ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                   3. Samādhibhāvanāmayañāṇaniddesavaṇṇanā
     [43] Samādhibhāvanāmayañāṇaniddese ādito tāva ekakato paṭṭhāya yāva
dasakā samādhippabhedaṃ dassento eko samādhītiādimāha. Tattha cittassa ekaggatāti
nānārammaṇavikkhepābhāvato ekaṃ ārammaṇaṃ aggaṃ uttamaṃ assāti ekaggo,
ekaggassa bhāvo ekaggatā. Sā pana ekaggatā cittassa, na sattassāti dassanatthaṃ
"cittassā"ti vuttaṃ. Duke lokiyoti loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ,
tasmiṃ pariyāpannabhāvena loke niyuttoti lokiyo. Lokuttaroti uttiṇṇoti uttaro
loke apariyāpannabhāvena lokato uttaroti lokuttaro. Tike savitakko ca so
Savicāro cāti savitakkasavicāro evaṃ avitakkaavicāro vitakkavicāresu vicārova
matto pamāṇaṃ etassāti vicāramatto, vicārato uttariṃ vitakkena saddhiṃ sampayogaṃ
na gacchatīti attho. Avitakko ca so vicāramatto cāti avitakkavicāramatto. Tīsupi
vicchedaṃ katvāpi paṭhanti. Catukkapañcakā vuttatthā. Chakke punappunaṃ uppajjanato
satiyeva anussati, pavattitabbaṭṭhānamhiyeva vā pavattattā saddhāpabbajitassa
kulaputtassa anurūpā satītipi anussati, buddhaṃ ārabbha uppannā anussati buddhā-
nussati. Arahattādibuddhaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Tassā buddhānussatiyā
vasena cittassa ekaggatāyeva uddhaccasaṅkhātassa vikkhepassa paṭipakkhabhāvato na
vikkhepoti avikkhePo. Dhammaṃ ārabbha uppannā anussati dhammānussati.
Svākkhātatādidhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Dhammaṃ ārabbha uppannā
anussati saṃghānussati. Supaṭipannatādisaṃghaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ
ārabbha uppannā anussati sīlānussati. Attano akhaṇḍatādisīlaguṇārammaṇāya satiyā
etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati. Attano
muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā
anussati devatānussati. Devatā sakkhiṭṭhāne ṭhapetvā attano
saddhādiguṇārammaṇāya satiyā etaṃ adhivacanaṃ.
     Sattake samādhikusalatāti ekavidhādibhedena anekakabhede samādhimhi "ayamevaṃvidho
samādhi, ayamevaṃvidho samādhī"ti chekabhāvo. Samādhiparicchedakapaññāyetaṃ adhivacanaṃ. Samādhi
uppādanavidhānena vidhānepi chekabhāvo samādhikusalatā.
     Samādhissa samāpattikusalatāti uppāditassa samādhissa samāpajjane chekabhāvo.
Etena samāpajjanavasitā vuttā hoti.
     Samādhissa ṭhitikusalatāti samāpannassa samādhissa santativasena yathāruci ṭhapane
chekabhāvo. Etena adhiṭṭhānavasitā vuttā hoti. Atha vā nimittaggahaṇena cassa
Puna te ākāre sampādayato appanāmattameva ijjhati, na ciraṭṭhānaṃ. Ciraṭṭhānaṃ
pana samādhiparipanthānaṃ dhammānaṃ suvisodhitattā hoti. Yo hi bhikkhu kāmādīnava-
paccavekkhaṇādīhi kāmacchandaṃ na suṭṭhu vikkhambhetvā, kāyappassaddhivasena
kāyaduṭṭhullaṃ na supaṭippassaddhaṃ katvā, ārabhadhātumanasikārādivasena thinamiddhaṃ na
suṭṭhu paṭivinodetvā, samathanimittamanasikārādivasena uddhaccakukkuccaṃ na suṭṭhu
samūhataṃ katvā, aññepi samādhiparipanthe dhamme na suṭṭhu visodhetvā jhānaṃ
samāpajjati, so avisodhitaṃ āsayaṃ paviṭṭhabhamaro viya asuddhaṃ uyyānaṃ paviṭṭharājā
viya ca khippameva nikkhamati. Yo pana samādhiparipanthe dhamme suṭṭhu visodhetvā
jhānaṃ samāpajjati, so suvisodhitaṃ āsayaṃ paviṭṭhabhamaro viya suparisuddhaṃ uyyānaṃ
paviṭṭharājā viya ca sakalampi divasabhāgaṃ antosamāpattiyaṃyeva hoti. Tenāhu
porāṇā:-
                  "kāmesu chandaṃ paṭighaṃ vinodaye
                   uddhaccathīnaṃ 1- vicikicchapañcamaṃ
                   vivekapāmojjakarena cetasā
                   rājāva suddhantagato tahiṃ rame"ti.
Tasmā "ciraṭṭhitikāmena paripanthikadhamme sodhetvā jhānaṃ samāpajjitabban"ti vuttattā
taṃ vidhiṃ sampādetvā samādhissa ciraṭṭhitikāraṇe chekabhāvoti vuttaṃ hoti.
     Samādhissa vuṭṭhānakusalatāti santativasena yathāruci pavattassa samādhissa yathā
paricchinnakāleyeva vuṭṭhānena samādhissa vuṭṭhāne chekabhāvo. "yassa hi dhammaṃ
puriso vijaññā"tiādīsu 2- viya nissakkatthe vā sāmivacanaṃ katanti veditabbanti.
Etena vuṭṭhānavasitā vuttā hoti. Samādhissa kallatākusalatāti agilānabhāvo
@Footnote: 1 uddhaccamidaṃ (visuddhi 1/193-syā) 2 khu.jā. 27/1470/297 (syā)
Arogabhāvo kallatā. Gilāno hi akallakoti 1- vuccati. Vinayepi vuttaṃ "nāhaṃ bhante
akallako"ti. 1- Anaṅgaṇasuttavatthusuttesu 2- vuttānaṃ jhānappaṭilābhapaccanīkānaṃ
pāpakānaṃ icchāvacarānaṃ abhāvena ca abhijjhādīnaṃ cittassa upakkilesānaṃ vigamena
samādhissa agilānabhāvakaraṇe chekabhāvo samādhissa kallatākusalatā, kilesagelaññarahitabhāve
kusalatāti vuttaṃ hoti. Atha vā kallatāti kammaññatā, kammaññatāpariyāyattā kallā-
vacanassa. "yā cittassa akallatā akammaññatā"ti 3- vuttaṃ. "kallacittaṃ muducittaṃ
vinīvaraṇacittan"ti. 4- Ettha kallasaddo ca kammaññattho. Tasmā kasiṇānulomato
kasiṇapaṭilomato kasiṇānulomapaṭilomato jhānānulomato jhānapaṭilomato
jhānānulomapaṭilomato jhānukkantakato kasiṇukkantakato jhānakasiṇukkantakato
aṅgasaṅkantito ārammaṇasaṅkantito aṅgārammaṇasaṅkantito aṅgavavatthānato
ārammaṇavavatthānatoti imehi cuddasahi ākārehi, aṅgārammaṇavavatthānatoti iminā
saha pañcadasahi vā ākārehi cittaparidamanena samādhissa kammaññabhāvakaraṇe
kusalabhāvoti vuttaṃ hoti.
     Samādhissa gocarakusalatāti samādhissa gocaresu kasiṇādīsu ārammaṇesu taṃ
taṃ jhānaṃ samāpajjitukāmatāya yathāruci āvajjanakaraṇavasena tesu ārammaṇesu
chekabhāvo. Etena kasiṇāvajjanavasena āsajjanavasitā vuttā hoti. Atha vā tasmiṃ
tasmiṃ disābhāge kasiṇapharaṇavasena evaṃ phuṭṭhassa kasiṇassa ciraṭṭhānavasena ca
samādhissa gocaresu chekabhāvo.
     Samādhissa abhinīhārakusalatāti ekattanayena heṭṭhāheṭṭhāsamādhiṃ uparūpari-
samādhibhāvūpanayanena abhinīharaṇe abhininnāmane chekabhāvo. Upacārajjhānaṃ hi
@Footnote: 1 vi.mahāvi. 1/151/85 2 Ma.mū. 12/57,70/32,48
@3 abhi.saṃ. 34/1162/270 4 dī.Sī. 9/298/108, Ma.Ma. 13/395/378
Vasippattaṃ paṭhamajjhānatthāya vipassanatthāya vā abhinīharati, evaṃ paṭhamajjhānādīni
dutiyajjhānāditthāya vipassanatthāya vā, catutthajjhānaṃ arūpasamāpattatthāya
abhiññatthāya vipassanatthāya vā ākāsānañcāyatanādayo viññāṇañcāyatanādi-
atthāya vipassanatthāya vā abhinīharatīti evaṃ samādhissa tattha tattha abhinīhārakusalatā.
Yasmā pana kusalatā nāma paññā sā samādhi na hoti, tasmā samādhi
pariṇāyakapariññāvasena sattavidhopi vuttoti veditabbo.
     Keci pana ācariyā "samādhikusalatāti yena masikārena cittaṃ na vikkhipati,
tattha kusalatā, samāpattikusalatāti yena manasikārena samāpajjantassa jhānaṅgāni
pātubhavanti, tattha kusalatā. Ṭhitikusalatāti yena manasikārena appito samādhi na
vikkhipati, tattha kusalatā. Vuṭṭhānakusalatāti nīvaraṇavuṭṭhānaṃ jānāti paṭhamajjhāne,
aṅgavuṭṭhānaṃ jānāti tīsu jhānesu, ārammaṇavuṭṭhānaṃ jānāti arūpasamāpattīsu,
vikkhepavuṭṭhānaṃ jānāti visayādhimatte, succhandavuṭṭhānaṃ jānāti pariyantakāle ca
avasānakaraṇīyakāle ca. Kallatākusalatāti cittaphāsutāya sarīraphāsutāya āhāraphāsutāya
senāsanaphāsutāya puggalaphāsutāya ca samādhissa kallatā hotīti jānāti. Gocarakusalatāti
ārammaṇassa paricchedaṃ kātuṃ jānāti, disāpharaṇaṃ kātuṃ jānāti, vaḍḍhetuṃ
jānāti. Abhinīhārakakusalatāti tattha tattha sammā manasikārena cittaṃ abhinīharati
abhininnāmeti, upacāre vasippatte paṭhamajjhāne abhinīharati, evaṃ uparūparijhānesu
abhiññāsu arūpasamāpattīsu vipassanāsu ca abhinīharati. Evaṃ tattha tattha
abhinīhārakusalatā"ti evametesaṃ padānaṃ atthaṃ vaṇṇayanti.
     Aṭṭhakaṃ vuttatthameva. Navake rūpāvacaroti "katame dhammā rūpāvacaRā. Heṭṭhato
brahmapārisajjaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve anto karitvā"ti-
ādinā 1- nayena vuttesu rūpāvacaradhammesu pariyāpanno. Tatrāyaṃ vacanattho:-
@Footnote: 1 abhi.saṃ. 34/1289/274
Rūpakhandhasaṅkhātaṃ rūpaṃ ettha avacarati, na kāmoti rūpāvacaro. Rūpakkhandhopi hi
rūpanti vuccati "rūpakkhandho rūpan"tiādīsu viya. So pana brahmapārisajjabrahma-
purohitamahābrahmānaṃ parittābhaappamāṇābhaābhassarānaṃ parittasubhaappamāṇasubha-
subhakiṇhānaṃ asaññasattavehapphalānaṃ avihātappasudassasudassīakaniṭṭhānañca vasena
soḷasavidho padeso. So rūpāvacarasaṅkhāto padeso uttarapadalopaṃ katvā "rūpan"ti vuccati,
tasmiṃ rūpe avacaratīti rūpāvacaro. Rūpabhavo vā rūpaṃ, tasmiṃ avacaratīti rūpāvacaraṃ.
Kiñcāpi hi eso samādhi kāmabhavepi avacarati, yathā pana saṅgāme avacaranto
saṅgāmāvacaroti laddhanāmo nāgo nagare carantopi saṅgāmāvacaroti vuccati, thalacarā
jalacarā ca pāṇino athale ajalepi ca ṭhitāpi thalacarā jalacarāti vuccanti, evamayaṃ
aññattha avacarantītipi rūpāvacaroti vutto. Apica rūpabhavasaṅkhāte rūpe paṭisandhiṃ
avacāretītipi rūpāvacaro. Hīnoti lāmako. Hīnuttamānaṃ majjhe bhavo majjho. Majjhimotipi
pāṭho, soyevattho. Padhānabhāvaṃ nīto paṇīto, uttamoti attho. Ete pana
āyūhaṇavasena veditabbā. Yassa hi āyūhanakkhaṇe chando vā hīno hoti vīriyaṃ
vā cittaṃ vā vīmaṃsā vā, so hīno nāma. Yassa te dhammā majjhimā, so
majjhimo. Yassa paṇītā, so paṇīto. Uppāditamatto vā hīno, nātisubhāvito
majjhimo, atisubhāvito vasippatto paṇīto. Arūpāvacaro rūpāvacare
vuttanayānusārena veditabbo.
     Suññato samādhītiādīsu "sabbe saṅkhārā aniccā dukkhā anattā"ti
vipassanāpaṭipāṭiyā vipassantassa anattānupassanāya maggavuṭṭhāne jāte yasmā
sā vipassanā attavirahitesu saṅkhāresu suññato pavattā, tasmā suññato nāma
hoti. Tāya siddho ariyamaggasamādhi suññato samādhi nāma hoti, suññatavasena
pavattasamādhīti attho. Vipassanāya pavattākārena hi so pavattati. Aniccānupassanāya
@Footnote: 1 abhi.Yu. 38/2/16
Maggavuṭṭhāne jāte yasmā sā vipassanā niccanimittapaṭipakkhavasena pavattā, tasmā
animittā nāma hoti. Siddho ariyamaggasamādhi animitto samādhi nāma hoti,
niccanimittavirahito samādhīti attho. Vipassanāya pavattākārena hi so pavattati.
Dukkhānupassanāya maggavuṭṭhāne jāte yasmā sā vipassanā paṇidhipaṭipakkhavasena
pavattā, tasmā appaṇihitā nāma hoti. Tāya siddho ariyamaggasamādhi appaṇihito
samādhi nāma hoti. Paṇidhivirahito samādhīti attho. Vipassanāya pavattākārena
hi so pavattati. Tādisā eva tayo phalasamādhayopi etehiyeva tīhi samādhīhi
gahitā hontīti veditabbā. Lokuttarasamādhīnaṃ paṇītattā hīnādibhedo na uddhato.
     Dasake uddhumātakasaññāvasenātiādīsu bhastā viya vāyunā uddhaṃ jīvitapariyādānā
yathānukkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātaṃ, uddhumātameva
uddhumātakaṃ, paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ. Tathārūpassa
chavasarīrassetaṃ adhivacanaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ, vinīlameva vinīlakaṃ,
paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa
pubbasannicitaṭṭhānesu setavaṇṇassa, yebhuyyena ca nīlavaṇṇassa nīlaṭṭhāne
nīlasāṭakapārupasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānesu vissandamānapubbaṃ
vipubbaṃ, vipubbameva vipubbakaṃ, paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ.
Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vidchiddaṃ vuccati dvidhā chindanena apadhāritaṃ,
vicchiddameva vicchiddakaṃ, paṭikūlattā vā kucchitaṃ vicchiddanti vicchiddakaṃ.
Majjhe chinnassa chavasarīrassetaṃ adhivacanaṃ. Ito ca eto ca vividhākārena soṇasiṅgālādīhi
khāyitanti vikhāyitanti vattabbe vikkhāyitanti vikkhāyitanti vuttaṃ.
Vikkhāyitameva vikkhāyitakaṃ, paṭikūlattā vā kucchitaṃ vikkhāyitanti vikkhāyitakaṃ.
Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vividhaṃ khittaṃ vikkhittaṃ, vikkhittameva
vikkhittakaṃ, paṭikūlattā vā kucchitaṃ vikkhittanti vikkhittakaṃ. Aññena hatthaṃ
aññena pādaṃ aññena sīsanti evaṃ tato tato
Khittassa chavasarīrassetaṃ adhivacanaṃ. Hatañca taṃ purimanayeneva vikkhittakañcāti
hatavikkhittakaṃ. Kākapadākārena aṅgapaccaṅgesu satthena hanitvā vuttanayena vikkhit-
tassa chavasarīrassetaṃ adhivacanaṃ. Lohitaṃ kirati vikkhipati ito cito ca paggharatīti
lohitakaṃ. Paggharitalohitamakkhitassa chavasarīrassetaṃ adhivacanaṃ. Puḷuvā vuccanti kimiyo,
puḷuve 1- kiratīti puḷuvakaṃ. Kimiparipuṇṇassa chavasarīrassetaṃ adhivacanaṃ. Aṭṭhiyeva
aṭṭhikaṃ, paṭikūlattā vā kucchitaṃ aṭṭhīti aṭṭhikaṃ. Aṭṭhikasaṅkhalikāyapi ekaṭṭhi-
kassapi etaṃ adhivacanaṃ. Imāni pana uddhumātakādīni nissāya uppannanimittānampi
nimittesu paṭiladdhajjhānānampi etāneva nāmāni. Idha pana uddhamātakanimitte
paṭikūlākāraggahitā appanāvasena uppannā saññā uddhumātakasaññā, tassā
uddhumātakasaññāya vasena uddhumātakasaññāvasena. Sesesupi eseva nayo.
Pañcapaññāsasamādhīti ekakādivasena vuttā.
     [44] Evaṃ ekakādivasena samādhippabhedaṃ dassetvā idāni aññenapi
pariyāyena samādhiṃ dassetukāmo apicāti aññaṃ pariyāyārambhaṃ dassetvā pañca-
vīsatītiādimāha. Tattha samādhissa samādhiṭṭhāti samādhissa samādhibhāve sabhāvā, yehi
sabhāvehi so samādhi hoti, te tasmiṃ atthā nāma. Pariggahaṭṭhena samādhīti
saddhādīhi indriyehi pariggahitattā tasmā pariggahitasabhāvena samādhi. Tāneva
ca indriyāni aññaparivārāni honti, bhāvanāpāripūriyā paripuṇṇāni ca
honti. Tasmā parivāraṭṭhena paripūraṭṭhena samādhi. Tesaṃyeva samādhivasena
ekārammaṇamapekkhitvā ekaggaṭṭhena, nānārammaṇavikkhepābhāvamapekkhitvā
avikkhepaṭṭhena, lokuttarasseva mahatā vīriyabalapaggahena pattabbattā lokuttara-
maggasseva ca parihānivasena visārābhāvato heṭṭhā gahitapaggahaṭṭhaavisāraṭṭhā idha
na gahitāti veditabbā. Kilesakālussiyassābhāvena anāvilaṭṭhena samādhi. Avikampattā
@Footnote: 1 Ma. puḷavehi
Aniñjanaṭṭhena samādhi. Vikkhambhanavasena samucchedavasena vā kilesehi vimuttattā
ārammaṇe ca adhimuttattā vimuttaṭṭhena samādhi.
     Ekattupaṭṭhānavasena cittassa ṭhitattāti samādhiyogeneva ekārammaṇe
bhusapatiṭṭhānavasena cittassa ārammaṇe niccalabhāvena patiṭṭhitattā. Aṭṭhasu yugalesu
esati nesati, ādiyati nādiyati, paṭipajjati na paṭipajjatīti imāni tīṇi yugalāni
appanāvīthito pubbabhāge upacārassa mudumajjhādhimattatāvasena cittassa vuttānīti
veditabbāni, jhāyati jhāpetīti idaṃ appanāvīthiyaṃ upacāravasena veditabbaṃ. Esitattā
nesitattā, ādinnattā anādinnattā, paṭipannattā nappaṭipannattā, jhāpitattā
na jhāpitattāti imāni cattāni yugalāni appanāvasena vuttānīti veditabbāni.
     Tattha samaṃ esatīti samādhītiādīsu samanti appanaṃ. Sā hi paccanīkadhamme
sameti nāsetīti samā, paccanīkavisamābhāvato vā samabhūtāti samā. Taṃ samaṃ esati
ajjhāsayavasena gavesati. Itisaddo kāraṇattho, yasmā samaṃ esati, tasmā samādhīti
attho. Visamaṃ nesatīti taṃ taṃ jhānapaccanīkasaṅkhātaṃ visamaṃ na esati. Mudubhūto
hi pubbabhāgasamādhi ādibhūtattā samaṃ esati, visamaṃ nesati nāma. Majjhimabhūto
thirabhūtattā samaṃ ādiyati, visamaṃ nādiyati nāma. Adhimattabhūto appanāvīthiyā
āsannabhūtattā samaṃ paṭipajjati, visamaṃ napaṭipajjati nāma. Samaṃ jhāyatīti
bhāvanapuṃsakavacanaṃ, samaṃ hutvā jhāyati, samena vā ākārena jhāyatīti attho.
Appanāvīthiyaṃ hi samādhi paccanīkadhammaviggamena santattā santāya appanāya
anukulabhāvena ca ṭhitattā samenākārena pavattati. Jhāyatīti pajjalatīti attho "ete
maṇḍalamāle dīpā jhāyanti 1- sabbarattiṃ, sabbarattiyo ca telappadīpo jhāyati,
telappadīpo cettha jhāyeyyā"tiādīsu 2- viya. Samaṃ jāyatītipi pāṭho, samenākārena
@Footnote: 1 dī.Sī. 9/159/50 2 saṃ.ni. 16/53/83
Uppajjatīti attho. Jhāyati jhāpetīti yugalattā purimapāṭhopi sundarataro. Jhāpetīti
ca dahatīti attho. So hi samādhipaccanīkadhamme dūratarakaraṇena dahati nāma.
Esanānesanādīnaṃ pana appanāya siddhattā "esitattā nesitattā"tiādīhi
appanāsamādhi vutto. Samaṃ jhātattāti samaṃ jalitattā samaṃ jātattātipi pāṭho.
Iti imesaṃ aṭṭhannaṃ yugalānaṃ vasena soḷasa, purimā ca navāti ime pañcavīsati
samādhissa samādhiṭṭhā.
     Samo ca hito ca sukho cāti samādhīti idaṃ pana pañcavīsatiyā ākārehi
sādhitassa samādhissa atthasādhanatthaṃ vuttaṃ. Tattha samoti samasaddassa,
saṃsaddassa vā attho. So hi paccanīkakkhobhavisamavirahitattā samo. Hitoti adhisaddassa
attho, ārammaṇe āhito niccalabhāvakaraṇena patiṭṭhāpitoti adhippāyo. Ubhayena
samo ca āhito cāti samādhīti vuttaṃ hoti. Sukhoti santaṭṭhena sukho. "yāyaṃ
bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā"ti 1-
ca "upekkhā pana santattā, sukhamicceva bhāsitā"ti ca vuttattā tena santatthena
sukhasaddena upekkhāsahagatasamādhipi gahito hoti. Aniyāmena hi sabbasamādhayo idha
vuccanti. Tena ca sukhasaddena āhitabhāvassa kāraṇaṃ vuttaṃ hoti. Yasmā santo
tasmā ekārammaṇe āhitoti adhippāyo veditabboti.
                 Samādhibhāvanāmayañāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma.Ma. 13/88/66



             The Pali Atthakatha in Roman Book 47 page 247-256. http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=5530              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5530              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=92              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1088              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1373              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1373              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]