṃ
         sāyaṃ kājena ādāya     assamaṃ upasaṅkami.
         Isi ca khattiyaṃ disvā      samuddaṃ upasaṅkami
         vehāsayaṃ gamissanti       sīdate so mahaṇṇave.
         Khattiyo ca isiṃ disvā     sīdamānaṃ mahaṇṇave
         tasseva anukampāya       imā gāthā abhāsatha.
         Avijjamāne vārismiṃ      sayaṃ āgamma iddhiyā
         missībhāvitthiyā gantvā    saṃsīdasi mahaṇṇave.
         Āvaṭṭanī mahāmāyā      brahmacariyavikopanā.
         Sīdanti naṃ viditvāna       ārakā parivajjaye.
         Anelā mudusambhāsā      duppūratā nadīsamā
         sīdanti naṃ viditvāna       ārakā parivajjaye.
         Yaṃ etā upasevanti      chandasā vā dhanena vā
         jātavedova saṇṭhānaṃ      khippaṃ anudahanti naṃ.
         Khattiyassa vaco sutvā     isissa nibbido ahu
         laddhā porāṇakaṃ maggaṃ     gacchate so vihāsayaṃ.
         Khattiyo ca isiṃ disvā     gacchamānaṃ vihāsayaṃ
         saṃvegaṃ alabhi dhīro        pabbajjaṃ samarocayi.
         Tato so pabbajitvāna     kāmarāgaṃ virājayi
         kāmarāgaṃ virājetvā     brahmalokūpago ahūti.
     Tattha antepuranti kumārassa vasanaṭṭhānaṃ. Bahunti bahuṃ
nānappakāraṃ. Kāmūpasañhitanti kāmanissitaṃ gītaṃ pavattayamānā.
Kāmacchandassāti assa anitthigandhakumārassa kāmacchando uppajji.
Jananta attano santikāvacaraṃ paricārikajanaṃ. Uccāvacanti uggatañca
anuggatañca. Bhuñjeyyāti sace bhuñjeyyāsi. Chandeyyu tanti
ete kāmā nāma tava rucceyyuṃ. So samuddāti sutvā tuṇhī
ahosi. Itarā punadivasepi gāyi. Evaṃ kumāro paṭibaddhacitto
hutvā tassā āgamanaṃ rocento paricārike āmantetvā iṃghāti
gāthamāha. Tirokuḍḍamhīti sayanagabbhassa kuḍḍassa bahi. Mā
aññoti añño kāme paribhuñjanto puriso nāma mā siyā.
Hantuṃ upakkamīti anantaravīthiṃ otaritvā māretuṃ ārabhi. Vikkandiṃsūti
kumārena katipayesu purisesu pahatesu purisā palāyitvā gehāni
pavisiṃsu. So purise alabhanto thokaṃ vissami. Tasmiṃ khaṇe
rājaṅgaṇe sannipatitvā upakkosiṃsu. Janaṃ heṭhetyadūsakanti niraparādhaṃ
janaṃ heṭheti taṃ gaṇhāpethāti vadiṃsu. Rājā upāyena kumāraṃ
gaṇhāpetvā imassa kiṃ kattabbanti pucchi. Deva aññaṃ natthi
imaṃ pana kumāraṃ tāya kumārikāya saddhiṃ raṭṭhā pabbājetuṃ vaṭṭatīti
vutte tathā akāsi. Tamatthaṃ pakāsento satthā tañcāti
ādimāha. Tattha vipāhesīti pabbājesi. Na te vatthabba
tāvadeti yattakaṃ mayhaṃ vijitaṃ tattake tayā na vatthabbaṃ.
Uñchāyāti phalāphalatthāya tasmiṃ pana vanaṃ paviṭṭhe itarā yaṃ
tattha pacitabbayuttakaṃ atthi taṃ pacitvā tassāgamanaṃ olokentī
paṇṇasāladvāre nisīdi. Evaṃ kāle gacchante ekadivasaṃ
Antaradīpakavāsī eko iddhimantatāpaso assamapadato nikkhamitvā maṇiphalakaṃ
viya udakaṃ maddamānova ākāse uppatitvā bhikkhācāraṃ gacchanto
paṇṇasālāya uparibhāgaṃ patvā dhūmaṃ disvā imasmiṃ ṭhāne manussā
vasanti maññeti paṇṇasāladvāre otari. Sā taṃ disvā
nisīdāpetvā paṭibaddhacittā hutvā itthīkuttaṃ dassetvā tena
saddhiṃ anācāraṃ acari. Tamatthaṃ pakāsento satthā athetthāti
ādimāha. Tattha isi māgañchīti isi āgacchi. Samuddamuparūparīti
samuddassa matthakena. Passa yāva sudāruṇanti passatha bhikkhave
tāya kumārikāya yāva sudāruṇaṃ kammaṃ katanti attho. Sāyanti
sāyaṇhasamaye. Disvāti taṃ vijahituṃ asakkonto sakaladivasaṃ tattheva
hutvā sāyaṇhasamaye rājaputtaṃ āgataṃ disvā palāyituṃ vehāsaṃ
gamissanti uppatanākāraṃ karontova patitvā mahaṇṇave sīdati.
Isiṃ disvāti anubandhamāno gantvā passitvāva. Anukampāyāti
sacāyaṃ bhūmiyā āgato abhavissa palāyitvā araññaṃ paviseyya
ākāsena āgato bhavissati tasmā samudde patitopi uppatanākāramiva
karotīti anukampaṃ uppādetvā tasseva anukampāya abhāsatha.
Tāsaṃ pana gāthānaṃ attho tikanipāte vuttoyeva. Nibbido ahūti
kāmesu nibbido jāto. Porāṇakaṃ magganti pubbe adhigataṃ
jhānavisesaṃ. Pabbajitvānāti taṃ itthiṃ manussāvāsaṃ netvā nivattetvā
araññe isipabbajjaṃ pabbajitvā kāmarāgaṃ virājayi virājetvā
brahmalokūpagato ahūti.
      Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave mātugāmaṃ
paṭicca suvisuddhasattāpi saṅkilissantīti vatvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahattaṃ
patto. Tadā anitthigandhakumāro pana ahameva ahosinti.
                  Mahāpalobhanajātakaṃ niṭṭhitaṃ.
                       Ekādasamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 41 page 132-139. http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=2702              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=2702              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2208              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8842              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9392              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9392              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]