![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
41-42. Khantiñāṇapariyogāhaṇañāṇaniddesavaṇṇanā [92-93] Khantiñāṇapariyogāhaṇañāṇaniddesesu rūpaṃ aniccato viditanti aniccānupassanāya aniccanti ñātaṃ. Rūpaṃ dukkhato viditanti dukkhānupassanāya dukkhanti ñātaṃ. Rūpaṃ anattato viditanti anattānupassanāya anattāti ñātaṃ. Yaṃ yaṃ viditaṃ, taṃ taṃ khamatīti yaṃ yaṃ rūpaṃ aniccādito viditaṃ, taṃ taṃ rūpaṃ aniccādito khamati ruccati. "rūpaṃ aniccato viditaṃ, yaṃ yaṃ viditaṃ, taṃ taṃ khamatī"ti visuṃ visuñca katvā kesuci potthakesu likhitaṃ. Vedanā saññā saṅkhārā aniccato viditā"tiādinā liṅgavacanāni parivattetvā yojetabbāni. Phusatīti vipassanāñāṇaphusanena phusati pharati. Pariyogahatīti vipassanāñāṇena pavisati. Pariyogāhatītipi pāṭho. Khantiñāṇapariyogāhaṇañāṇaniddesavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 47 page 346. http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7721&pagebreak=1 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7721&pagebreak=1 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=243 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2659 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3099 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3099 Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]