ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

page257.

4. Dhammaṭṭhitiñāṇaniddesavaṇṇanā [45] Dhammaṭṭhitiñāṇaniddese avijjāsaṅkhārānaṃ uppādaṭṭhitītiādīsu tiṭṭhanti etāya saṅkhārāti ṭhiti. Kā sā? avijjā. Sā hi saṅkhārānaṃ uppādāya nibbattiyā ṭhiti kāraṇanti uppādaṭṭhiti. Uppannānaṃ pavattiyāpi kāraṇanti pavattaṭṭhiti. Kiñcāpi hi janakapaccayassa jananakkhaṇeyeva kiccānubhāvo hoti, tena pana janakānaṃyeva pavattattā sakakkhaṇe pavattiyāpi kāraṇaṃ nāma hoti, santativasena vā pavattiyā kāraṇanti attho. Pavattanti ca napuṃsake bhāvavacanametaṃ, tasmā pavattaṃ pavattīti atthato ekaṃ. Pavattisaddassa pana pākaṭattā tena yojetvā attho vutto. Bhāvepi ṭhitisaddassa sijjhanato na idha bhāve ṭhitisaddo, kāraṇe ṭhitisaddoti dassanatthaṃ nimittaṭṭhitīti vuttaṃ, nimittabhūtā ṭhitīti attho, kāraṇabhūtāti vuttaṃ hoti. Na kevalaṃ nimittamattaṃ hoti, atha kho saṅkhārajanane sabyāpārā viya hutvā āyūhati vāyamatīti paccayasamatthataṃ dassento āyūhanaṭṭhitīti āha, āyūhanabhūtā ṭhitīti attho. Yasmā avijjā saṅkhāre uppādayamānā uppāde saṃyojeti nāma, ghaṭetīti attho, saṅkhāre pavattayamānāva pavattiyaṃ palibundhati 1- nāma, bandhatīti 2- attho, tasmā saññogaṭṭhiti palibodhaṭṭhitīti vuttā, saññogabhūtā ṭhiti, palibodhabhūtā ṭhitīti attho. Avijjāvasaṅkhāraupādayamānā uppādāya pavattiyā ca mūlakāraṇaṭṭhena samudayo nāma, samudayabhūtā ṭhitīti samudayaṭṭhiti, mūlakāraṇabhūtā ṭhitīti attho. Avijjāva saṅkhārānaṃ uppāde janakapaccayattā, pavattiyaṃ upatthambhakapaccayattā hetuṭṭhiti paccayaṭṭhitīti vuttā, hetubhūtā ṭhiti, paccayabhūtā ṭhitīti attho. Janaka- paccayo hi hetūti, upatthambhakapaccayo paccayoti vuccati. Evaṃ sesesupi yojetabbaṃ. Bhavo jātiyā jāti jarāmaraṇassāti ettha pana uppādaṭṭhiti saññogaṭṭhiti hetuṭṭhiti uppādavasena yojitāni padāni jātijarāmaraṇavantānaṃ khandhānaṃ vasena @Footnote: 1 Sī. palibujhjati 2 Ma. ganthatīti

--------------------------------------------------------------------------------------------- page258.

Pariyāyena vuttānīti veditabbāni. Keci pana "upādāya ṭhiti uppādaṭṭhitī"ti evamādinā nayenettha atthaṃ vaṇṇayanti. Avijjā paccayoti avijjāya saṅkhārānaṃ paccayabhāvaṃ apekkhitvā vuttaṃ. Avijjāyapi paccayasambhūtattā tassā api paccaya- pariggahaṇadassanatthaṃ ubhopete dhammā paccayasamuppannāti paccayapariggahe paññāti vuttaṃ. Evaṃ sesesupi yojetabbaṃ. Jāti paccayo, jarāmaraṇaṃ paccaya- samuppannanti pana pariyāyena vuttaṃ. Atītampi addhānanti atikkantampi kālaṃ. Anāgatampi addhānanti appattampi kālaṃ. Ubhayatthāpi accantasaṃyogatthe upayogavacanaṃ. [46] Idāni navākāravārānantaraṃ te navākāre vihāya hetupaṭiccapaccaya- padeheva yojetvā avijjā hetu, saṅkhārā hetusamuppannātiādayo tayo vārā niddiṭṭhā navākāravāre janakaupatthambhakavasena paccayo vutto. Idha pana hetuvārassa ca paccayavārassa ca visuṃ āgatattā hetūti janakapaccayattaṃ paccayo ti upatthambhakapaccayattaṃ veditabbaṃ ekekassāpi avijjādikassa paccayassa ubhayathā sambhavato. Paṭiccavāre avijjā paṭiccāti attano uppāde saṅkhārānaṃ avijjā- pekkhattā saṅkhāre hi avijjā paṭimukhaṃ etabbā gantabbāti paṭiccā. Etena avijjāya saṅkhāruppādanasamatthatā vuttā hoti. Saṅkhārā paṭiccasamuppannāti saṅkhārā avijjaṃ paṭicca tadabhimukhā pavattanato paṭimukhaṃ katvā na vihāya samaṃ uppannā. Evaṃ sesesupi liṅgānurūpena yojetabbaṃ. Avijjā paṭiccāti ussukkavasena vā pāṭho, attho panettha avijjā attano paccaye paṭicca pavattāti pāṭhasesavasena yojetabbo. Evaṃ sesesupi. Catūsupi ca etesu vāresu dvādasannaṃ paṭiccasamuppādaṅgānaṃ paccayasseva vasena dhammaṭṭhitiñāṇassa niddisitabbattā avijjādīnaṃ ekādasannaṃyeva aṅgānaṃ vasena dhammaṭṭhitiñāṇaṃ niddiṭṭhaṃ, jarāmaraṇassa pana ante ṭhitattā tassa vasena na niddiṭṭhaṃ. Jarāmaraṇassāpi sokaparidevadukkhadomanassupāyāsānaṃ paccayattā

--------------------------------------------------------------------------------------------- page259.

Jarāmaraṇaṃ tesaṃ paccayaṃ katvā upaparikkhamānassa tassāpi jarāmaraṇassa vasena dhammaṭṭhitiñāṇaṃ yujjateva. [47] Idāni tāneva dvādasa paṭiccasamuppādaṅgāni vīsatiākāravasena vibhajitvā catusaṅkhepatiyaddhatisandhiyo dassetvā dhammaṭṭhitiñāṇaṃ niddisitukāmo purimakammabhavasmintiādimāha. Tattha purimakammabhavasminti purime kammabhave, atīta- jātiyaṃ kammabhave kariyamāneti attho. Moho avijjāti yo tadā dukkhādīsu moho, yena mūḷho kammaṃ karoti, sā avijjā. Āyūhanā saṅkhārāti taṃ kammaṃ karontassa purimacetanāyo, yathā "dānaṃ dassāmī"ti cittaṃ uppādetvā māsampi saṃvaccharampi dānūpakaraṇāni sajjentassa uppannā purimacetanāyo. Paṭiggāhakānaṃ pana hatthe dakkhiṇaṃ patiṭṭhāpayato cetanā bhavoti vuccati. Ekāvajjanesu vā chasu javanesu cetanā āyūhanā saṅkhārā nāma, sattamajavane cetanā bhavo. Yā kāci vā pana cetanā bhavo, taṃsampayuttā āyūhanā saṅkhārā nāma. Nikanti taṇhāti yaṃ kammaṃ karontassa tassa phale upapattibhave nikāmanā patthanā, sā taṇhā nāma. Upagamanaṃ upādānanti yaṃ kammaṃ bhavassa paccayabhūtaṃ "imasmiṃ nāma kamme kate, kāmā sampajjantī"ti vā "idaṃ katvā asukasmiṃ nāma ṭhāne kāme sevissāmī"ti vā "attā ucchinno suucchinno hotī"ti vā "sukhī hoti vigatapariḷāho"ti vā "sīlabbataṃ sukhena paripūratī"ti vā pavattaṃ upagamanaṃ daḷhaggahaṇaṃ, idaṃ upādānaṃ nāma. Cetanā bhavoti āyūhanāvasāne vuttā cetanā bhavo nāma. Purimakammabhavasminti atītajātiyā kammabhave kariyamāne pavattā. Idha paṭisandhiyā paccayāti paccuppannapaṭisandhiyā paccayabhūtā. Idha paṭisandhi viññāṇanti yaṃ paccuppannabhavassa bhavantarapaṭisandhānavasena uppannattā paṭisandhīti vuccati, taṃ viññāṇaṃ. Okkanti nāmarūpanti yā

--------------------------------------------------------------------------------------------- page260.

Gabbhe rūpārūpadhammānaṃ okkanti āgantvā pavisanaṃ viya, idaṃ nāmarūpaṃ. Pasādo āyatananti yo pasannabhāvo, idaṃ āyatanaṃ. Jātiggahaṇena ekavacanaṃ kataṃ. Etena cakkhādīni pañcāyatanāni vuttāni. "pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭhan"ti 1- ettha bhavaṅgacittaṃ adhippetanti vacanato idhāpi manāyatanassa vipākabhūtattā, tassa ca kilesakālussiyābhāvena pasannattā pasādavacanena manāyatanampi vuttanti veditabbaṃ. Phuṭṭho phassoti yo ārammaṇaṃ phuṭṭho phusanto uppanno, ayaṃ phasso. Vedayitaṃ vedanāti yaṃ paṭisandhiviññāṇena vā saḷāyatanapaccayena vā phassena saha uppannaṃ vipākavedayitaṃ, ayaṃ vedanā idhupapattibhavasmiṃ purekatassa kammassa paccayāti paccuppanne vipākabhave atītajātiyaṃ katassa kammassa paccayena pavattantīti attho. Idha paripakkattā āyatanānanti paripakkāyatanassa kammapakaraṇakāle mohādayo dassitā. Āyatiṃ paṭisandhiyāti anāgate paṭisandhiyā. Āyatiṃ paṭisandhi viññāṇantiādīni vuttatthāni. Kathaṃ pana dvādasahi paṭiccasamuppādaṅgehi ime vīsati ākārā gahitā hontīti? avijjā saṅkhārāti ime dve atītahetuyo sarūpato vuttā. Yasmā pana avidvā paritassati, paritassito upādiyati, tassupādānapaccayā bhavo, tasmā tehi dvīhi gahitehi taṇhupādānabhavāpi gahitāva honti. Paccuppanne viññāṇa- nāmarūpasaḷāyatanaphassavedanā sarūpato vuttāyeva. Taṇhupādānabhavā paccuppanna- hetuyo sarūpato vuttā. Bhave pana gahite tassa pubbabhāgā taṃsampayuttā vā saṅkhārā gahitāva honti, taṇhupādānaggahaṇena ca taṃsampayuttā. Yāya vā mūḷho kammaṃ karoti, sā avijjā gahitāva honti. Anāgate jāti jarāmaraṇanti dve @Footnote: 1 aṅ.ekaka. 20/51/9

--------------------------------------------------------------------------------------------- page261.

Sarūpena vuttāni, jātijarāmaraṇaggahaṇeneva pana viññāṇādīni pañca anāgataphalāni gahitāneva honti. Tesaṃyeva hi jātijarāmaraṇānīti evaṃ dvādasahi aṅgehi vīsati ākārā gahitā honti. Atīte hetavo pañca idāni phalapañcakaṃ idāni hetavo pañca āyatiṃ phalapañcakanti gāthāya ayamevattho vutto. Itimeti iti ime. Iti imeti vā pāṭho. Catusaṅkhepeti caturo rāSī. Atīte pañca hetudhammā eko hetusaṅkhepo paccuppanne pañca phaladhammā eko phalasaṅkhepo, paccuppanne pañca hetudhammā eko hetusaṅkhepo anāgate pañca phaladhammā eko phalasaṅkhePo. Tayo addheti tayo kāle. Paṭhamapañcakavasena atītakālo, dutiyatatiyapañcakavasena paccuppannakālo, catutthapañcakavasena anāgatakālo veditabbo. Tisandhinti tayo sandhayo assāti tisandhi, taṃ tisandhiṃ. Atītahetupaccuppanna- phalānamantarā eko hetuphalasandhi, paccuppannaphalaanāgatahetūnamantarā eko phalahetusandhi, paccuppannahetuanāgataphalānamantarā eko hetuphalasandhi. Paṭiccasamuppādapāḷiyaṃ sarūpato anāgatavasena pana avijjāsaṅkhārā eko saṅkhepo, viññāṇanāmarūpasaḷāyatanaphassavedanā dutiyo, taṇhupādānabhavā tatiyo, jātijarāmaraṇaṃ catuttho. Avijjā saṅkhārāti dve aṅgāni atītakālāni, viññāṇādīni bhavāvasānāni aṭṭha paccuppannakālāni, jāti jarā maraṇanti dve anāgatakālāni. Saṅkhāraviññāṇānaṃ antarā eko hetuphalasandhi, vedanātaṇhānamantarā eko phalahetu sandhi, bhavajātīnamantarā eko hetuphalasandhi. Vīsatiyā ākārehīti vīsatiyā koṭṭhāsehi. Catusaṅkhepe ca tayo addhe ca sandhiṃ paṭiccasamuppādañca vīsatiyā ākārehi jānātīti sambandho.

--------------------------------------------------------------------------------------------- page262.

Jānātīti sutānusārena bhāvanārambhañāṇena jānāti. Passatīti ñātameva cakkhunā diṭṭhaṃ viya hatthatale āmalakaṃ viya ca phuṭṭhaṃ katvā ñāṇeneva passati. Aññātīti diṭṭhamariyādeneva āsevanaṃ karonto ñāṇeneva jānāti. Mariyādattho hi ettha ākāro. Paṭivijjhatīti bhāvanāparipūriyā diṭṭhaṃ pāpento ñāṇeneva paṭividhaṃ karoti. Sallakkhaṇavasena vā jānāti, sarasavasena passati, paccupaṭṭhānavasena aññāti, padaṭṭhānavasena paṭivijjhati. Tattha paṭiccasamuppādoti paccayadhammā veditabbā. Paṭiccasamuppannā dhammāti tehi tehi paccayehi nibbattadhammā. Kathamidaṃ jānitabbanti ce? bhagavato vacanena. Bhagavatā hi paṭiccasamuppādapaṭiccasamuppannadhammadesanāsutte:- "katamo ca bhikkhave paṭiccasamuppādo, jātipaccayā bhikkhave jarāmaraṇaṃ, uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti `passathā'ti cāha. Jātipaccayā bhikkhave jarāmaraṇaṃ, bhavapaccayā bhikkhave jāti .pe. Avijjāpaccayā bhikkhave saṅkhāRā. Uppādā vā tathāgatānaṃ .pe. Uttānīkaroti `passathā'ti cāha. Avijjāpaccayā bhikkhave saṅkhāRā. Iti kho bhikkhave yā tatra tathatā avitathatā anaññathatā idappaccayatā. Ayaṃ vuccati bhikkhave paṭiccasamuppādo"ti. 1- Evaṃ paṭiccasamuppādaṃ desentena tathatādīhi ceva vacanehi paccayadhammāva paṭiccasamuppādoti vuttā. Tasmā jarāmaraṇādīnaṃ paccayalakkhaṇo paṭiccasamuppādo, @Footnote: 1 saṃ.ni. 16/20/25

--------------------------------------------------------------------------------------------- page263.

Dukkhānubandharaso kammaggapaccupaṭṭhāno sayampi sapaccayattā attano visesappaccayapadaṭṭhāno. Uppādā vā anuppādā vāti uppāde vā anuppāde vā, tathāgatesu uppannesupi anuppannesupīti attho. Ṭhitāva sā dhātūti ṭhitova so paccayasabhāvo, na kadāci jātijarāmaraṇassa paccayo na hotīti attho. Dhammaṭṭhitatā dhammaniyāmatā idappaccayatāti jātipaccayoyeva. Jātipaccayena hi jarāmaraṇasaṅkhāto paccayasamuppannadhammo tadāyattatāya tiṭṭhati, jātipaccayova jarāmaraṇaṃ dhammaṃ niyāmeti, tasmā "jāti dhammaṭṭhitatā dhammaniyāmatā"ti vuccati jātiyeva imassa jarāmaraṇassa paccayoti idappaccayo, idappaccayova idappaccayatā. Tanti taṃ paccayaṃ. Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti dasseti. Paññāpetīti jānāpeti. Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti vibhāgato dasseti. Uttānīkarotīti pākaṭaṃ karoti. Iti khoti evaṃ kho. Yā tatrāti yā tesu "jātipaccayā jarāmaraṇan"tiādīsu. So panāyaṃ paṭiccasamuppādo tehi tehi paccayehi anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti, sāmaggiṃ upagatesu paccayesu muhuttampi tato nibbattanadhammānaṃ asambhāvato avitathatāti, aññadhammapaccayehi aññadhammānuppattito anaññathatāti, yathāvuttānaṃ etesaṃ jarāmaraṇādīnaṃ paccayato vā paccayasamūhato vā idappaccayatāti vutto. Tatrāyaṃ vacanattho imesaṃ paccayā idappaccayā, idappaccayāyeva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā. Lakkhaṇaṃ panettha saddasatthato veditabbanti. Dhammaṭṭhitiñāṇaniddesavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 47 page 257-263. http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=5739&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5739&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=1130              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=1420              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=1420              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]