ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                    16. Piṅgiyamāṇavasuttaniddesavaṇṇanā
      [89] Soḷasame piṅgiyasuttaniddese:- jiṇṇohamasmi abalo vivaṇṇoti 1-
so kira brāhamṇo jarābhibhūto vīsavassasatiko jātiyā, dubbalo ca "idha pādaṃ
karissāmī"ti aññatreva karoti, vinaṭṭhapurimacchavivaṇṇo ca. Tenāha "jiṇṇohamasmi
abalo vivaṇṇo"ti, 1- māhampanassaṃ 2- momuho antarāvāti māhaṃ tuyhaṃ dhammaṃ
asacchikatvā antarā eva avidvā hutvā anassaṃ. 3- Jāti jarāya idha vippahānanti
idheva tava pādamūle pāsāṇake cetiye vā jātijarāya vippahānaṃ nibbānaṃ
dhammarasaṃ ahaṃ vijaññaṃ, tamme ācikkha.
      Abaloti balarahito. 4- Dubbaloti dubbalabalo. Appabaloti parittabalo.
Appathāmoti parittavīriyo. Vītavaṇṇoti parivattitacchavivaṇṇo. Vigatavaṇṇoti
apagatacchavivaṇṇo. Vītacchitavaṇṇoti 5- dūrībhūtacchavivaṇṇo. Yā sā purimā subhā
vaṇṇanibhāti yā sā subhā sundarā purimakāle sati, sā vaṇṇanibhā etarahi
antarahitā vigatā. 6- Ādīnavo pātubhūtoti upaddavo pāturahosi. "yā sā
purimā subhā vaṇṇanibhā"ti pāṭhaṃ ṭhapetvā "yā sundarā 7- assā"ti eke
vaṇṇayanti.
      Asuddhāti paṭalādīhi asuddhā. Avisuddhāti timirādīhi avisuddhā.
Aparisuddhāti samantato phoṭapaṭalādīhi pariyonaddhattā aparisuddhā. Avodātāti
nappasannā
@Footnote: 1 cha.Ma. vītavaṇaṇoti   2 cha.Ma. māhaṃ nassaṃ   3 cha.Ma. anassiṃ   4 cha.Ma. balavirahito
@5 cha.Ma. vigacchitavaṇṇoti   6 ka. vihatā   7 cha.Ma. subhā
Pasannasadisā. 1- No tathā cakkhunā rūpe passāmīti yathā porāṇacakkhunā 2-
rūpārammaṇaṃ passāmi olokemi, tathā tena pakārena idāni na passāmi.
Sotā asuddhātiādīsupi 3- eseva nayo. Māhaṃ panassanti ahaṃ mā vinassaṃ. 4-
      [90] Idāni yasmā piṅgiyo kāye sāpekkhatāya "jiṇṇohamasmī"tiādimāha.
Tasmā therassa bhagavā 5- kāye sinehappahānatthaṃ "disvāna rūpesu vihaññamāne"ti
gāthamāha. Tattha rūpesūti rūpahetu rūpapaccayā. Vihaññamāneti kammakaraṇādīhi
upahaññamāne. Ruppanti rūpesūti cakkhurogādīhi ca rūpahetuyeva janā ruppanti
bādhiyanti.
      Haññantīti ghaṭiyanti. Vihaññantīti vihesiyanti. Upavihaññantīti
hatthapādacchedādiṃ labhanti. Upaghātiyantīti maraṇaṃ labhanti. Kuppantīti parivattanti.
Pīḷiyantīti vighātaṃ āpajjanti. Ghaṭṭiyantīti ghaṭṭanaṃ pāpuṇanti. Byādhitāti 6-
bhītā. Domanassitāti cittavighātaṃ pattā. Hāyamāneti 7- nassamāne.
      [91] Evaṃ bhagavatā yāva arahattaṃ, tāva kathitaṃ paṭipattiṃ sutvā piṅgiyo
jarādubbalatāya visesaṃ anadhigantvāva puna 8- "disā catasso"ti imāya gāthāya
bhagavantaṃ thomento desanaṃ yācati.
      [92] Athassa bhagavā punapi yāva arahattaṃ, tāva paṭipadaṃ dassento
"taṇhādhipanne"ti gāthamāha.
      Taṇhādhipanneti taṇhāya vimuccitvā ṭhite. Taṇhānugeti taṇhāya
samāgacchante. 9- Taṇhānugateti taṇhāya anubandhante. Taṇhānusaṭeti taṇhāya saha
dhāvante. Taṇhāyāpanneti 10- taṇhāya nimugge. Paṭipanneti taṇhāya avatthaṭe.
Abhibhūteti pīḷite. 11- Pariyādinnacitteti pariyādiyitvā gahitakusalacitte.
      Santāpajāteti sañjātacittasantāpe. Ītijāteti roguppanne.
Upaddavajāteti ādīnavajāte. Upasaggajāteti uppannadukkhajāte.
@Footnote: 1 ka. samannaddhasadisā   2 ka. porāṇaṃ cakkhunā   3 cha.Ma. sotaṃ asuddhantiādīsupi
@4 ka. pakārena mā vinassaṃ   5 cha.Ma. tenassa bhagavā   6 ka. byatkitāti
@7 cha.Ma. vemāneti        8 cha.Ma. ca puna   9 cha.Ma. saha gacchante
@10 cha.Ma. taṇhāya panneti   11 cha.Ma. maddite
      Virajaṃ vītamalanti ettha virajanti vigatarāgādirajaṃ. Vītamalanti vigatarāgādimalaṃ 1-
rāgādayo hi ajjhottharaṇaṭṭhena rajo nāma, dūsanaṭṭhena malaṃ nāma.
Dhammacakkhunti katthaci paṭhamamaggañāṇaṃ, katthaci ādīni tīṇi maggañāṇāni,
katthaci catutthamaggañāṇampi. Idha pana jaṭilasahassassa catutthamaggañāṇaṃ. Piṅgiyassa
tatiyamaggañāṇameva. Yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhammanti vipassanāvasena
evaṃ pavattassa dhammacakkhuṃ udapādīti attho. Sesaṃ sabbattha pākaṭameva.
      Evaṃ idampi suttaṃ bhagavā arahattanikūṭeneva desesi, desanāpariyosāne
ca piṅgiyo anāgāmiphale patiṭṭhāsi. So kira antarantarā cintesi "evaṃ
vicitrapaṭibhānaṃ nāma desanaṃ na labhati mayhaṃ mātulo bāvarī savanāyā"ti. Tena
sinehavikkhepena arahattaṃ pāpuṇituṃ nāsakkhi. Antevāsikā panassa sahassajaṭilā
arahattaṃ pāpuṇiṃsu. Sabbeva iddhimayapattacīvaradharā ehibhikkhuno ahesunti.
                  Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya
                  piṅgiyamāṇavasuttaniddesavaṇṇanā niṭṭhitā.
                              Soḷasamaṃ
                         --------------



             The Pali Atthakatha in Roman Book 46 page 80-82. http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=2028              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=2028              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=511              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=4936              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=5351              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=5351              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]