ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                17. Pārāyanatthutigāthāniddesavaṇṇanā
      [93] Ito paraṃ saṅgītikārā desanaṃ thomentā "idamavoca bhagavā"tiādimāhaṃsu.
Tattha idamavocāti idaṃ pārāyanaṃ avoca. Paricārikasoḷasannanti 2- bāvarissa paricārikena
piṅgiyena saha soḷasannaṃ, 3- buddhassa vā bhagavato paricārikānaṃ soḷasannanti
parivārakasoḷasannaṃ. 4- So eva 5- ca brāhmaṇo tatra soḷasasu disāsu 6- pana purato ca
pacchato ca vāmapassato ca dakkhiṇapassato ca cha cha yojanāni nisinnā ujukena
dvādasayojanikā ahosi. Ajjhiṭṭhoti yācito.
@Footnote: 1 cha.Ma. vītarāgādimalaṃ    2 cha.Ma. paricārikasoḷasānanti   3 cha.Ma. soḷasānaṃ, evamuparipi
@4 cha.Ma. soḷasānanti paricārakasoḷasānaṃ   5 cha.Ma. te eva   6 ka. soḷasa parisā

--------------------------------------------------------------------------------------------- page83.

[94-7] Atthamaññāyāti pāḷiatthamaññāya. Dhammamaññāyāti pāḷidhammamaññāya. 1- Pārāyananti evaṃ imassa dhammapariyāyassa adhivacanaṃ āropetvā tesaṃ brāhmaṇānaṃ nāmāni kittayantā 2- "ajito .pe. Buddhaseṭṭhamupāgamun"ti āhaṃsu. Tattha sampannacaraṇanti nibbānapadaṭṭhānabhūtena pātimokkhasīlādinā sampannaṃ. Isinti mahesiṃ. Niddese upāgamiṃsūti samīpe gamiṃsu. Upasaṅkamiṃsūti avidūraṭṭhānaṃ gamiṃsu. Payirupāsiṃsūti samīpe nisīdiṃsu. Paripucchiṃsūti paripucchaṃ āpādayiṃsu. 3- Paripañhiṃsūti 4- tulayiṃsu. "codayiṃsū"ti keci. Sīlācāranipphattīti uttamasīlācāranipphatti, 5- maggena nipphannasīlanti attho. Gambhīreti uttānabhāvapaṭikkhepavacanaṃ. Duddaseti gambhīrattā duddase, dukkhena daṭṭhabbe, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodhe, 6- dukkhena avabujjhitabbe, na sakkā sukhena avabujjhituṃ. Santeti nibbute. Paṇīteti aggappatte. 7- Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacareti takkena na avacaritabbe na ogāhitabbe na 8- ñāṇeneva avacaritabbe. Nipuṇeti saṇhe. Paṇḍitavedanīyeti sammāpaṭipannehi paṇḍitehi veditabbe. [98] Tosesīti tuṭṭhiṃ āpādesi. Vitosesīti vividhā tesaṃ somanassaṃ uppādesi. Pasādesīti tesaṃ cittappasādaṃ akāsi. Ārādhesīti ārādhayi saddhiṃ pāpesi. Attamane akāsīti somanassavasena sakamane akāsi. [99] Tato paraṃ brahamacariyamacariṃsūti maggabrahmacariyaṃ acariṃsu. [101] Tasmā pārāyananti tassa pārabhūtassa nibbānassa āyatananti vuttaṃ hoti. Pārāyanatthutigāthāniddesavaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. pāḷimaññāya 2 cha.Ma. kittayanto 3 cha.Ma. āhariṃsu @4 cha.Ma. parigaṇhiṃsūti 5 cha.Ma. sīlācāranibbattīti uttamasīlācāranibbatti @6 ka. duranubodheti duddasattatā ca duranubodhe 7 cha.Ma. atappake, i. atittikare @8 cha.Ma. na-saddo na dissati

--------------------------------------------------------------------------------------------- page84.

18. Pārāyanānugītigāthāniddesavaṇṇanā [102] Pārāyanamanugāsissanti 1- assa ayaṃ sambandho:- bhagavatā hi pārāyane desite soḷasasasahassajaṭilā arahattaṃ pāpuṇiṃsu, avasesānañca cuddasakoṭisaṅkhātānaṃ 2- devamanussānaṃ dhammābhisamayo ahosi. Vuttañhetaṃ porāṇehi:- "tato pāsāṇake ramme pārāyanasamāgame amataṃ pāpayī buddho cuddasa pāṇakoṭiyo"ti. Niṭṭhitāya pana dhammadesanāya tato tato āgatā manussā bhagavato ānubhāvena attano attano gāmanigamādīsveva pāturahesuṃ. Bhagavāpi sāvatthimeva agamāsi paricārikasoḷasādīhi anekehi bhikkhusahassehi parivuto. Tattha piṅgiyo bhagavantaṃ vanditvā āha "gacchāmahaṃ bhante bāvarissa buddhuppādaṃ ārocetuṃ, paṭiññātaṃ hi tassa 3- mayā"ti. Atha bhagavatā anuññāto ñāṇagamaneneva godhāvārītīraṃ gantvā pādagamanena assamābhimukho agamāsi. Tamenaṃ bāvarī brāhmaṇo maggaṃ olokento nisinno dūratova taṃ khārijaṭādivirahitaṃ bhikkhuvesenāgacchantaṃ disvā "buddho loke uppanno"ti niṭṭhamagamāsi. Sampattañcāpi naṃ pucchi "kiṃ piṅgiya buddho loke uppanno"ti. Āma brāhmaṇa uppanno, pāsāṇake cetiye nisinno amhākaṃ dhammaṃ desesi, tamahaṃ tuyhaṃ desessāmīti. Tato bāvarī mahatā sakkārena sapariso taṃ pūjetvā āsanaṃ paññāpesi. Tattha nisīditvā piṅgiyo "pārāyanamanugāyissan"tiādimāha. Tattha anugāyissanti bhagavato gītaṃ anugāyissaṃ. Yathā addakkhīti yathā sāmaṃ saccābhisambodhena asādhāraṇena ca addakkhi. Nikkāmoti pahīnakāmo. "nikkamo"tipi pāṭho, vīriyavāti attho. Nikkhanto vā akusalapakkhā. Nibbanoti kilesavanavirahito, taṇhāvirahito eva vā. Kissa hetu musā bhaṇeti yehi kilesehi musā bhaṇeyya, ete tassa pahīnāti dasseti. Etena brāhmaṇassa savane ussāhaṃ janeti. @Footnote: 1 ka....bhāsissanti 2 ka..... saṅkhānaṃ 3 cha.Ma. paṭissutaṃ hi tasseva

--------------------------------------------------------------------------------------------- page85.

Amaloti kilesamalavirahito. Vimaloti vigatakilesamalo nimmaloti kilesamalasuddho. Malāpagatoti kilesamalā dūrībhūto hutvā carati. Malavippahīnoti kilesamalappahīno. Malavimuttoti 1- kilesehi vimutto. Sabbamalavītivattoti vāsanādisabbakilesamalaṃ atikkanto. Te vanāti ete vuttappakārā kilesā. [103] Vaṇṇūpasañhitanti guṇūpasañhitaṃ. [104] Saccavhayoti buddho hi sacceneva avhānena nāmena yutto. Brahmeti taṃ brāhmaṇaṃ ālapati. Tattha lokoti lujjanaṭṭhena loko. Eko loko bhavalokoti tebhūmakavipāko. So hi bhavatīti bhavo, bhavo eva loko bhavaloko. Bhavaloko ca sambhavaloko cāti ettha ekeko dve dev hoti. Bhavaloko hi sampattibhavavipattibhavavasena duvidho. Sambhavalokopi sampattisambhavavipattisambhavavasena duvidho. Tattha sampattibhavalokoti sugatiloko. So hi iṭṭhaphalattā sundaro lokoti sampatti, bhavatīti bhavo, sampatti eva bhavo sampattibhavo, so eva loko sampattibhavaloko. Sampattisambhavalokoti sugatūpagakammaṃ. Taṃ hi sambhavati etasmā phalanti sambhavo, sampattiyā sambhavo sampattisambhavo, sampattisambhavo eva loko sampattisambhavalokoti. Vipattibhavalokoti apāyaloko. So hi aniṭṭhaphalattā virūpo lokoti vipatti, bhavatīti bhavo, vipatti eva bhavo vipattibhavo, vipattibhavo eva loko vipattibhavaloko. Vipattisambhavalokoti apāyūpagakammaṃ. Taṃ hi sambhavati etasmā phalanti sambhavo, vipattiyā sambhavo vipattisambhavo, vipattisambhavo eva loko vipattisambhavalokoti. Tisso vedanāti sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā lokiyā eva. 2- Āhārāti paccayā. Paccayā hi attano phalaṃ āharantīti āhāRā. Kabaḷiṅkārāhāro phassāhāro manosañcetanāhāro viññāṇāhāroti cattāro. Vatthuvasena kabaḷīkattabbattā kavaḷiṅkāro, ajjhoharitabbattā @Footnote: 1 ka. malavippamugatoti 2 ka. lokikā eva

--------------------------------------------------------------------------------------------- page86.

Āhāro, odanakummāsādivatthukāya ojāyetaṃ nāmaṃ, sā hi ojaṭṭhamakarūpāni āharatīti āhāro. Cakkhusamphassādiko chabbidho phasso tisso vedanā āharatīti āhāro. Manaso sañcetanā na sattassāti manosañcetanā yathā cittekaggatā, manasā vā sampayuttā sañcetanā 1- manosañcetanā yathā ājaññaratho, tebhūmakakusalākusalacetanā. Sā hi tayo bhave āharatīti āhāro. Viññāṇanti ekūnavīsatibhedaṃ paṭisandhiviññāṇaṃ. Taṃ hi paṭisandhināmarūpaṃ āharatīti āhāro. Upādānakkhandhāti upādānagocarā khandhā 2- upādānakkhandhā, majjhe padalopo daṭṭhabbo. Upādānasambhūtā vā khandhā upādānakkhandhā yathā tiṇaggi, thusaggi. 3- Upādānavisayā 4- vā khandhā upādānakkhandhā yathā rājapuriso. Upādānappabhavā vā khandhā upādānakkhandhā yathā puppharukkho, phalarukkho. Upādānāni pana kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti cattāri. Atthato pana bhusaṃ ādānanti upādānaṃ. Rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandhoti pañca. Cha ajjhattikāni āyatanānīti cakkhvāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Satta viññāṇaṭṭhitiyo vuttanayā eva. Tathā aṭṭha lokadhammā. Apica:- lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti ime aṭṭha lokappavattiyā sati anuparivattanadhammakattā 5- lokassa dhammāti lokadhammā. Etehi muttā sattā 6- nāma natthi, buddhānampi honti eva. Yathāha:- "aṭṭhime bhikkhave lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati. Katame aṭṭha? lābho ca alābho ca .pe. Sukhañca dukkhañca. Ime kho bhikkhave aṭṭha lokadhammā lokaṃ aṭṭha anuparivattanti, loko ca ime lokadhamme anuparivattatī"ti 7- @Footnote: 1 saṃ., i. cetanā 2 ka. upādānato bhavā khandhā 3 ka. bhūsaggi @4 cha.Ma. upādānavidheyyā 5 Sī., i. anuparaMa..... @6 cha.Ma. mutto satto 7 aṅ. aṭṭhaka. 23/5/131

--------------------------------------------------------------------------------------------- page87.

Tattha anuparivattantīti anubandhanti nappajahanti, lokato na nivattantīti attho. Lābhoti pabbajitassa cīvarādi, gahaṭṭhassa dhanadhaññādilābho. Soyeva alabbhamāno lābho alābho na lābho alābhoti vuccati no 1- ca attābhāvappattito pariññeyyo siyā. Yasoti parivāro. Soyeva alabbhamāno yaso ayaso. Nindāti avaṇṇabhaṇanaṃ. Pasaṃsāti vaṇṇabhaṇanaṃ. Sukhanti kāmāvacarakāyikacetasikaṃ. Dukkhanti puthujjanasotāpannasakadāgāmīnaṃ kāyikacetasikaṃ, anāgāmiarahantānaṃ kāyikameva. Sattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tāni pana tathā 2- pakāsitā khandhā eva. Sattasu viññāṇaṭṭhitīsu asaññasattena ca nevasaññānāsaññāyatanena ca saddhiṃ nava sattavāsā. Dasāyatanānīti cakkhvāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatananti evaṃ dasa. Dvādasāyatanānīti manāyatanadhammāyatanehi saddhiṃ evaṃ dvādasa. Aṭṭhārasa dhātuyoti cakkhudhātu rūpadhātu cakkhuviññāṇadhātu .pe. Manodhātu dhammadhātu manoviññāṇadhātūti ekekasmiṃ tīṇi tīṇi katvā aṭṭhārasa dhātuyo. Sadisanāmoti tesaṃ sadisanāmo ekaguṇavaṇṇanāmo. 3- Sadisavhayoti ekaguṇavaṇṇanāmena avhāyano. Saccasadisavhayoti avitathaekaguṇavaṇṇanāmena aviparītena avhāyano. Āsitoti upasaṅkamito. Upāsitoti upagantvā sevito. Payirupāsitoti bhattivasena atisevito. 4- [105] Kubbanakanti parittavanaṃ. Bahupphalaṃ kānanamāvaseyyāti anekaphalādivikatibharitakānanaṃ āgamma vaseyya. Appadasseti bāvarippabhutike parittapaññe. Mahodadhinti anotattādiṃ mahantaṃ udakadadhiṃ. 5- Appadassāti mandadassino. Parittadassāti atimandadassino. Thokadassāti parittatopi atiparittadassino. Omakadassāti heṭṭhimadassino. Lāmakadassāti @Footnote: 1 ka. vuccamāno 2 ka. yathā 3 ka. sādināmoti tesaṃ sadisanāmo. @sadisanāmoti ekaguṇavaṇṇanāmo 4 cha.Ma. atīva sevito 5 cha.Ma. udakarāsiṃ

--------------------------------------------------------------------------------------------- page88.

Appadhānadassino. 1- Jatukkadassāti 2- na uttamadassino appamāṇadassino. 3- Appamāṇadassanti pamāṇaṃ atikkamitvā appamāṇaṃ nibbānadassaṃ. Aggadassanti "aggato ve pasannānan"tiādinā 4- nayena aggadhammadassaṃ. Seṭṭhadassanti sambuddho dipadaseṭṭhoti seṭṭhadassaṃ. Viseṭṭhadassantiādīni cattāri upasaggena vaḍḍhitāni. Asamanti na samaṃ asamaṃ sabbaññuṃ. Asamasamanti asamehi atītabuddhehi samaṃ asamasamaṃ. Appaṭisamanti attanā 5- sadisavirahitaṃ. Appaṭibhāganti attano paṭibimbavirahitaṃ. Appaṭipuggalanti paṭimallapuggalavirahitaṃ. 6- Devātidevanti visuddhidevānampi atidevaṃ. Abhimaṅgalasammataṭṭhena usabhaṃ. Achambhitaṭṭhena purisasīhaṃ. Niddosaṭṭhena purisanāgaṃ. Uttamaṭṭhena purisājaññaṃ. Aṭṭhaparisapaṭhaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiye acalaṭṭhāne 7- tiṭṭhanaṭṭhena purisanisabhaṃ. Dhammadesanādhuravahanaṭṭhena purisadhorayhaṃ. Mānasakaṃ vā saranti 8- manasā cintetvā kataṃ pallaṃ vā nāmameva vā. Anotattaṃ vā dahanti 9- candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena taṃ obhāsenti, ujuṃ gacchantā na obhāsenti. Tenevassa "anotattan"ti saṅkhā udapādi. Evarūpaṃ anotattaṃvādahaṃ. 10- akkhobhaṃ amitodakanti cāletuṃ asakkuṇeyyaṃ aparimitaudakajalarāsiṃ. Evamevāti opammasaṃsandanaṃ, buddhaṃ bhagavantaṃ akkhobhaṃ āsabhaṃ ṭhānaṭṭhānena cāletuṃ asakkuṇeyyaṃ. Amitatejanti aparimitañāṇatejaṃ. Pabhinnañāṇanti dasabalañāṇādivasena pabhedagatañāṇaṃ. Vivaṭacakkhunti samantacakkhuṃ. Paññāpabhedakusalanti "yā paññā pajānanā vicayo pavicayo"tiādinā 11- nayena paññāya pabhedajānane chekaṃ. Adhigatapaṭisambhidanti paṭiladdhacatupaṭisambhidaṃ. Catuvesārajjappattanti "sammāsambuddhassa te paṭijānato ime dhammā @Footnote: 1 ka. appamāṇadassino 2 cha.Ma. chatukkadassāti 3 cha.Ma. ayaṃ pāṭho na dissati @4 aṅ. catukka. 21/34/40, khu. iti. 25/90/309 5 cha.Ma. attato @6 ka. paṭipuggalavirahitaṃ 7 ka. āsabhaṭṭhāne 8 ka. mānasakatasaranti @9 ka. anotattadahanti 10 ka. anotattadahaṃ @11 abhi. saṅ. 34/79/34, abhi. vi. 35/525/301

--------------------------------------------------------------------------------------------- page89.

Anabhisambuddhā"tiādinā 1- nayena vuttesu catūsu ṭhānesu visāradabhāvapattaṃ. Saddhādhimuttanti 2- parisuddhe phalasamāpattacitte adhimuttaṃ, tattha paviṭṭhaṃ. Setapaccattanti vāsanāya vippahīnattā parisuddhaṃ āveṇikaattabhāvaṃ. Advayabhāṇinti paricchinnavacanattā dvevacanavirahitaṃ, tādinti tādisaṃ, iṭṭhāniṭṭhesu akampanaṃ vā. Tathā paṭiññā assāti tathāpaṭiñño, 3- taṃ aparittanti na khuddakaṃ. Mahantanti tedhātuṃ atikkamitvā mahantappattaṃ. 4- Gambhīranti aññesaṃ duppavesaṃ. Appameyyanti atulaṭṭhena appameyyaṃ. Duppariyogāhanti pariyogāhituṃ dukkhappavesaṃ. Bahuratananti 5- saddhādiratanehi bahuratanaṃ. 6- Sāgarasamanti ratanākarato samuddasadisaṃ. Chaḷaṅgupekkhāya samannāgatanti "cakkhunā rūpaṃ disvā neva sumano hoti na dummano"ti 7- vuttanayena chaḷaṅgupekkhāya paripuṇṇaṃ. Atulanti tulavirahitaṃ, tulayituṃ asakkuṇeyyaṃ. Vipulanti atimahantaṃ. Appameyyanti pametuṃ asakkuṇeyyaṃ. Taṃ tādisanti taṃ bhagavantaṃ tādiguṇasampannaṃ. Pavadataṃ maggavādinanti pavadantānaṃ kathentānaṃ uttamaṃ kathayantaṃ vadantaṃ adhigacchinti sambandho. Merumiva nagānanti pabbatānaṃ antare sineruṃ viya. Garuḷamiva dvijānanti pakkhijātānaṃ antare supaṇṇaṃ viya. Sīhamiva migānanti catuppadānamantare sīhaṃ viya. Udadhimiva aṇṇavānanti vithiṇṇaaṇṇavānaṃ antare samuddaṃ viya adhigacchiṃ. Jinapavaranti buddhuttamaṃ. [106] Yeme pubbeti ye ime pubbe. [107] Tamonudāsīnoti tamonudo āsīno. Bhūripaññāṇoti ñāṇaddhajo. Bhūrimedhasoti vipulapañño. Niddese pabhaṅkaroti tejaṃ karo. Ālokakaroti anandhakārakaro. Obhāsakaroti obhāsaṃ jotiṃ karotīti obhāsakaro. Dīpasadisaṃ ālokaṃ karotīti dīpaṅkaro. Padīpasadisaṃ ālokaṃ karotīti padīpakaro. Ujjotakaroti patāpakaro. 7- Pajjotakaroti disāvidisā patāpakaro. 8- @Footnote: 1 Ma.mū. 12/150/110, aṅ.catuka. 21/8/10 2 cha.Ma. saddhādhimuttanti @3 ka. tathāyapariññā 4 ka. mahantaṃ padaṃ 5 cha.Ma. pahūtaratananti @6 cha.Ma. pahūtaratananti 7 aṅ. chakka. 22/272/312 (syā) 8 ka. pabhāsaṅkaro

--------------------------------------------------------------------------------------------- page90.

Bhūripaññāṇoti puthulañāṇo. Ñāṇapaññāṇoti ñāṇena pākaṭo. Paññādhajoti ussitaṭṭhena paññāva dhajo assāti paññādhajo, dhajo rathassa paññāṇantiādīsu 1- viya. Vibhūtavihārīti pākaṭavihāro. [108] Sandiṭṭhikamakālikanti sāmaṃ passitabbaphalaṃva, 2- na ca kālantare pattabbaphalaṃ. Anītikanti kilesādiītivirahitaṃ. Sandiṭṭhikanti lokuttaradhammo yena adhigato hoti, tena parasaddhāya gantabbataṃ hitvā paccavekkhaṇañāṇena 3- sayaṃ daṭṭhabboti sandiṭṭhiko, taṃ sandiṭṭhikaṃ. Attano phalaṃ dānaṃ sandhāya nāssa kāloti akālo, akāloyeva akāliko. Yo ettha ariyamaggadhammo, so attano samanantarameva phalaṃ detīti attho, taṃ akālikaṃ. Ehi passa imaṃ dhammanti evaṃ pavattaṃ ehipassavidhiṃ arahatīti ehipassiko, taṃ ehipassikaṃ. Ādittaṃ celaṃ vā sīsaṃ vā ajjhupekkhitvāpi attano citte upanayaṃ arahatīti opanayiko, 4- taṃ opanayikaṃ. 5- Sabbehipi ugghatitaññūādīhi "bhāvito me maggo, adhigataṃ phalaṃ. Sacchikato nirodho"ti attani attani veditabbanti paccattaṃ veditabbaṃ viññūhi. [109] Atha naṃ bāvarī āha "kinnu tamhā"ti dve gāthā. Muhuttampīti thokampi. Khaṇampīti na bahumpi. Layampīti manampi. 6- Vayampīti 7- koṭṭhāsampi. Addhampīti 8- divasampi. [111-13] Tato piṅgiyo bhagavato santikā avippavāsameva dīpento "nāhaṃ tamhā"tiādimāha. Nāhaṃ yo me .pe. Passāmi naṃ manasā cakkhunā vāti taṃ buddhaṃ maṃsacakkhunā viya manasā passāmi. Namassamāno vivasemi rattinti namassamānova rattiṃ atināmemi. [114] Tena teneva natoti yena yena disābhāgena buddho, tena tenevāhampi nato, tanninno tappoṇo tappabbhāroti 9- dasseti. @Footnote: 1 khu. jā. 28/1841/326, khu. cūḷa. 30/597/293 (syā) 2 cha.Ma. passitabbaṃ phalaṃ @3 Ma. paccekakhañāṇena, visuddhi 1/276 (syā) 4 cha.Ma. opaneyyiko @5 cha.Ma. opaneyyikaṃ 6 ka. mandampi 7 ka. vassampīti 8 ka. aṭṭhampīti @9 cha.Ma. tappoṇoti

--------------------------------------------------------------------------------------------- page91.

[115] Dubbalathāmakassāti appathāmakassa. Atha vā dubbalassa ca dutthāmakassa ca, balavīriyahīnassāti 1- vuttaṃ hoti. Teneva kāyo na paletīti teneva dubbalatthāmakattena kāyo na gacchati, yena buddho, na tena gacchati. "na paretī"tipi pāṭho, so evattho. Tatthāti buddhassa santike. Saṅkappayantāyāti saṅkappagamanena. Tena yuttoti yena buddho, tena yutto payutto anuyuttoti dasseti. Yena buddhoti yena disābhāgena buddho upasaṅkamitabbo, tena disābhāgena na paleti. Atha vā bhummatthe karaṇavacanaṃ. Yattha buddho, tattha na paleti na gacchati. Na vajatīti purato na yāti. Na gacchatīti na vattati. 2- Nābhikkamatīti 3- na upasaṅkamati. [116] Paṅke sayānoti kāmakaddame sayamāno. Dīpā dīpaṃ upallavinti satthārādito satthārādiṃ adhigacchiṃ. Athaddasāsiṃ sambuddhanti sohaṃ evaṃ duddiṭṭhiṃ gahetvā anavāhiṇḍanto atha pāsāṇake cetiye buddhamaddakkhiṃ. Tattha semānoti nisajjamāno. 4- Sayamānoti seyyaṃ kappayamāno. Āvasamānoti vasamāno. Parivasamānoti niccaṃ vasamāno. Pallavinti uggamiṃ. 5- Upallavinti uttariṃ. 6- Sampallavinti 7- upasaggena padaṃ vaḍḍhitaṃ. Addasanti niddesassa uddesapadaṃ. Addasanti passiṃ. Addakkhinti olokesiṃ. Apassinti esiṃ. Paṭivijjhinti vinivijjhiṃ. [117] Imissā gāthāya avasāne piṅgiyassa ca bāvarissa ca indriyaparipākaṃ viditvā bhagavā sāvatthiyaṃ ṭhitoyeva suvaṇṇobhāsaṃ muñci. Piṅgiyo bāvarissa buddhaguṇe vaṇṇayanto nisinno eva taṃ obhāsaṃ disvā "kiṃ idan"ti olokento bhagavantaṃ attano purato ṭhitaṃ viya disvā bāvaribrāhmaṇassa "buddho āgato"ti ārocesi. Brāhmaṇo uṭṭhāyāsanā añjaliṃ paggahetvā aṭṭhāsi. Bhagavāpi obhāsaṃ pharitvā brāhmaṇassa attānaṃ dassento @Footnote: 1 cha.Ma. balavīriyahīnassāpīti 2 cha.Ma. nivattati 3 cha.Ma. nātikkamati @4 ka. nipajjamāno 5 ka. uttariṃ 6 ka. tīraṃ pāpuṇiṃ 7 ka. samupallavinti

--------------------------------------------------------------------------------------------- page92.

Ubhinnampi sappāyaṃ viditvā piṅgiyameva ālapamāno "yathā ahū vakkalī"ti imaṃ gāthaṃ abhāsi. Tassattho:- yathā vakkalitthero saddhādhimutto ahosi, saddhādhureneva arahattaṃ pāpuṇi, yathā ca soḷasannaṃ eko bhadrāvudho nāma, yathā ca āḷavigotamo ca. Evameva tvampi pamuñcassu suddhaṃ, tato saddhāya adhimuccanto "sabbe saṅkhārā aniccā"tiādinā 1- nayena vipassanaṃ ārabhitvā maccudheyyassa pāraṃ nibbānaṃ gamissatīti 2- arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne piṅgiyo arahatte, bāvarī anāgāmiphale patiṭṭhahi, bāvaribrāhmaṇassa sissā 3- pana pañcasatā sotāpannā ahesuṃ. Tattha muñcassūti mocassu. Pamuñcassūti mocehi. Adhimuñcassūti tattha adhimokkhaṃ karassu. Okappehīti bahumānaṃ uppādehi. 4- Sabbe saṅkhārā aniccāti hutvā abhāvaṭṭhena. 5- Sabbe saṅkhārā dukkhāti dukkhamanaṭṭhena akkhamaṭṭhena. Sabbe dhammā anattāti avasavattanaṭṭhena. [118] Idāni piṅgiyo attano pasādaṃ nivedento "esa bhiyyo"tiādimāha. Tattha paṭibhānavāti paṭibhānapaṭisambhidāya upeto. Bhiyyoti 6- uparūpari. [119] Adhideve abhiññāyāti adhidevakare dhamme ñatvā. Paroparanti hīnappaṇītaṃ, attano ca parassa ca adhidevattakaraṃ sabbaṃ dhammajātaṃ avedīti vuttaṃ hoti. Kaṅkhīnaṃ paṭijānatanti kaṅkhīnaṃyeva sataṃ "nikkaṅkhamhā"ti paṭijānantānaṃ. Niddese pārāyanikapañhānanti pārāyanikabrāhmaṇānaṃ pucchānaṃ. 7- Avasānaṃ karotīti antakaro. Koṭiṃ karotīti pariyantakaro. Sīmaṃ mariyādaṃ karotīti paricchedakaro. Nigamaṃ karotīti parivaṭumakaro. Piṅgiyapañhānanti 8- na kevalaṃ @Footnote: 1 Ma. mū. 13/356/318, khu. dha. 25/277/64, khu. thera. 26/676/365, @khu. paṭi. 31/31/38, abhi. ka. 37/753/441 2 ka. gamissasīti 3 ka. parisā @4 cha.Ma. uppādehīti bhiyyoti 5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. bhiyyo @7 ka. pucchāya 8 cha.Ma. sabhiYu..,

--------------------------------------------------------------------------------------------- page93.

Pārāyanikabrāhmaṇānaṃ pañhānaṃ eva, atha kho piṅgiyaparibbājakādīnampi 1- pañhānaṃ antaṃ karotīti dassetuṃ "piṅgiyapañhānan"tiādimāha. 1- [120] Asaṃhīranti rāgādīhi asaṃhāriyaṃ. Asaṅkuppanti asaṃkuppaṃ avipariṇāmadhammaṃ. Dvīhipi padehi nibbānaṃ bhaṇati. Addhā gamissāmīti ekaṃseneva taṃ anupādisesaṃ nibbānadhātuṃ gamissāmi. Na mettha kaṅkhāti natthi me ettha nibbāne kaṅkhā. Evaṃ maṃ dhārehi adhimuttacittanti piṅgiyo "evameva tvampi pamuñcassu saddhan"ti iminā bhagavato ovādena attani saddhaṃ uppādetvā saddhādhureneva ca vimuñcitvā taṃ saddhādhimuttiṃ pakāsento bhagavantaṃ āha "evaṃ maṃ dhārehi adhimuttacittan"ti. Ayañhettha adhippāyo "yathā maṃ tvaṃ avaca, evameva maṃ adhimuttacittaṃ dhārehī"ti. Na saṃhariyatīti gahetvā saṃharituṃ na sakkā. Niyogavacananti yuttavacanaṃ. Avatthāpanavacananti sanniṭṭhānavacanaṃ. Imasmiṃ pārāyanavagge yaṃ antarantarā na vuttaṃ, taṃ heṭṭhā vuttanayena gahetabbaṃ. Sesaṃ sabbattha pākaṭameva. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya pārāyanānugītigāthāniddesavaṇṇanā niṭṭhitā. Pārāyanavaggavaṇṇanā niṭṭhitā. -------- @Footnote: 1 cha.Ma. sabhiYu....


             The Pali Atthakatha in Roman Book 46 page 82-93. http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=2090&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=2090&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=532              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=5120              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=5552              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=5552              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]