ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 42 : PALI ROMAN Jā.A.8 paññāsa–asītinipāta

                     Paññāsanipātavaṇṇanā
                      ----------
                       naḷinikājātakaṃ
     uddayhate janapadoti idaṃ satthā jetavane viharanto
purāṇadutiyikāpalobhanaṃ ārabbha kathesi.
     Kathento ca taṃ bhikkhuṃ kena ukkaṇṭhāpitosīti pucchitvā
purāṇadutiyikāyāti vutte esā kho bhikkhu tava anatthakārikā
pubbepi tvaṃ etaṃ nissāya jhānā parihāyitvā mahāvināsaṃ pattosīti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
udiccabrāhmaṇamahāsālakule nibbattitvā vayappatto uggahitasippo
isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā himavantappadese
vāsaṃ kappesi. Alambusājātake vuttanayeneva taṃ paṭicca ekā
migī gabbhaṃ paṭilabhitvā puttaṃ vijāyi. Isisiṅgotvevassa nāmaṃ
ahosi. Atha naṃ pitā vayappattaṃ pabbājetvā kasiṇaparikammaṃ
uggaṇhāpesi. So na cirasseva jhānābhiññā nibbattetvā
jhānasukhena kīḷi ghoratapo paramatapo paramābhijitindriyo ahosi.
Tassa sīlatejena sakkassa bhavanaṃ kampi. Sakko āvajjento
kāraṇaṃ ñatvā upāyenassa sīlaṃ bhindissāmīti tīṇi saṃvaccharāni
Sakalakāsikaraṭṭhe vuṭṭhiṃ nivāresi. Raṭṭhaṃ aggidaḍḍhaṃ viya ahosi.
Sasse asampajjamāne dubbhikkhapīḷitā manussā sannipatitvā rājaṅgaṇe
upakkosiṃsu. Atha ne rājā vātapāne ṭhito kimetanti pucchi.
Mahārāja tīṇi saṃvaccharāni devassa avassantassa sakalaraṭṭhaṃ uddayhati
manussā dukkhitā devaṃ vassāpehi devāti. Rājā sīlaṃ samādayitvā
uposathaṃ upavasantopi vassaṃ vassāpetuṃ nāsakkhi. Tasmiṃ kāle
sakko aḍḍharattikasamaye tassa sirigabbhaṃ pavisitvā ekobhāsaṃ katvā
vehāse aṭṭhāsi. Rājā taṃ disvā kosi tvanti pucachi.
Sakkohamasmīti. Kenatthenāgatosīti. Vassati te mahārāja raṭṭhe
devoti. Na vassatīti. Jānāsi panassa avassakāraṇanti. Na
jānāmīti. Mahārāja himavantappadese isisiṅgo nāma tāpaso
paṭivasati so ghoratapo paramābhijitindriyo so nivaddhaṃ deve
vassante kujṇitvā ākāsaṃ olokesi tasmā devo na vassatīti.
Idānettha kiṃ kātabbanti. Tassa tape bhinne devo vassissatīti.
Ko panassa tapaṃ bhindituṃ samatthoti. Dhītā pana te mahārāja
naḷinikā samatthā taṃ pakkosāpetvā asukaṭṭhānaṃ nāma gantvā
tāpasassa tapaṃ bhindāti pesehīti. Evaṃ so rājānaṃ anusāsetvā
sakaṭaṭhānameva agamāsi. Rājā punadivase amaccehi saddhiṃ mantetvā
dhītaraṃ pakkosāpetvā paṭhamaṃ gāthamāha
        uddayhate janapado     raṭṭhañcāpi vinassati
        ehi naḷinike gaccha     taṃ me brāhmaṇamānayāti.
     Tattha taṃ meti taṃ mama anatthakāriṃ brāhmaṇaṃ attano vasamānehi
kilesarativasenassa sīlaṃ bhindāti.
     Taṃ sutvā sā dutiyaṃ gāthamāha
       nāhaṃ dukkhakkhamā rāja     nāhaṃ addhānakovidā
       kathaṃ ahaṃ gamissāmi        vanaṃ kuñjarasevitanti.
     Tattha dukkhakkhamāti ahaṃ mahārāja dukkhassa khamā na homi
addhānaṃpi na jānāmi sāhaṃ kathaṃ gamissāmīti.
     Tato rājā dve gāthā abhāsi
       phītaṃ janapadaṃ gantvā       hatthinā ca rathena ca
       dārusaṅghāṭayānena       evaṃ gaccha naḷīnike.
       Hatthī assā rathā pattī    gacchevādāya khattiye
       taveva vaṇṇarūpena        vasaṃ tamānayissasīti.
     Tattha dārusaṅghāṭayānenāti amma naḷinike na tvaṃ padasā
gamissasi phītaṃ pana subhikkhaṃ khemaṃ attano janapadaṃ hatthivāhanehi
rathavāhanehi gantvā tato paraṃpi ajjhokāse ca paṭicchannena veyhādinā
udakaṭṭhāne  nāvāsaṅghāṭena dārusaṅghāṭayānena gaccha. Vaṇṇarūpenāti
evaṃ akilamānā gantvā tava vaṇṇena ca rūpasampadāya ca taṃ
brāhmaṇaṃ attano vasaṃ ānayissasīti.
     Evaṃ so dhītarā saddhiṃ akathetabbaṃ raṭṭhaparipālanaṃ nissāya
kathesi. Sāpi sādhūti sampaṭicchi. Athassa sabbaṃ dātabbayuttakaṃ
datvā amaccehi saddhiṃ uyyojesi. Amaccā taṃ ādāya paccantaṃ
Patvā tattha khandhāvāraṃ nivāsāpetvā rājadhītaraṃ ukkhipāpetvā
vanacarakadesitena maggena himavantaṃ pavisitvā pubbaṇhasamaye tassa
assamapadassa samīpaṃ pāpuṇiṃsu.
     Tasmiṃ khaṇe bodhisatto puttaṃ assamapade nivattetvā sayaṃ
phalāphalatthāya araññaṃ paviṭaṭho hoti. Vanacarakā sayaṃ assamapadaṃ
agantvā tassa pana vasanaṭṭhāne ṭhatvā naḷinikāya taṃ dassento
dve gāthā vadiṃsu
         kadalidhajapaññāṇo        ābhujiparivārito
         eso padissati rammo    isisiṅgassa assamo.
         Eso aggissa saṅkhāto  eso dhūmo padissati
         maññe no aggiṃ hāpeti  isisiṅgo mahiddhikoti.
     Tattha kadalidhajapaññāṇoti kadalisaṅkhātā dhajā paññāṇaṃ assāti
kadalidhajapaññāṇo. Ābhujiparivāritoti ābhujipattavanaparikkhitto.
Saṅkhātoti eso aggi assa isisiṅgassa jhānena saṅkhāto paccakkhakato
jalati. Maññe no agginti aggiṃ no hāpeti juhati paricaratīti
maññāmi.
     Amaccāpi bodhisattassa araññaṃ paviṭṭhavelāyameva assamaṃ
parivāretvā ārakkhaṃ ṭhapetvā rājadhītaraṃ isivesaṃ gāhāpetvā
suvaṇṇacīrake nivāsanapārupanaṃ katvā sabbālaṅkārehi alaṅkaritvā
tantubandhaṃ citrageṇḍukaṃ gāhāpetvā assamapadaṃ pesetvā sayaṃ bahi
rakkhantā aṭṭhaṃsu. Sā tena geṇḍukena kīḷaṃ kīḷantī caṅkamanakoṭiyaṃ
Otari. Tasmiṃ khaṇe isisiṅgo paṇṇasāladvāre pāsāṇaphalake
nisinno hoti. So taṃ āgacchantaṃ disvā bhītatasito uṭṭhāya
paṇṇasālaṃ pavisitvā aṭṭhāsi. Sāpissa paṇṇasāladvāraṃ gantvā
kīḷiyeva.
     Satthā tañca tato uttariṃ pakāsento tisso gāthā abhāsi
       tañca disvāna āyantaṃ      āmuttamaṇikuṇḍalaṃ
       isisiṅgo pāvisi bhīto      assamaṃ paṇṇachādanaṃ.
       Assamassa ca sā dvāre    geṇḍukenassa kīḷati
       vidaṃsayantī aṅgāni         guyhaṃ pakāsitāni ca.
       Tañca disvāna kīḷantiṃ       paṇṇasālagato jaṭī
       assamā nikkhamitvāna       idaṃ vacanamabravīti.
     Tattha geṇḍukenassāti assa isisiṅgassa assamadvāre geṇḍukena
kīḷati. Vidaṃsayantīti dassentī. Guyhaṃ pakāsitāni cāti guyhañca
rahassaṅgañca pakāsitāni ca pākaṭāni mukhahatthādīni. Abravīti so
kira paṇṇasālāya ṭhatvā cintesi sacāyaṃ yakkho bhaveyya
paṇṇasālaṃ pavisitvā mama maṃsaṃ murumurāpetvā khādeyya nāyaṃ
yakkho tāpaso bhavissatīti.
     Tasmā nikkhamitvā idaṃ kira āha
       ambho ko nāma so rukkho  yassa tevaṃ gataṃ phalaṃ
       dūrepi khittaṃ pacceti       na taṃ ohāya gacchatīti.
     Tattha yassa tevaṃ gatanti yassa tava rukkhassa evaṃ gataṃ
Manoramaṃ phalaṃ ko nāmeso rukkhoti citrageṇḍukassa adiṭṭhapubbattā
rukkhaphalena tena bhavitabbanti maññamāno evaṃ pucachi.
     Athassa sā ācikkhantī gāthamāha
       assamassa mamaṃ brahme     samīpe gandhamādane
       pabbate tādisā rukkhā    yassa tevaṃ gataṃ phalaṃ
       dūrepi khittaṃ pacceti      na maṃ ohāya gacchatīti.
     Tattha samīpe gandhamādaneti gandhamādanapabbate mama assamassa samīpe.
Yassa tevaṃ gatanti yassa evaṃ gataṃ. Takāro byañjanasandhikaroti.
Iti sā musāvādaṃ abhāsi.
     Itaropi saddahitvā tāpaso esoti saññāya paṭisanthāraṃ
karonto gāthamāha
                etu bhavaṃ assamimaṃ adetu
                pajjañca bhakkhañca paṭiccha dammi
                idamāsanaṃ atrabhavaṃ nisīdatu
                ito bhavaṃ mūlaphalāni khādatūti.
     Tattha assamimanti assamaṃ imaṃ bhavaṃ pavisatu. Adetūti
yathāsannihitaṃ āhāraṃ paribhuñjatu. Pajjanti pādabbhañjanaṃ.
Bhakkhanti madhuraphalāphalaṃ. Paṭicchāti paṭiggaṇha. Idamāsananti
paviṭṭhakāle evamāha.
     Kinte idanti tassā paṇṇasālaṃ pavisitvā kaṭṭhatthare
nisīdantiyā suvaṇṇacīrake dvidhā kate sarīraṃ appaṭicchannaṃ ahosi.
Tāpaso mātugāmasarīrassa adiṭṭhapubbattā taṃ disvāna vaṇo
esoti saññāya evamāha
                kinte idaṃ tava ūrūnamantaraṃ
                supicchitaṃ kaṇharivappakāsati
                akkhāhi me pucchito etamatthaṃ
                kose nu te uttamaṅgaṃ paviṭṭhanti.
     Tattha supicchitanti dvinnaṃ ūrūnaṃ samāgamanakāle suphusitaṃ
sippipūṭamukhasaṇṭhānaṃ subhalakkhaṇena hi asamannāgatāya taṃ ṭhānaṃ
āvāṭadhātukaṃ hoti samannāgatāya abbhunnataṃ sippipūṭamukhasaṇṭhānaṃ.
Kaṇharivappakāsatīti ubhosu passesu kāḷakaṃ viya khāyati. Kose
nu te uttamaṅgaṃ paviṭṭhanti tava uttamaṅgaṃ liṅgasaṇṭhānaṃ na paññāyati
kinnu taṃ tava sarīrasaṅkhāte kose paviṭṭhanti pucchati.
     Atha naṃ sā vañcayantī gāthādvayamāha
                ahaṃ vane mūlaphalesanaṃ caraṃ
                asādayiṃ acchaṃ sughorarūpaṃ
                so maṃ patitvā sahasajjhappatto
                panujja maṃ abbahi uttamaṅgaṃ.
                Svāyaṃ vaṇo khajjati kaṇḍuvāyati
                sabbañca kālaṃ na labhāmi sātaṃ
                paho bhavaṃ kaṇḍumimaṃ vinetuṃ
                kurutaṃ bhavaṃ yācito brāhmaṇatthanti.
     Tattha asādayinti ghaṭṭesiṃ āgacchantaṃ disvā leḍḍunā
paharinti attho. Patitvāti upadhāvitvā. Sahasajjhappattoti maṃ
sahasā ajjhappatto sampatto. Panujjāti atha maṃ pātetvā.
Abbahīti mukhena mama uttamaṅgaṃ luñcitvā pakkāmi tato paṭṭhāya
imasmiṃyeva ṭhāne vaṇo jātoti. Svāyanti so ayaṃ tato
paṭṭhāya mayhaṃ vaṇo khajjati ceva kaṇḍuñca karoti tappaccayā
khohaṃ sabbakālaṃ kāyikacetasikasukhaṃ na labhāmi. Pahoti samattho.
Brāhmaṇatthanti bhavaṃ mayā yācito imaṃ brāhmaṇassa atthaṃ karotu
idaṃ me dukkhaṃ mābhavissa harāhīti vadati.
     So tassā musāvādaṃ sabhāvoti saddahitvā sace te
evaṃ sukhaṃ hoti karissāmīti taṃ padesaṃ oloketvā anantaraṃ gāthamāha
                gambhīrarūpo te vaṇo salohito
                apūtiko pakkagandho mahāpica
                karomi te kiñci kasāyayogaṃ
                yathā bhavaṃ paramasukhī bhaveyyāti.
     Tattha salohitoti rattobhāso. Apūtikoti pūtimaṃsarahito.
Pakkagandhoti thokaṃ duggandho. Kasāyayoganti ahaṃ keci rukkhakasāye
gahetvā tava  etaṃ kasāyayogaṃ karissāmīti.
     Tato naḷinikā  gāthamāha
                na mantayogā na kasāyayogā
                na osadhā brahmacārī kamanti
                Yaṃ te mudu tena vinehi kaṇḍuṃ
                yathā ahaṃ paramasukhī bhaveyyanti.
     Tattha kamantīti bho brahamacārī imasmiṃ mama vaṇe neva
mantayogā na kasāyayogā na pupphaphalādīni osadhāni kamanti
anekavāraṃ katehi tehi etassa phāsukabhāvo na bhūtapubbo yaṃ
pana te etaṃ mudu aṅgajātaṃ tena ghaṭṭiyamānasseva tassa kaṇḍuṃ
na hoti tasmā tena vinehi kaṇḍunti.
     So saccaṃ esa bhaṇatīti sallakkhetvā methunasaṃsaggena sīlaṃ
bhijjati jhānaṃ parihāyīti ajānanto mātugāmassa adiṭṭhapubbattā
methunadhammassa ajānanabhāvena bhesajjanti vadantiyā tāya methunadhammaṃ
paṭisevi tāvadevassa sīlaṃ bhijjati jhānaṃ parihāyi. So dve
tayo vāre saṃsaggaṃ katvā kilanto hutvā nikkhamitvā saraṃ oruyha
nahātvā paṭipassaddhadaratho āgantvā paṇṇasālāya nisīditvā
punapi taṃ tāpasoti maññamāno vasanaṭṭhānaṃ pucchanto gāthamāha
                ito nu bhoto katamena assamo
                kacci bhavaṃ abhiramasi araññe
                kacci nu te mūlaphalaṃ pahūtaṃ
                kacci bhavantaṃ na vihiṃsanti bāḷāti.
     Tattha katamenāti ito katamena disābhāgena bhoto assamo.
Bhavanti ālapanametaṃ .
Tato naḷinikā catasso gāthā abhāsi
                ito ujuṃ uttarāyaṃ disāyaṃ
                khemā nadī himavantā pabhāti
                tassā tīre assamo mayhaṃ rammo
                aho bhavaṃ assamaṃ mayha passe.
                Ambā ca sālā tiṇḍukā ca jambuyo
                uddālakā ca pāṭaliyo suphullā
                samantato kiṃpurisābhigītaṃ
                aho bhavaṃ assamaṃ mayha passe.
                Tālā ca mūlā ca phalā ca mettha
                vaṇṇena gandhena upetarūpaṃ
                taṃ bhūmibhāgehi upetarūpaṃ
                aho bhavaṃ assamaṃ mayha passe.
                Phalā ca mūlā ca pahūtamettha
                vaṇṇena gandhena rasenupetā
                āyanti ca luddakā taṃ padesaṃ
                mā me tato mūlaphalaṃ aharayunti.
     Tattha uttarāyanti uttarāya. Khemāti evaṃnāmikā nadī.
Himavantā pabhātīti himavantato pavattati. Ahoti patthanatthe
nipāto. Uddālakāti vātaghātakā. Kiṃpurisābhigītanti samantato
parivāretvā madhurasaddena gāyantehi kiṃpurisehi abhigītaṃ. Tālā ca
Mūlā ca phalā ca metthāti ettha mama assame pāsādikā
tālarukkhā ca tesaññeva vaṇṇagandhādisampannā sakaṇḍasaṅkhātā
mūlā ca phalā ca. Pahūtametthāti nānārukkhaphalā ca rukkhavallimūlā
ca pahūtā ettha. Mā me tatoti taṃ mama assamapadaṃ sambahulā
luddakā āgacchanti mayā cettha āharitvā ṭhapitaṃ bahu madhurarasaṃ
mūlaphalaṃ atathi te mayi cirāyante mūlaphalaṃ hareyyuṃ te tato
mama mūlaphalaṃ māhariṃsu tasmā sacepi mayā saddhiṃ āgantukāmo
ehi no ce ahaṃ gamissāmīti āha.
     Taṃ sutvā tāpaso yāva pitu āgamanā adhivāsāpetuṃ gāthamāha
                pitā mama mūlaphalesanaṃ gato
                idāni āgacchati sāyakāle
                ubhova gacchāmase assamantaṃ
                yāva pitā mūlaphalato etūti.
     Tattha ubhova gacchāmaseti mama pitu ārocetvā ubhova
gamissāma.
     Tato sā cintesi ayaṃ tāva araññeva vaḍḍhitabhāvena
mama itthībhāvaṃ na jānāti pitā panassa maṃ disvāva jānitvā
tvaṃ idha kiṃ karosīti kājakoṭiyā paharitvā sīsaṃpi me bhindeyya
tasmiṃ anāgateyeva mayā gantuṃ vaṭṭati āgamanakammaṃpi me
niṭṭhitanti. Sā tassa āgamanūpāyaṃ ācikkhantī itaraṃ gāthamāha
                Aññe bahū isayo sādhurūpā
                rājīsayo anumagge vasanti
                teyeva pucchesi mamassamantaṃ
                te taṃ nayissanti mama sakāseti.
     Tattha rājīsayoti samma mayā na sakkā cirāyituṃ aññe
pana sādhusabhāvā brāhmaṇīsayo ca rājīsayo ca anumagge mama
assamassa maggapasse vasanti ahaṃ tesaṃ ācikkhitvā gamissāmi
tvaṃ te puccheyyāsi te taṃ mama santikaṃ nayissantīti.
     Evaṃ sā attano palāyanūpāyaṃ katvā paṇṇasālato nikkhamitvā
taṃ olokentameva tvaṃ nivattāti vatvā āgamanamaggeneva amaccānaṃ
santikaṃ agamāsi. Te taṃ gahetvā khandhāvāraṃ gantvā anupubbena
bārāṇasiṃ pāpuṇiṃsu. Sakkopi taṃ divasameva tussitvā sakalaraṭṭhe devaṃ
vassāpesi. Tato subhikkhaṃ janapadaṃ ahosi. Isisiṅgatāpasassapi
tāya pakkantamattāya eva kāye dāho uppajji. So kampento
paṇṇasālaṃ pavisitvā vākacīraṃ pārupitvā socanto nipajji.
     Bodhisatto sāyaṃ āgantvā puttaṃ apassanto kahaṃ nukho
gatoti kājaṃ otāretvā paṇṇasālaṃ pavisitvā taṃ nipannakaṃ disvā
tāta kiṃ karosīti piṭṭhiṃ parimajjanto tisso gāthā abhāsi
     na te kaṭṭhāni bhinnāni     na te udakamāgataṃ
     aggipi te na hāsito      kinnu mandova jhāyasi.
                Bhinnāni kaṭṭhāni huto ca aggi
                tapanīpi te samitā brahmacārī
                pīṭhañca mayhaṃ udakañca hoti
                ramasi tuvaṃ brahmabhūto puratthā.
                Abhinnakaṭṭhosi anābhatodako
                ahāsitaggīsi asiddhabhojano
                na me tuvaṃ ālapasi mamajja
                naṭṭhaṃ nu kiṃ cetasikañca dukkhanti.
     Tattha bhinnānīti araññato uddhaṭāni. Na hāsitoti na jalito.
Bhinnānīti pubbe tayā mamāgamanavelāya kaṭṭhāni uddhaṭāneva
honti. Huto ca aggīti aggi ca hutova hoti. Tapanīti
visibbanaaggisaṅkhātā aggitapanīpi te samitāva sayameva saṃvidahitāva
hoti. Pīṭhanti mama vasanatthāya pīṭhañca paññattameva hoti.
Udakañcāti pādadhovanaudakampi upaṭṭhāpitameva hoti. Brahmabhūtoti
tvaṃpi ito puratthā seṭṭhabhūto imasmiṃ assame abhiramasi.
Abhinnakaṭṭhosīti sodāni ajja anuddhaṭakaṭṭho .  asiddhabhojanoti
na te kiñci amhākaṃ kandamūlaṃ vā paṇṇaṃ vā seditaṃ.
Mamajjāti mamaṃ putta ajja na meva tuvaṃ ālapasi. Naṭṭhaṃ nu
kinti kiṃ nu te naṭṭhaṃ vā kiṃ vā cetasikadukkhaṃ akkhāhi me
nipannakāraṇanti pucchati.
     So pitu vacanaṃ sutvā taṃ kāraṇaṃ kathento āha
                Idhāgamā jaṭilo brahmacārī
                sudassaneyyo sutanū vineti
                nevātidīgho api nātirasso
                sukaṇhakaṇhacchadanehi bhoto.
                Amassujāto apurāṇavaṇṇī
                ādhārarūpañca panassa kaṇṭhe
                dvepassa gaṇḍā ure sujātā
                suvaṇṇapiṇḍasannibhā pabhassarā.
                Mukhañca tassa bhusadassaneyyaṃ
                kaṇṇesu lambanti ca kuñcitaggā
                te jotare carato māṇavassa
                suttañca yaṃ saṃyamānaṃ jaṭānaṃ.
                Aññā ca tassa saṃyamāni catasso
                nīlā pītā lohitakā ca setā
                tā saṃsare carato māṇavassa
                tiriṭisaṅghāriva pāvusamhi.
                Na mekhalaṃ muñjamayaṃ ṭhapeti
                na santhare no pana  pabbajassa
                tā jotare jaṅghanantare visattā
                sateritā vijjurivantalikkhe.
                Akhilakāni ca avaṇṭakāni
                heṭṭhā nabhyā kaṭisamohitāni
                aghaṭṭitā niccakīḷaṃ karonti
                hantāta kiṃ rukkhaphalāni tāni.
                Jaṭā ca tassa bhusadassaneyyā
                parosataṃ vellitaggā sugandhā
                dvedhāsiro sādhuvibhattarūpo
                aho nukho mayha tathā jaṭāssu.
                Yathā ca so pakirati tā jaṭāyo
                vaṇṇena gandhena upetarūpā
                nīluppalaṃ vātasameritaṃva
                tatheva pavāyati panassamo ayaṃ.
                Vaṇṇo ca tassa bhusadassaneyyo
                netādiso yādiso mayha kāyo
                so vāyati erito mālutena
                vanaṃ yathā aggagimhe suphullaṃ.
                Nihanti so rukkhaphalaṃ paṭhabyā
                sucittarūpaṃ ruciraṃ dassaneyyaṃ
                khittañca tassa punareti hatthaṃ
                hantāta kiṃ rukkhaphalaṃ nukho taṃ.
                Dantā ca tassa bhusadassaneyyā
                suddhā samā saṅkhavarūpapannā
                mano pasādenti vivariyamānā
                na nūna so sākamakhādi tehi.
                Akakkasaṃ agaḷitaṃ mahuṃ muduṃ
                ujuṃ anuddhataṃ acapalamassa bhāsitaṃ
                rudaṃ manuññaṃ karavīkasussaraṃ
                hadayaṅgamaṃ rañjayateva me mano.
                Bindussaro nātivissaṭṭhavākyo
                na nūna sajjhāyamatippayutto
                icchāmi kho taṃ punareva daṭṭhuṃ
                mittañhi me māṇavāhu puratthā.
                Susandhi sabbattha vimaṭṭhimaṃ vaṇaṃ
                puthu sujātaṃ kharapattasannibhaṃ
                teneva maṃ uttariyāna māṇavo
                vivariya ūruṃ jaṅghanena pīḷayi.
                Tapanti ābhanti virocare ca
                sateritā vijjurivantalikkhe
                bāhā mudū añjanalomasadisā
                vicitravaṭṭaṅgulikassa sobhare.
                Akakkasaṅgo na ca dīghalomo
                nakhassa dīghā avilohitaggā
                mudūhi bāhāhi palissajanto
                kalyāṇarūpo ramayaṃ upaṭṭhahi.
                Dumassa tūlūpanibhā pabhassarā
                suvaṇṇakambūtalavaṭṭasucchavī
                hatthā mudū tehi maṃ saṃphusitvā
                ito gato tena maṃ dahanti tāta.
                Na nūna so  khārividhaṃ ahāsi
                na nūna so  kaṭṭhāni sayaṃ abhañji
                na nūna so hanti dume kuṭhāriyā
                napissa hatthesu khīḷāni atthi.
                Acchova kho tassa vaṇaṃ akāsi
                so maṃ bravī sukhitaṃ maṃ karohi
                sohaṃ sukhitaṃ akāsiṃ mamāsi sukhyaṃ
                so ca maṃ bravī sukhitosmīti brahme.
                Ayañca te māluvapaṇṇasanthatā
                vikiṇṇarūpāva mayā ca tena ca
                kilantarūpā udake ramitvā
                punappunaṃ paṇṇakuṭiṃ vajāma.
                Na majja mantā paṭibhanti tāta
                na aggihuttaṃ napi yañña tatra
                na cāpi te mūlaphalāni bhuñje
                yāva na passāmi taṃ edisaṃ brahmacāriṃ.
                Addhā pajānāsi tuvaṃpi tāta
                yassaṃ disaṃ so vasate brahmacārī
                taṃ maṃ disaṃ pāpaya tāta khippaṃ
                mā te ahaṃ amariṃ assamamhi.
                Vicitraphalañhi vanaṃ sutaṃ mayā
                dijābhighuṭṭhaṃ dijasaṅghasevitaṃ
                taṃ maṃ venaṃ pāpaya tāta khippaṃ
                purā te pāṇaṃ vijahāmi assameti.
     Tattha idhāgamāti tāta imaṃ assamapadaṃ āgato. Sudassaneyyoti
suṭṭhu dassaneyyo. Sutanūti suṭṭhu tanuko nātikīso nātithūlo.
Vinetīti attano sarīrappabhāya assamapadaṃ ekobhāsaṃ viya vineti
pūreti. Sukaṇhakaṇhacchadanehi bhototi tāta tassa bhoto sukaṇhehi
kaṇhacchadanehi bhamaravaṇṇehi kesehi sukaṇhaṃ sīsaṃ sumajjitamaṇimayaṃ
viya khāyati. Amassujātoti na tāvassa massu jāyati taruṇoyeva.
Apurāṇavaṇṇīti acirapabbajito. Ādhārarūpañca panassa kaṇṭheti
kaṇṭhe ca panassa amhākaṃ bhikkhābhājanaṭhapanapattādhārasadisaṃ pilandhanaṃ
atthīti muttāhāraṃ sandhāya vadati. Gaṇḍāti thane sandhāyāha.
Ure sujātāti uramhi sujātā. Uratotipi pāṭho. Pabhassarāti
pabhāsampannā. Pabhāsaretipi pāṭho. Obhāsentīti attho.
Bhusadassaneyyanti ativiya dassanīyaṃ. Kuñcitaggāti sīhakuṇḍalaṃ
sandhāya vadati. Suttañcāti yaṃ tassa jaṭāsu bandhanaṃ suttaṃ taṃpi jotati
pabhaṃ muñcati. Saṃyamāni catassoti iminā maṇisuvaṇṇapavāḷarajaṭamayāni
cattāri pilandhanāni dasseti. Tā saṃsareti tāni pilandhanāni
pāvusena vuṭṭhe deve tiriṭisaṅghā  viya vicaranti. Mekhalanti
mekhalaṃ. Ayameva pāṭho. Idaṃ nivatthakaṇca cīrakaṃ sandhāyāha.
Na santhareti na vāke. Idaṃ vuttaṃ hoti tāta yathā mayaṃ
tiṇamayaṃ vā vākamayaṃ vā cīrakaṃ dhārema na tathā so so pana
suvaṇṇacīrakaṃ dhāretīti. Akhilakānīti apākāni nibbaṇāni.
Kaṭisamohitānīti kaṭiyaṃ bandhāni. Niccakīḷaṃ karontīti aghaṭṭitānipi
niccakāle kīḷāpenti. Hantātāti ambho tāta. Kiṃ rukkhaphalāni
tānīti tāni tassa māṇavassa suttāruḷhāni kaṭiyaṃ bandhāni
katararukkhaphalāni nāmāti maṇisaṅghāṭiṃ sandhāyāha .  jaṭāti
jaṭāmaṇḍalākārena bandharatanamissakesavaṭṭiyo sandhāyāha.
Vellitaggāti kuñcitaggā. Dvedhāsiroti tassa sīsaṃ dvedhā katvā
bandhānaṃ jaṭānaṃ vasena suṭṭhu vibhattarūpaṃ. Tathāti yathā tassa māṇavassa
jaṭā tathā tumhehi mama na bandhā aho vata mamapi tathā assūti patthento
āha. Upetarūpāti upetasabhāvā. Vātasameritaṃvāti yathā nāma
nīluppalaṃ vātena samīritaṃ tatheva ayaṃ imasmiṃ vanasaṇḍe assame
Vāti. Netādisoti tāta yādiso mama kāye paṅko na tādiso
tassa sarīre dassanīyo ceva sugandho ca. Aggagimheti vassantasamaye.
Nihantīti paharati. Kiṃ rukkhaphalaṃ nukho tanti katararukkhassa nukho taṃ
phalaṃ. Saṅkhavarūpapannāti sudhotasaṅkhapaṭibhāgā. Na nūna so
sākamakhādīti nūna so māṇavo mayaṃ viya tehi dantehi rukkhapaṇṇāni
ceva mūlaphalāni ca na khādi. Amhākaṃ hi tāni khādantānaṃ
supaṅkavaṇṇā dantāti dīpeti. Akakkasanti tāta tassa bhāsitaṃ
apharusaṃ agaḷitaṃ punappunaṃ vadantassāpi sumadhuratāya mahuṃ muduṃ amussanatāya
ujuṃ avikkhittatāya anuddhataṃ patiṭṭhitatāya acapalaṃ. Rudanti bhāsamāssa
sarasaṅkhātaṃ rudaṃpi manoharaṃ karavīkassa viya sussaraṃ sumadhuraṃ. Rañjayatevāti
mama mano rañjayatiyeva. Bindussaroti piṇḍitassaro. Māṇavāhati
so hi māṇavo puratthā mama mittaṃ ahu. Susandhi sabbattha
vimaṭṭhimaṃ vaṇanti tāta tassa māṇavassa  ūrūnamantare ekaṃ vaṇaṃ
atthi taṃ susandhi suphusitaṃ sippipūṭamukhasadisaṃ sabbattha vimaṭṭhimaṃ
samantato maṭṭhaṃ. Puthūti mahantaṃ. Sujātanti susaṇṭhitaṃ.
Kharapattasannibhanti padumamakulasannibhaṃ. Uttariyānāti uttaritvā
avattharitvā. Pīḷayīti pīḷeti. Tapantīti tassa māṇavassa sarīrato
niccharantā suvaṇṇavaṇṇā raṃsiyo jalanti obhāsanti virocanti
ca. Bāhāti bāhāpissa mudū. Añjanalomasadisāti añjanalomasadisehi
lomehi samannāgatā. Vicitravaṭṭaṅgulikassa sobhareti hatthāpissayeva
lakkhaṇavicitrāhi pavāḷaṅkurasadisāhi vaṭṭaṅgulīhi samannāgatā sobhanti.
Akakkasaṅgoti kacchupīḷakādirahitaṅgapaccaṅgo. Ramayaṃ upaṭṭhahīti maṃ
ramayanto upaṭṭhahi paricari. Tūlūpanibhāti mudubhāvassa upamā.
Suvaṇṇakambūtalavaṭṭasucchavīti suvaṇṇamayaādāsatalaṃ viya vaṭṭā ca
succhavī ca parimaṇḍalatalā ceva sundaracachavī cāti attho.
Saṃphusitvāti suṭṭhu phusitvā attano hatthasamphassaṃ mama sarīre pharāpetvā.
Ito gatoti mama olokentasseva ito gato. Tena maṃ dahantīti
tena tassa hatthasamphassena idāneva maṃ dahanti. Tathā hi tassa
gatassa gatakālato paṭṭhāya mama sarīre dāho uṭṭhito tenamhi
dommanassappatto nipannoti. Khārividhanti tāta nūna so māṇavo
khāribhāvaṃ ukkhipitvā vicarati. Khīḷānīti khīṇāni. Ayameva vā
pāṭho. Sukhyanti sukhaṃ. Santhatāti santhāro. Vikiṇṇarūpā
cāti tāta ayaṃ tava māluvapaṇṇasanthatā ajja mayā ca tena ca
aññamaññaṃ parāmasanāliṅganavasena saṃparivaṭṭantehi vikiṇṇā viya
ākulabyākulā jātā. Punappunaṃ paṇṇakuṭiṃ vajāmāti tāta ahañca
so ca abhiramitvā kilantarūpā paṇṇasālato nikkhamitvā udakaṃ
pavisitvā ramitvā vigatadarathā punappunaṃ imameva kuṭiṃ pavisāmāti
vadati. Mantāti ajja mama tassa gatassa kālato paṭṭhāya neva
mantā ca paṭibhanti na upaṭṭhahanti na ruccanti. Na aggihuttaṃ napi yañña
tatrāti mahābrahmuno ārādhanatthāya kattabbahomavidhūmanādiyaññakiriyāpi
me na paṭibhāti na ruccati. Na cāpi teti tayā
ābhatamalaphalānipi na bhuñjāmi. Yassaṃ disanti yassā
Disāya. Vananti tassa māṇavassa assamaṃ parivāretvā ṭhitavanaṃ.
     Tasseva vilapantassa taṃ vilāpaṃ sutvā mahāsatto ekāya
itthiyā imassa sīlaṃ bhinnaṃ bhavissatīti ñatvā taṃ ovadanto cha
gāthā abhāsi
                imasmā hi jotirase vanamhi
                gandhabbadevaccharasaṅghasevite
                isīnaṃ āvāse sanantanamhi
                netādisaṃ aratiṃ pāpuṇetha.
                Bhavanti mittāni atho na honti
                ñātīsu mittesu karonti pemaṃ
                ayañca jammo kissa divā niviṭṭho
                yo neva jānāti kutomhi āgato.
          Saṃvāsena hi mittāni sandhiyanti punappunaṃ
          sveva mitto asaṅgantu asaṃvāsena jīrati.
                Sace tuvaṃ dakkhasi brahmacāriṃ
                sace tuvaṃ sallapi brahmacārinā
                sampannasassaṃva mahodakena
                tapoguṇaṃ khippamimaṃ pahassasi.
                Punapi ce dakkhasi brahmacāriṃ
                punapi ce sallapi brahmacārinā
                Sampannasassaṃva mahodakena
                usmāgataṃ khippamimaṃ pahassasi.
                Bhūtāni hetāni caranti tāta
                virūparūpena manussaloke
                na tāni sevetha naro sapañño
                āsajjanaṃ nassati brahmacārīti.
     Tattha imasmāti imasmiṃ. Hīti nipātamattaṃ. Jotiraseti
hūyamānassa jotino raṃsiobhāsite. Sanantanamhīti purāṇake.
Pāpuṇethāti pāpuṇeyya. Idaṃ vuttaṃ hoti tāta evarūpe vane
vasanto yaṃ abhiratiṃ tvaṃ patto etādisaṃ na pāpuṇeyya paṇḍito
kulaputto pattuṃ nāharatīti attho. Bhavantīti imaṃ gāthaṃ mahāsatto
antogatameva bhāsati. Ayamettha adhippāyo loke sattānaṃ
mittāni nāma hontipi na hontipi tattha yesaṃ honti te
attano ñātīsu ca mittesu ca pemaṃ karonti. Ayañca
jammoti migasiṅgo lāmako. Kissa divā niviṭṭhoti kena nāma
kāraṇena tasmiṃ mātugāme mittasaññāya niviṭṭho so migiyā
kucchimhi nibbattetvā araññe vaḍḍhitattā. Kutomhi āgatoti
attano āgataṭṭhānameva na jānāti pageva ñātimitteti.
Punappunanti tāta mittā nāma punappunaṃ saṃvāsena sevanena saddhiṃ
sandhiyanti ghaṭiyanti. Sveva mittoti so eva mitto asaṅgantu
asamāgacchantassa purisassa tena asamāgamasaṅkhātena asaṃvāsena jīrati
Vinassati. Saceti tasmā tāta sace tvaṃ punapi taṃ dakkhissasi
tena vā sallapissasi atha yathā nāma sunipphannaṃ sassaṃ mahoghena
hariyati evaṃ imaṃ attano tapoguṇaṃ pahassasi hāressasīti
attho. Usmāgatanti samaṇatejaṃ. Virūparūpenāti vividharūpena.
Idaṃ vuttaṃ hoti tāta manussalokasmiṃ hi etāni yakkhinīsaṅkhātāni
bhūtāni vividharūpapaṭicchannena attano rūpena attano vasaṅgate khādituṃ
caranti tāni sapañño naro na sevetha tādisabhūtaṃ āsajjanaṃ
patvā nassasi brahmacārī diṭṭhosi tāya yakkhiniyā na khāditoti
evaṃ puttaṃ ovadi.
     So pitu kathaṃ sutvā yakkhinī kira sāti bhīto cittaṃ nivattetvā
tāta eto na gamissāmi khamatha meti khamāpesi. Sopi naṃ
samassāsetvā ehi tvaṃ māṇava mettaṃ bhāvehi karuṇaṃ muditaṃ
upekkhanti brahmavihārabhāvanaṃ ācikkhi. So tathā paṭipajjitvā
puna jhānābhiññā nibbattesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikakhu sotāpattiphale
patiṭṭhahi. Tadā naḷinikā porāṇadutiyikā ahosi. Isisiṅgo
ukkaṇṭhitabhikkhu. Pitā pana ahamevāti.
                   Naḷinikājātakaṃ niṭṭhitaṃ .
                         Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 42 page 1-24. http://84000.org/tipitaka/atthapali/rm_line.php?B=42&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=42&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=28&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=28&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=28&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=28&A=1              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]