ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                    71. Mahākaruṇāñāṇaniddesavaṇṇanā
     [117] Mahākaruṇāñāṇaniddese bahukehi ākārehīti idāni vuccamānehi
ekūnanavutiyā pakārehi. Passantānanti ñāṇacakkhunā ca buddhacakkhunā ca
olokentānaṃ okkamatīti otarati pavisati. Ādittoti dukkhalakkhaṇavasena pīḷāyogato
santāpanaṭṭhena ādīpito "yadaniccaṃ taṃ dukkhan"ti 1- vuttattā sabbasaṅkhatassa ceva
dukkhalakkhaṇavasena pīḷitattā dukkhassa ca karuṇāya mūlabhūtattā paṭhamaṃ dukkhalakkhaṇavasena
"āditto"ti vuttanti veditabbaṃ. Rāgādīhi ādittataṃ pana upari vakkhati.
     Atha vā ādittoti rāgādīhiyeva āditto. Upari pana "tassa natthañño
koci nibbāpetā"ti atthāpekkhanavasena puna vuttanti veditabbaṃ. Lokasannivāsoti
pañcakkhandhā lujjanapalujjanaṭṭhena loko, taṇhādiṭṭhivasena sannivasanti ettha
sattāti sannivāso, lokova sannivāso lokasannivāso. Dukkhitaṃ khandhasantānaṃ
upādāya sattavohārasabbhāvato lokasannivāsayogato sattasamūhopi lokasannivāso,
sopi ca sahakhandhakoyeva. Uyyuttoti anekesu kiccesu niccabyāpāratāya
katayogo kataussāho, satatakiccesu 2- saussukkoti attho. Ghaṭṭanayutto vā
uyyutto. Payātoti pabbateyyā nadī viya anavaṭṭhitagamanena maraṇāya yātuṃ āraddho.
@Footnote: 1 saṃ.kha. 17/15/19  2 ka. sattakiccesu

--------------------------------------------------------------------------------------------- page17.

Kummaggappaṭipannoti kucchitaṃ micchāmaggaṃ paṭipanno. Upari pana "vipathapakkhando"ti 1- nānāpadehi visesatvā vuttaṃ. Upanīyatīti jarāvasena maraṇāya upanīyati harīyati. Jarā hi "āyuno saṃhānī"ti 2- vuttā. Addhuvoti na thiro, sadā tatheva na hoti yasmā addhuvo, tasmā upanīyatīti purimassa kāraṇavacanametaṃ. Etena sakāraṇaṃ jarādukkhaṃ vuttaṃ. Taṃ jarādukkhaṃ disvā jarāpārijuññarahitāpi viññū pabbajanti. Atāṇoti tāyituṃ rakkhituṃ samatthena rahito, anārakkhoti vuttaṃ hoti. Anabhissaroti abhisaritvā abhigantvā byāharaṇena assā setuṃ samatthena rahito, asahāyoti vā attho. Yasmā anabhissaro, tasmā atāṇoti purimassa kāraṇavacanametaṃ. Etena sakāraṇaṃ piyavippayogadukkhaṃ vuttaṃ. Taṃ piyavippayogadukkhaṃ disvā ñātipārijuññarahitāpi viññū pabbajanti. Assakoti sakabhaṇḍarahito. Sabbaṃ pahāya gamanīyanti sakabhaṇḍanti sallakkhitaṃ sabbaṃ pahāya lokakena gantbbaṃ. Yasmā sabbaṃ pahāya gamanīyaṃ, tasmā assakoti purimassa kāraṇavacanametaṃ. Etena sakāraṇaṃ maraṇadukkhaṃ vuttaṃ. Taṃ disvā bhogapārijuññarahitāpi viññū pabbajanti. Aññattha "kammassakā māṇava sattāti 3- vuttaṃ, idha ca raṭṭhapālasutte ca "assako loko"ti 4- vuttaṃ, taṃ kathaṃ yujjatīti ce? pahāya gamanīyaṃ sandhāya "assako"ti vuttaṃ, kammaṃ pana na pahāya gamanīyaṃ. Tasmā "kammassakā"ti vuttaṃ. Raṭṭhapālasutteyeva ca evametaṃ vuttaṃ "tvaṃ pana yathākammaṃ gamissasī"ti 5-. Ūnoti pāripūrirahito. Atittoti bhiyyo bhiyyo patthanāyapi na suhito. Idaṃ ūnabhāvassa kāraṇavacanaṃ. Taṇhādāsoti taṇhāya vase vattanato taṇhāya dāsabhūto. Idaṃ atittabhāvassa kāraṇavacanaṃ. Etena icchārogāpadesena sakāraṇaṃ byādhidukkhaṃ vuttaṃ. Taṃ byādhidukkhaṃ disvā byādhipārijuññarahitāpi viññū pabbajanti. Atāyanoti puttādīhipi tāyanassa @Footnote: 1 sī ---pakkhanto 2 saṃ.ni. 16/2/3 @3 Ma.u. 14/289/262 4 Ma.Ma. 13/305/281 5 Ma.Ma. 13/306/283

--------------------------------------------------------------------------------------------- page18.

Abhāvato atāyano anārakkho, alabbhaneyyakhemo vā. Aleṇoti allīyituṃ nissituṃ anaraho allīnānampi ca leṇakiccākārako. Asaraṇoti nissitānaṃ na bhayasārako na bhayavināsako. Asaraṇībhūtoti pure uppattiyā attano abhāveneva asaraṇo, uppattisamakālameva asaraṇībhūtoti attho. Uddhatoti sabbākusalesu uddhaccassa uppajjanato sattasantāne ca akusaluppatti bāhullato akusalasamaṅgī loko tena uddhaccena uddhato. Avūpasantoti avūpasamanalakkhaṇassa uddhaccasseva yogena avūpasanto bhantamigapaṭibhāgo. "upanīyati loko"tiādīsu catūsu ca "uddhato loko"ti ca pañcasu ṭhānesu lokoti āgataṃ, sesesu lokasannivāsoti. Ubhayathāpi lokoyeva. Sasalloti pīḷājanakatāya antotudanatāya dunnīharaṇīyatāya ca sallāti saṅkhaṃ gatehi rāgādīhi sallehi sahavattanako. Viddhoti migādayo kadāci parehi viddhā honti, ayaṃ pana loko niccaṃ attanāva viddho. Puthusallehīti "satta sallāni rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ kilesasallaṃ duccaritasallan"ti 1- vuttehi sattahi sallehi. Tassāti tassa lokasannivāsassa. Sallānaṃ uddhatāti tesaṃ sallānaṃ sattasantānato uddharitā puggalo. Aññatra mayāti maṃ ṭhapetvā. Yepi bhagavato sāvakā sallāni uddharanti, tesaṃ bhagavato vacaneneva uddharaṇato bhagavāva uddharati nāma. Avijjandhakārāvaraṇoti avijjā eva sabhāvadassanacchādanena andhaṃ viya karotīti avijjandhakāro sova sabhāvāgamananivāraṇena āvaraṇaṃ etassāti avijjādhakārāvaraṇo. Kilesapañjarapakkhittoti kilesā eva kusalagamanasannirujjhanaṭṭhena pañjaroti kilesapañjaro, avijjāpabhave kilesapañjare pakkhitto pātito. Ālokaṃ dassetāti paññālokaṃ dassanasīlo paññālokassa dassetāti vā attho. Avijjāgatoti avijjaṃ gato paviṭṭho, na kevalaṃ avijjāya āvaraṇamattameva, atha kho gahanagato viya avijjākosassa @Footnote: 1 khu.mahā. 29/806/501

--------------------------------------------------------------------------------------------- page19.

Anto paviṭṭhoti purimato viseso. Aṇḍabhūtotiādayo ca visesāyeva. Aṇḍabhūtoti aṇḍe bhūto nibbatto. Yathā hi aṇḍe nibbattā ekacce sattā "aṇḍabhūtā"ti vuccanti, evamayaṃ loko avijjaṇḍakose nibbattattā "aṇḍabhūto"ti vuccati. Pariyonaddhoti tena avijjaṇḍakosena samantato onaddho baddho veṭhito. Tantākulakajātoti tantaṃ viya ākulabhūto. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, idaṃ aggaṃ idaṃ mūlanti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti, evameva sattā paccayākāre khalitā ākulā byākulā honti, na sakkonti paccayākāraṃ ujuṃ kātuṃ. Tattha tantaṃ paccattapurisakāre ṭhatvā sakkāpi bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi. Yathā pana ākulaṃ tantaṃ kañjikaṃ datvā kocchena pahaṭaṃ tattha tattha kulakajātaṃ hoti gaṇṭhibaddhaṃ, evamayaṃ loko paccayesu pakkhalitvā 1- paccaye ujuṃ kātuṃ asakkonto dvāsaṭṭhigatavasena kulakajāto hoti gaṇṭhibaddho. Ye hi keci diṭṭhiyo nissitā. Sabbe te paccayaṃ ujuṃ kātuṃ na sakkontiyeva. Kulāgaṇṭhikajātoti 2- kulāgaṇṭhikaṃ viya bhato. Kulāgaṇṭhikaṃ vuccati pesakārakañjikasuttaṃ. "kulā nāma sakuṇikā, tassā kulāvako"tipi eke. Yathā tadubhayampi ākulaṃ aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva yojetabbaṃ. Muñjapabbajabhūtoti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūto muñjatiṇapabbajatiṇasadiso jāto. Yathā tāni tiṇāni tiṇāni koṭṭetvā koṭṭetvā katarajju jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ "idaṃ aggaṃ idaṃ mūlan"ti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ, tampi paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya @Footnote: 1 i. pakkhipitvā 2 kulāguṇṭhikajātotipi pāṭho, dī.mahā. 10/95/49, saṃ.ni. @16/60/89

--------------------------------------------------------------------------------------------- page20.

Paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi. Evamayaṃ loko paccayākāraṃ ujuṃ kātuṃ asakkonto dvāsaṭṭhidiṭṭhigatavaseneva gaṇṭhijāto hutvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. Tattha apāyoti nirayo tiracchānayoni pettivisayo asurakāyo. Sabbepi hi te vaḍḍhisaṅkhātassa āyassa abhāvato "apāyo"ti vuccanti. Tathā dukkhassa gatibhāvato duggati. Sukhassa samussayato vinipatitattā vinipāto. Itaro pana:- khandhānañca paṭipāṭi dhātuāyatanāna ca abbocchinnaṃ vattamānaṃ saṃsāroti pavuccati. Taṃ sabbampi nātivattati nātikkamati. Atha kho cutito paṭisandhiṃ, paṭisandhito cutinti evaṃ punappunaṃ cutippaṭisandhiyo gaṇhamāno tīsu ca bhavesu catūsu ca yonīsu pañcasu ca gatīsu sattasu ca viññāṇaṭṭhitīsu navasu ca sattāvāsesu mahāsamudde vātukkhittanāvā viya yantagoṇo viya ca paribbhamatiyeva. Avijjāvisadosasallittoti avijjāyeva akusaluppādanena kusalajīvitanāsanato visanti avijjāvisaṃ, tadeva santānadūsanato avijjāvisadoso, tena anusayapariyuṭṭhānaduccaritabhūtena bhusaṃ litto makkhitoti avijjāvisadosasallitto. Kilesakalalībhūtoti avijjādimūlakā kilesā eva osīdanaṭṭhena kalalaṃ kaddamoti kilesakalalaṃ, tadassa atthīti kilesakalalī, evaṃ bhūto. Rāgadosamohajaṭājaṭitoti lobhappaṭighāvijjāsaṅkhātā rāgadosamohā eva rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanaṭṭhena veḷugumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā, tāya rāgadosamohajaṭāya jaṭito. Yathā nāma veḷujaṭādīhi veḷuādayo, evaṃ tāya jaṭāya ayaṃ loko jaṭito vinaddho 1- saṃsibbitoti attho. Jaṭaṃ vijaṭetāti imaṃ evaṃ tedhātukaṃ lokaṃ jaṭetvā ṭhitaṃ jaṭaṃ vijaṭetā sañchinditā sampadālayitā. @Footnote: 1 i. vinividdho

--------------------------------------------------------------------------------------------- page21.

Taṇhāsaṃghāṭapaṭimukkoti taṇhā eva abbocchinnaṃ pavattito saṃghaṭitaṭṭhena saṃghāṭoti taṇhāsaṃghāṭo, tasmiṃ taṇhāsaṃghāṭe paṭimukko anupaviṭṭho antogatoti taṇhāsaṃghāṭapaṭimukko. Taṇhājālena otthaṭoti 1- taṇhā eva pubbe vuttanayena saṃsibbanaṭṭhena jālanti taṇhājālaṃ, tena taṇhājālena otthaṭo samantato chādito paliveṭhito. Taṇhāsotena vuyhatīti taṇhā eva saṃsāre ākaḍḍhanaṭṭhena sototi taṇhāsoto, tena taṇhāsotena vuyhati ākaḍḍhīyati. Taṇhāsaññojanena saññuttoti taṇhā eva lokaṃ vaṭṭasmiṃ saṃyojanato bandhanato saṃyojananti taṇhāsaṃyojanaṃ, tena taṇhāsaṃyojanena saññutto baddho. Taṇhānusayena anusaṭoti taṇhā eva anusayanaṭṭhena anusayoti taṇhānusayo, tena taṇhānusayena anusaṭo anugato thāmagato. Taṇhāsantāpena santappatīti taṇhā eva pavattikāle phalakāle ca lokaṃ santāpetīti santāpo, tena taṇhāsantāpena santappati santāpīyati. Taṇhāpariḷāhena pariḍayhatīti taṇhā eva balavabhūtā pavattikāle phalakāle ca samantato dahanaṭṭhena mahāpariḷāhoti taṇhāpariḷāho, tena taṇhāpariḷāhena pariḍayhati samantato ḍahīyati 2-. Diṭṭhisaṅghāṭādayo imināva nayena yojetabbā. Anugatoti anupaviṭṭho. Anusaṭoti anudhāvito. Abhibhūtoti pīḷito. Abbhāhatoti abhiāhato abhimukhaṃ bhusaṃ pahato. Dukkhe patiṭṭhitoti dukkhe khandhappañcake sukhavipallāsena patiṭṭhito abhiniviṭṭho. Taṇhāya uḍḍitoti taṇhāya ullaṅghito 3-. Cakkhu hi taṇhārajjunā āvunitvā rūpanāgadante uḍḍitaṃ, sotādīni taṇhārajjunā āvunitvā saddādināgadantesu uḍḍitāni. Taṃsamaṅgīlokopi 4- uḍḍitoyeva nāma. Jarāpākāraparikkhittoti @Footnote: 1 Sī. ottato 2 Sī. ḍayhati 3 Ma. ullaṅgito 4 i. taṃsamaṅgīpuggalo

--------------------------------------------------------------------------------------------- page22.

Anatikkamanīyaṭṭhena pākārabhūtāya jarāya parivāsito. Maccupāsena parikkhittoti dummocanīyaṭṭhena pāsabhūtena maraṇena baddho. Mahābandhanabaddhoti daḷhattā ducchedattā ca mahantehi bandhanehi baddho. Rāgabandhanenāti rāgo eva bandhati saṃsārato calituṃ na detīti rāgabandhanaṃ. Tena rāgabandhanena. Sesesupi eseva nayo. Kilesabandhanenāti vuttāvasesena kilesabandhanena. Duccaritabandhanenāti tividhena duccaritabandhanena. Sucaritaṃ pana bandhanamokkhassa ca atthi. Tasmā taṃ na gahetabbaṃ. Bandhanaṃ mocetāti tassa bandhaṃ mocetā. Bandhanā mocetātipi pāṭho, bandhanato taṃ mocetāti attho. Mahāsambādhappaṭipannoti kusalasañcārapīḷanena mahāsambādhasaṅkhātaṃ rāgadosamohamānadiṭṭhikilesaduccaritagahanaṃ paṭipanno. Okāsaṃ dassetāti lokiyalokuttarasamādhipaññokāsaṃ dassetā. Mahāpalibodhena palibuddhoti mahānivāraṇena nivuto. Mahālepena vā litto. Palibodhoti ca rāgādisattavidho eva. "taṇhādiṭṭhipalibodho"ti eke. Palibodhaṃ chetāti taṃ palibodhaṃ chinditā. Mahāpapāteti pañcagatipapāte, jātijarāmaraṇapapāte vā. Taṃ sabbampi duruttaraṭṭhena papāto. Papātā uddhatāti tamhā papātato uddharitā. Mahākantārappaṭipannoti jātijarābyādhimaraṇasokaparidevadukkhadomanassupāyāsakantāraṃ paṭipanno. Sabbampetaṃ duratikkamanaṭṭhena kantāro, taṃ kantāraṃ tāretā. Kantārā tāretāti vā pāṭho. Mahāsaṃsārappaṭipannoti abbocchinnaṃ khandhasantānaṃ paṭipanno. Saṃsārā mocetāti saṃsārato mocetā. Saṃsāraṃ mocetāti vā pāṭho. Mahāviduggeti saṃsāravidugge. Saṃsāroyeva hi duggamanaṭṭhena viduggo. Samparivattatīti bhusaṃ nivattitvā carati. Mahāpalipeti mahante kāmakaddame 1- kāmo hi osīdanaṭṭhena paliPo. Palipannoti laggo. Mahāpallepapalipannotipi pāṭho. @Footnote: 1 i. mahākāmakaddame

--------------------------------------------------------------------------------------------- page23.

Abbhāhatoti sabbopaddavehi abbhāhato. Rāgaggināti rāgādayoyeva anudahanaṭṭhena aggi. Tena rāgagginā. Sesesupi eseva nayo. Unnītakoti uggahetvā 1- nīto, jātiyā uggahetvā jarādiupaddavāya nītoti attho. Kakāro panettha anukampāya daṭṭhabbo. Haññati niccamatāṇoti parittāyakena 2- rahito satataṃ pīḷīyati. Pattadaṇḍoti rājādīhi laddhaāṇo. Takkaroti coro. Vajjabandhanabaddhoti rāgādivajjabandhanehi baddho. Āghātanapaccupaṭṭhitoti maraṇadhammagaṇṭhikaṭṭhānaṃ upecca ṭhito. Koci bandhanā mocetā. Koci bandhanaṃ mocetātipi pāṭho. Anāthoti natthi etassa nātho issaro, sayaṃ vā na nātho issaro anātho, asaraṇoti vā attho. Paramakāpaññappattoti jarādipaṭibāhaṇe appahutāya atīva kapaṇabhāvaṃ patto. Tāyetāti rakkhitā. Tāyitāti vā pāṭho sundaro. Dukkhābhitunnoti jātidukkhādīhi anekehi dukkhehi abhitunno atibyādhito atikkampito ca. Cirarattaṃ pīḷitoti dukkheheva dīghamaddhānaṃ pīḷito ghaṭṭito. Gadhitoti gedhena giddho 3-, abhijjhākāyaganthena vā ganthito. Niccaṃ pipāsitoti pātuṃ bhuñjituṃ icchā pipāsā, sā taṇhā eva, taṇhāpipāsāya nirantaraṃ pipāsito. Andhoti dassaṭṭhena cakkhūhi saṅkhaṃ gatāya paññāya abhāvato kāṇo. Paññā 4- hi dhammabhāvaṃ passati. Acakkhukoti taṃ pana andhattaṃ na pacchā sambhūtaṃ, pakatiyā eva avijjamānacakkhukoti tameva andhattaṃ viseseti. Hatanettoti nayanaṭṭhena nettanti saṅkhaṃ gatāya paññāya abhāvatoyeva vinaṭṭhanettako. Samavisamaṃ dassentaṃ attabhāvaṃ netīti nettanti hi vuttaṃ. Paññāya sugatiṃ 5- ca agatiṃ ca neti. Hatanettattāyevassa netu abhāvaṃ dassento apariṇāyakoti āha, avijjāmānanettakoti attho. Aññopissa netā na vijjatīti vuttaṃ hoti. Vipathapakkhandoti 6- @Footnote: 1 i. uggahetvā uggahetvā 2 i. parittāyaṇena 3 i. viddho @4 i. paññāya 5 i. duggatiṃ 6 Sī. vipathapakkhantoti

--------------------------------------------------------------------------------------------- page24.

Viparīto, visamo vā patho vipatho, taṃ vipathaṃ pakkhando paviṭṭho paṭipannoti vipathapakkhando, micchāpathasaṅkhātaṃ micchādiṭṭhiṃ paṭipannoti attho. Añjasāparaddhoti añjase ujumaggasmiṃ majjhimapaṭipadāya aparaddho viraddho. Ariyapathaṃ ānetāti ariyaṃ aṭṭhaṅgikaṃ maggaṃ upanetā paṭipādayitā. Mahoghapakkhandoti yassa saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā, pakatioghato mahantā oghāti mahoghā. Te kāmogho bhavogho diṭṭhogho avijjoghoti catuppabhedā. Te mahoghe pakkhando paviṭṭhoti mahoghapakkhando, saṃsārasaṅkhātaṃ mahoghaṃ vā pakkhandoti. [118] Idāni ekuttarikanayo tattha dvīhi diṭṭhigatehīti sassatucchedadiṭṭhīhi. Tattha diṭṭhiyeva diṭṭhigataṃ "gūthagataṃ muttagatan"tiādīni 1- viya. Gantabbābhāvato vā diṭṭhiyā gatamattamevetanti diṭṭhigataṃ, diṭṭhīsu gataṃ idaṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattātipi diṭṭhigataṃ. Dvāsaṭṭhitesaṭṭhidiṭṭhiyopi hi sassatadiṭṭhiucchedadiṭṭhīti dveva diṭṭhiyo honti. Tasmā saṅkhepena sabbā diṭṭhiyo anto karonto "dvīhi diṭṭhigatehī"ti vuttaṃ. Pariyuṭṭhitoti pariyuṭṭhānaṃ patto samudācāraṃ patto, uppajjituṃ appadānena kusalacārassa 2- gahaṇaṃ pattoti attho. Vuttaṃ hetaṃ bhagavatā "dvīhi bhikkhave diṭṭhigatehi pariyuṭṭhitā devamanussā olīyanti eke, atidhāvanti eke, cakkhumanto ca passantī"tiādi 3-. Tīhi duccaritehīti tividhakāyaduccaritena catubbidhavacīduccaritena tividhamanoduccaritena. Vippaṭipannoti virūpaṃ paṭipanno, micchāpaṭipannoti attho. Yogehi yuttoti vaṭṭasmiṃ yojetīti yogā, ītiatthena vā yogā, tehi yogehi yutto samappito. Catuyogayojitoti kāmayogo bhavayogo diṭṭhiyogo avijjāyogoti imehi catūhi yogehi sakaṭsmiṃ yogo 4- viya vaṭṭasmiṃ yojito. Pañcakāmaguṇiko rāgo kāmayogo. Rūpārūpabhavesu @Footnote: 1 aṅ.navaka. 23/11/309 2 Sī. kusalavārassa @3 khu.iti. 25/49/270 4 i. gāvo

--------------------------------------------------------------------------------------------- page25.

Chandarāgo, jhānanikanti ca, sassatadiṭṭhisahajāto rāgo bhavavasena patthanā bhavayogo. Dvāsaṭṭhi diṭṭhiyo diṭṭhiyogo. Aṭṭhasu ṭhānesu aññāṇaṃ avijjāyogo. Te eva cattāro balavabhūtā oghā, dubbalabhūtā yogā. Catūhi ganthehīti yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. Te abhijjhā kāyagantho byāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyaganthoti catuppabhedā. Abhijjhāyanti etāya, sayaṃ vā abhijjhāyati, abhijjhānamattameva vā esāti abhijjhā. Lobhoyeva. Nāmakāyaṃ gantheti cutipaṭisandhivasena vaṭṭasmiṃ ghaṭetīti kāyagantho. Byāpajjati tena cittaṃ pūtibhāvaṃ gacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti byāpādo. Iti bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena siddhīti parāmasanaṃ sīlabbataparāmāso. Sabbaññubhāsitampi paṭikkhipitvā "sassato loko, idameva saccaṃ moghamaññantiādinā ākārena abhinivisatīti idaṃsaccābhiniveso. Tehi catūhi ganthehi ganthito, baddhoti attho. Catūhi upādānehīti bhusaṃ ādiyanti daḷhaggāhaṃ gaṇhantīti upādānā. Te kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti catuppabhedā. Vatthusaṅkhātaṃ kāmaṃ upādiyatīti kāmupādānaṃ, kāmo ca so upādānaṃ cātipi kāmupādānaṃ. Diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ, diṭṭhiṃ upādiyatītipi diṭṭhupādānaṃ "sassato attā ca loko cātiādīsu 1- hi purimadiṭṭhiṃ uttaradiṭṭhi 2- upādiyati. Sīlabbataṃ udapādiyatīti sīlabbatupādānaṃ, sīlabbatañca taṃ upādānaṃ cātipi sīlabbatupādānaṃ. Gosīlagovatādīni hi evaṃ visuddhīti abhinivesato sayameva upādānāni. Vadanti etenāti vādo, upādiyanti etenāti upādānaṃ. Kiṃ vadanti, upādiyanti @Footnote: 1 khu.paṭi. 31/147/167 2 Sī. purimadiṭṭhi uttaradiṭṭhiṃ

--------------------------------------------------------------------------------------------- page26.

Vā? attānaṃ. Attano vādupādānaṃ attavādupādānaṃ, attavādamattameva vā attāti upādiyanti etenāti attavādupādānaṃ. Ṭhapetvā imā dve diṭṭhiyo sabbāpi diṭṭhī diṭṭhupādānaṃ. Tehi catūhi upādānehi. Upādīyatīti bhusaṃ gaṇhīyati 1-. Upādiyatīti vā pāṭho, loko upādānehi taṃ taṃ ārammaṇaṃ bhusaṃ gaṇhātīti attho. Pañcagatisamāruḷhoti sukatadukkaṭakāraṇehi gammati upasaṅkamīyatīti gati, sahokāsakā khandhā. Nirayo tiracchānayoni pettivisayo manussā devāti imā pañca gatiyo vokkamanabhāvena 2- bhusaṃ āruḷho. Pañcahi kāmaguṇehīti rūpasaddagandharasaphoṭṭhabbasaṅkhātehi pañcahi vatthukāmakoṭṭhāsehi. Rajjatīti ayonisomanasikāraṃ paṭicca rāguppādanena tehi rañjīyati, sāratto karīyatīti attho. Pañcahi nīvaraṇehīti cittaṃ nīvaranti pariyonandhantīti nīvaraṇā. Kāmacchandabyāpādathinamiddhauddhaccakukkuccavicikicchāsaṅkhātehi pañcahi nīvaraṇehi. Otthaṭoti uparito pihito. Chahi vivādamūlehīti chahi vivādassa mūlehi. Yathāha:- "../../bdpicture/chayimāni bhikkhave vivādamūlāni. Katamāni cha, idha bhikkhave bhikkhu kodhano hoti upanāhī. Yo so bhikkhave bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso, dhammepi, saṃghepi, sikkhāyapi na paripūrakārī yo so bhikkhave bhikkhu satthari agāravo viharati appatisso, dhammepi, saṃghepi, sikkhāyapi na paripūrakārī, so saṃghe vivādaṃ janeti. Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra @Footnote: 1 Sī. gaṇhanti 2 Sī. avokkamanabhāvena

--------------------------------------------------------------------------------------------- page27.

Tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe bhikkhave tasseva pāpakassa vivāda- mūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Puna ca paraṃ bhikkhave bhikkhu makkhī hoti paḷāSī. Issukī hoti maccharī. Saṭho hoti māyāvī. Pāpiccho hoti micchādiṭṭhi. Sandiṭṭhi parāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yo so bhikkhave bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī, so sattharipi .pe. Āyatiṃ anavassavo hotī"ti. 1- Tattha kodhanoti kujjhanalakkhaṇena kodhena samannāgato. Upanāhīti veraappaṭinissajjanalakkhaṇena upanāhena samannāgato. Ahitāya dukkhāya devamanussānanti dvinnaṃ bhikkhūnaṃ vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattatīti? kosambikakkhandhake 2- viya dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vadanti, tesaṃ ovādaṃ gaṇhanto bhikkhubhikkhunisaṃgho 3- vivadati, tato tesaṃ upaṭṭhākā vivadanti. Atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti adhammavādīnaṃ adhammavādiniyo. Tato ārakkhadevatānaṃ mittā bhummaṭṭhadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti. Tato yaṃ bahukehi gahitaṃ, sabbaṃ taṃ saccanti dhammaṃ vissajjetvā @Footnote: 1 aṅ.chakka. 22/307/373-5 (syā) @2 vi.mahā. 5/541/231, aṅ. chakka. 22/307/373 (syā) 3 cha.Ma. bhikkhunisaṃgho, Sī. @bhikkhusaṃgho

--------------------------------------------------------------------------------------------- page28.

Bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ purakkhatvā viharantā apāyesu nibbattanti. Evaṃ dvinnaṃ bhikkhūnaṃ vivādo devamanussānaṃ ahitāya dukkhāya hoti. Ajjhattaṃ vāti tumhākaṃ abbhantaraparisāya vā. Bahiddhā vāti paresaṃ parisāya vā. Makkhīti paresaṃ guṇamakkhaṇalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Issukīti paresaṃ sakkārādiissāyanalakkhaṇāya issāya samannāgato. Maccharīti āvāsamacchariyādīhi pañcahi macchariyehi samannāgato. Saṭhoti kerāṭiko. Māyāvīti katapāpappaṭicchādako. Pāpicchoti asantasambhāvanicchako dussīlo. Micchādiṭṭhīti natthikavādī ahetukavādī akiriyavādī. Sandiṭṭhiparāmāsīti sayaṃ diṭṭhimeva parāmasati. Ādhānaggāhīti daḷhaggāhī. Duppaṭinissaggīti na sakkā hoti gahitaṃ vissajjāpetuṃ. Khuddakavatthuvibhaṅge pana "tattha katamāni cha vivādamūlāni, kodho makkho issā sāṭheyyaṃ pāpicchatā sandiṭṭhiparāmāsitā. Imāni cha vivādamūlānī"ti 1- padhānavasena ekekoyeva dhammo vutto. Chahi taṇhākāyehīti "rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā"ti 2- vuttāhi chahi taṇhāhi. Tattha yasmā ekekāyeva taṇhā anekavisayattā ekekasmimpi visaye punappunaṃ uppattito anekā honti, tasmā samūhaṭṭhena kāyasaddena yojetvā taṇhākāyāti vuttaṃ. Taṇhākāyāti vuttepi taṇhā eva. Rajjatīti sayaṃ ārammaṇe rajjati. Sāratto hoti. Chahi diṭṭhigatehīti sabbāsavasutte vuttehi. Vuttaṃ hi tattha:- "tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati. `atthi Me attā'ti vā assa saccato thetato diṭṭhi uppajjati, `natthi attanāva attānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati, `attanāva attānaṃ sañjānāmī'ti vā assa @Footnote: 1 abhi.vi. 35/944/464 2 abhi.vi. 35/944/464

--------------------------------------------------------------------------------------------- page29.

Saccato thetato diṭṭhi uppajjati, `attanāva anattānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati, `attāva anattānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati, atha vā panassa evaṃ diṭṭhi hoti `yo me ayaṃ attā vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti, so ca kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī"ti 1-. Tattha atthi me attāti sassatadiṭṭhi sabbakālesu attano atthitaṃ gaṇhāti. Saccato thetatoti bhūto ca thirato ca, "idaṃ saccan"ti suṭṭhu daḷhabhāvenāti vuttaṃ hoti. Natthi me attāti ucchedadiṭṭhi sato sattassa tattha tattha vibhavagaggahaṇato. Atha vā purimāpi tīsu kālesu atthīti gahaṇato sassatadiṭṭhi, paccuppannameva atthīti gaṇhantī ucchedadiṭṭhi, pacchimāpi atītānāgatesu natthīti gahaṇato "bhassantā āhutiyo"ti gahitadiṭṭhigatikānaṃ viya ucchedadiṭṭhi. Atīte eva natthīti gaṇhantī adhiccasamuppannakassa viya sassatadiṭṭhi. Attanāva attānaṃ sañjānāmīti saññākkhandhasīlena khandhe attāti gahetvā saññāya avasesakkhandhe sañjānato iminā attanā imaṃ attānaṃ sañjānāmīti hoti. Attanāva anattānanti saññākkhandhaṃyeva attāti gahetvā, itare cattāropi anattāti gahetvā saññāya te sañjānato evaṃ hoti. Anattanāva attānanti saññākkhandhaṃ anattāti gahetvā, itare cattāropi attāti gahetvā saññāya te sañjānato evaṃ hoti. Sabbāpi sassatucchedadiṭṭhiyova. Vado vedeyyotiādayo pana sassatadiṭṭhiyā eva abhinivesākāRā. Tattha vadatīti vado, vacīkammassa kārakoti vuttaṃ hoti. Vedayatīti vedeyyo, jānāti anubhavati cāti vuttaṃ hoti. @Footnote: 1 Ma.mū. 12/19/12

--------------------------------------------------------------------------------------------- page30.

Kiṃ vedetīti? tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti. Tatra tatrāti tesu tesu yonigatiṭhitinivāsanikāyesu ārammaṇesu vā. Niccoti uppādavayarahito. Dhuvoti thiro sārabhūto. Sassatoti sabbakāliko. Avipariṇāmadhammoti attano pakatibhāvaṃ avijahanadhammo, kakaṇṭako viya nānappakārakaṃ nāpajjati. Sassatisamanti candasūriyasamuddamahāpaṭhavīpabbatālokavohārena sassatiyoti vuccanti. Sassatīhi samaṃ sassatisamaṃ. Yāva sassatiyo tiṭṭhanti, tāva tatheva ṭhassatīti gaṇhato evaṃ diṭṭhi hoti. Khuddakavatthuvibhaṅge pana "tatra tatra dīgharattaṃ kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paccanubhoti, na so jāto nāhosi, na so jāto na bhavissati, nicco dhuvo sassato avipariṇāmadhammoti vā panassa saccato thetato diṭṭhi uppajjatī"ti 1- cha diṭṭhī evaṃ visesetvā vuttā. Tattha na so jāto nāhosīti so attā ajātidhammato na jāto nāma, sadā vijjamānoyevāti attho. Teneva atīte nāhosi, anāgate na bhavissati. Yo hi jāto, so ahosi. Yo ca jāyissati, so bhavissatīti vuccati. Atha vā na so jāto nāhosīti so sadā vijjamānattā atītepi na jātu na ahosi, anāgatepi na jātu na bhavissati. Anusāyā vuttatthā. Sattahi saññojanehīti sattakanipāte vuttehi. Vuttaṃ hi tattha:- "sattimāni bhikkhave saññojanāni. Katamāni satta, anunaya- saññojanaṃ paṭighasaññojanaṃ diṭṭhisaññojanaṃ vicikicchāsaññojanaṃ mānasaññojanaṃ bhavarāgasaññojanaṃ avijjāsaññojanaṃ. Imāni kho bhikkhave satta saññojanānī"ti. 2- @Footnote: 1 abhi.vi. 35/948/466 2 aṅ.sattaka. 23/8/6

--------------------------------------------------------------------------------------------- page31.

Tattha anunayasaññojananti kāmarāgasaññojanaṃ. Sabbānevetāni bandhanaṭṭhena saññojanāni. Sattahi mānehīti khuddakavatthuvibhaṅge vuttehi. Vuttañhi tattha:- "māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno"ti 1-. Tattha mānoti seyyādivasena puggalaṃ anāmasitvā jātiādīsu vatthuvaseneva unnati. Atimānoti jātiādīhi "mayā sadiso natthī"ti atikkamitvā unnati. Mānātimānoti "ayaṃ pubbe mayā sadiso, idāni ahaṃ seṭṭho, ayaṃ hīnataro"ti uppannamāno. Omānoti jātiādīhi attānaṃ heṭṭhā katvā pavattamāno, hīnohamasmīti mānoyeva. Adhimānoti anadhigateyeva catusaccadhamme adhigatoti māno. Ayaṃ pana adhimāno parisuddhasīlassa kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa puthujjanassa uppajjati, na aññesaṃ. Asmimānoti rūpādīsu khandhesu asmīti māno, "ahaṃ rūpan"tiādivasena uppannamānoti vuttaṃ hoti. Micchāmānoti pāpakena kammāyatanādinā uppannamāno. Lokadhammā vuttatthā. Samparivattatīti lokadhammehi hetubhūtehi lābhādīsu catūsu anurodhavasena, alābhādīsu catūsu paṭivirodhavasena bhusaṃ nivattati, pakatibhāvaṃ jahatīti attho. Micchattāpi vuttatthā. Niyyātoti gato pkkhando, abhibhūtoti attho. Aṭṭhahi purisadosehīti aṭṭhakanipāte upamāhi saha, khuddakavatthuvibhaṅge upamaṃ vinā vuttehi. Vuttaṃ hi tattha:- @Footnote: 1 abhi.vi. 35/949/467

--------------------------------------------------------------------------------------------- page32.

"katame aṭṭha purisadosā. Idha bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi āpattiyā codiyamāno "na sarāmi na sarāmī"ti asatiyāva nibbeṭheti 1-. Ayaṃ paṭhamo purisadoso. Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃyeva paṭippharati "kiṃ nu kho tuyhaṃ bālassa abyattassa bhaṇitena, tvampi nāma maṃ bhaṇitabbaṃ maññasī"ti. Ayaṃ dutiyo purisadoso. Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi āpattiyā codayamāno codakaṃyeva paccāropeti "tvampi khosi itthannāmaṃ āpattiṃ āpanno, tvaṃ tāva paṭhamaṃ paṭikarohī"ti. Ayaṃ tatiyo purisadoso. Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi āpattiyā codiyamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Ayaṃ catuttho purisadoso. Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi āpattiyā codiyamāno saṃghamajjhe bāhāvikkhepakaṃ bhaṇati. Ayaṃ pañcamo purisadoso. Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā saṃghaṃ anādiyitvā codakaṃ sāpattikova yena kāmaṃ pakkamati. Ayaṃ chaṭṭho purisadoso. @Footnote: 1 Sī. nibbedheti

--------------------------------------------------------------------------------------------- page33.

Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi āpattiyā codiyamāno "nevāhaṃ āpannomhi, na panāhaṃ anāpannomhī"ti so tuṇhībhūto saṃghaṃ viheseti. Ayaṃ sattamo purisadoso. Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi āpattiyā codiyamāno evamāha "kiṃ nu kho tumhe āyasmanto atibāḷhaṃ mayi byāvaṭā, idānāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti. So sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha "idāni kho tumhe āyasmanto attamanā hothā"ti. Vayaṃ aṭṭhamo purisadoso. Ime aṭṭha purisadosāti 1-. Tattha purisadosāti purisānaṃ dosā, te pana purisasantānaṃ dūsentīti dosā. Na sarāmi na sarāmīti "mayā etassa kammassa kataṭṭhānaṃ nassarāmi na sallakkhemīti evaṃ asatibhāvena nibbeṭheti moceti. Codakaṃyeva paṭippharatīti paṭiviruddho hutvā pharati, paṭiāṇibhāvena 2- tiṭṭhati. Kiṃ nu kho tuyhanti tuyhaṃ bālassa abyattassa bhaṇitena nāma kiṃ, yo tvaṃ neva vatthuṃ, na āpattiṃ, na codanaṃ jānāsīti dīpeti. Tvampi nāma evaṃ kiñci ajānanto bhaṇitabbaṃ maññasīti ajjhottharati. Paccāropetīti "tvampi khosī"tiādīni vadanto patiāropeti. Paṭikarohīti desanāgāminiṃ desehi, vuṭṭhānagāminito vuṭṭhāhi, tato suddhante 3- patiṭṭhito aññaṃ codessīti dīpeti. Aññenaññaṃ paṭicaratīti aññena kāraṇena, vacanena vā aññaṃ kāraṇaṃ, vacanaṃ vā paṭicchādeti. "āpattiṃ āpannosī"ti vutto "ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā"ti bhaṇati. "evarūpaṃ kiñci tayā diṭṭhan"ti vutte "na @Footnote: 1 abhi.vi. 35/957/472 2 abhi.aṭ. 2/554-paṭibhāṇitabhāvena 3 i. suddhatte

--------------------------------------------------------------------------------------------- page34.

Suṇāmī"ti sotaṃ upaneti 1-. Bahiddhā kathaṃ apanāmetīti "itthannāmaṃ āpattiṃ āpannosī"ti puṭṭho "pāṭaliputtaṃ gatomhī"ti vatvā puna "na tava pāṭaliputtagamanaṃ pucchāmā"ti 2- vutte "tato rājagahaṃ gatomhī"ti. "rājagahaṃ vā yāhi brāhmaṇagehaṃ vā, āpattiṃ āpannosī"ti. "tattha me sūkaramaṃsaṃ laddhan"tiādīni vadanto kathaṃ bahiddhā vikkhipati. Kopanti kupitabhāvaṃ, dosanti duṭṭhabhāvaṃ. Ubhayampetaṃ kodhasseva nāmaṃ. Appaccayanti asantuṭṭhākāraṃ, domanassassetaṃ nāmaṃ. Pātukarotīti dasseti pakāseti. Bāhāvikkhepakaṃ bhaṇatīti bāhaṃ vikkhipitvā vikkhipitvā alajjivacanaṃ vadati. Anādiyitvāti cittīkārena aggahetvā avajānitvā anādaro hutvāti attho. Vihesetīti viheṭheti bādhati. Atibāḷhanti atidaḷhaṃ atippamāṇaṃ. Mayi byāvaṭāti mayi byāpāraṃ āpannā. Hīnāyāvattitvāti hīnassa gihibhāvassa atthāya āvattitvā, gihī hutvāti attho. Attamanā hothāti tuṭṭhacittā hotha, "mayā labhitabbaṃ labhatha, mayā vasitabbaṭṭhāne vasatha, phāsuvihāro vo mayā kato"ti adhippāyena vadati. Dussatīti duṭṭho hoti. Navahi āghātavatthūhīti sattesu uppattivaseneva kathitāni. Yathāha:- "navayimāni bhikkhave āghātavatthūhi. Katamāni nava, `anatthaṃ me acarī'ti āghātaṃ bandhati. `anatthaṃ Me caratī'ti āghātaṃ bandhati, `anatthaṃ me carissatī'ti āghātaṃ bandhati, `piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatī'ti āghātaṃ bandhati, `appiyassa me amanāpassa atthaṃ acari, atthaṃ acari, atthaṃ carissatī'ti āghātaṃ bandhati. Imāni kho bhikkhave na āghātavatthūnī"ti 3-. @Footnote: 1 i. apaneti 2 Sī. pucchāma āpattiṃ pucchāmā"ti. 3 aṅ.navaka. 23/29/335

--------------------------------------------------------------------------------------------- page35.

Tattha āghātavatthūnīti āghātakāraṇāni. Āghātanti cettha kopo, soyeva uparūpari kopassa vatthuttā āghātavatthu. Āghātaṃ bandhatīti kopaṃ 1- bandhati karoti uppādeti. "atthaṃ me nācari, na carati, na carissati. Piyassa me manāpassa atthaṃ nācari, na carati, na carissati. Appiyassa me amanāpassa anatthaṃ nācari, na carati, na carissatī"ti 2- niddese vuttāni aparānipi nava āghātavatthūni imeheva navahi saṅgahitāni. Āghātitoti ghaṭṭito. Navavidhamānehīti katame navavidhamānā. Seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno, sadisassa seyyohamasmīti māno, sadissa sadisohamasmīti māno, sadisassa hīnohamasmīti māno, hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno. Ime navavidhamānā 3-. Ettha pana seyyassa seyyohamasmīti māno rājūnañceva pabbajitānañca uppajjati. Rājā hi "raṭṭhena vā dhanena vā vāhanehi vā ko mayā sadiso atthī"ti etaṃ mānaṃ karoti, pabbajitopi "sīladhutaṅgādīhi ko mayā sadiso atthī"ti etaṃ mānaṃ karoti. Seyyassa sadisohamasmīti mānopi etesaṃyeva uppajjati. Rājā hi "raṭṭhena vā dhanena vā vāhanehi vā aññarājūhi saddhiṃ mayhaṃ kiṃ nānākaraṇan"ti etaṃ mānaṃ karoti, pabbajitoti "sīladhutaṅgādīhi aññena bhikkhunā mayhaṃ kiṃ nānākaraṇan"ti etaṃ mānaṃ karoti. Seyyassa hīnohamasmīti mānopi etesaṃyeva uppajjati. Yassa hi rañño raṭṭhaṃ vā dhanaṃ vā vāhanādīni vā nātisampannāni honti, so "mayhaṃ rājāti @Footnote: 1 i. kodhaṃ 2 khu.mahā. 29/384/257 (syā) 3 abhi.vi. 35/1022/962/475

--------------------------------------------------------------------------------------------- page36.

Vohārasukhamattakameva, kiṃ rājā nāma ahan"ti etaṃ mānaṃ karoti, pabbajitopi appalābhasakkāro "ahaṃ dhammakathiko bahussuto mahātheroti kathāmattameva, kiṃ dhammakathiko nāmāhaṃ, kiṃ bahussuto nāmāhaṃ, kiṃ mahāthero nāmāhaṃ, yassa me lābhasakkāro natthī"ti etaṃ mānaṃ karoti. Sadisassa seyyohamassamīti mānādayo amaccādīnaṃ uppajjanti. Amacco vā hi raṭṭhiyo vā "bhogayānavāhanādīhi ko mayā sadiso añño rājapuriso atthī"ti vā, "mayhaṃ aññehi saddhiṃ kiṃ nānākaraṇan"ti vā, "amaccoti nāmameva mayhaṃ, ghāsacchādanamattampi me natthi, kiṃ amacco nāmahan"ti vā etaṃ mānaṃ karoti. Hīnassa seyyohamasmīti mānādayo dāsādīnaṃ uppajjanti. Dāso hi "mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi, añño jīvituṃ asakkontā kucchihetu dāsā nāma jātā, ahaṃ pana paveṇiāgatattā seyyoti vā, "paveṇiāgatabhāvena ubhatosuddhikadāsattena asukadāsena nāma saddhiṃ mayhaṃ kiṃ nānākaraṇan"ti vā, kucchivasenāhaṃ dāsabyaṃ upagato, mātāpitukoṭiyā pana me dāsaṭṭhānaṃ natthi, kiṃ dāso nāma ahan"ti vā etaṃ mānaṃ karoti. Yathā ca dāso, evaṃ pukkusacaṇḍālādayopi etaṃ mānaṃ karontiyeva. Ettha ca seyyassa seyyohamasmīti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tathā sadisassa sadisohamasmīti hīnassa hīnohamasmīti uppannamānova yāthāvamāno, itare dve ayāthāvamānā. Tattha yāthāvamānā arahattamaggavajjhā, ayāthāvamānā sotāpattimaggavajjhāti. Taṇhāmūlakā vuttāyeva. Rajjatīti na kevalaṃ rāgeneva rajjati, atha kho taṇhāmūlakānaṃ pariyesanādīnampi sambhavato taṇhāmūlakehi sabbehi akusaladhammehi, rajjati, yujjati bajjhatīti adhippāyo.

--------------------------------------------------------------------------------------------- page37.

Dasahi kilesavatthūhīti katamāni dasa kilesavatthūni. Lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti imāni dasa kilesavatthūni 1-. Tattha kilesā eva kilesavatthūni, vasanti vā ettha akhīṇāsavā sattā lobhādīsu patiṭṭhitattāti vatthūni, kilesā ca te tappatiṭṭhānaṃ sattānaṃ vatthūni cāti kilesavatthūni. Yasmā cettha anantarapaccayādibhāvena uppajjamānāpi kilesā vasanti eva nāma, tasmā kilesānaṃ vatthūnītipi kilesavatthūni. Lubbhanti tena, sayaṃ vā lubbhanti, lubbhanamattameva vā tanti lobho. Dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso. Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. Maññatīti māno. Diṭṭhiādayo vuttatthāva. Na hirīyatīti ahiriko tassa bhāvo ahirikaṃ. Na ottappattīti anottappaṃ, tassa bhāvo anottappaṃ. Tesu ahirikaṃ kāyaduccaritādīhi ajigucchanalakkhaṇaṃ, anottappaṃ teheva asārajjanalakkhaṇaṃ. Kilissatīti upatāpīyati vibādhīyati. Dasahi āghātavatthūhīti pubbe vuttehi navahi ca "aṭṭhāne vā panāghāto jāyatī"ti 2- vuttena cāti dasahi. Anatthaṃ me acarītiādīnipi hi avikappapetvā khāṇukaṇṭakādimhipi aṭṭhāne āghāto uppajjati. Dasahi akusalakammapathehīti katame dasa akusalakammapathā 3-. Pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādo pisuṇā vācā pharusā vācā samphappalāpo abhijjhā byāpādo micchādiṭṭhi. Ime dasa akusalakammapathā. Tattha akusalakammāni ca tāni pathā 4- ca duggatiyāti akusalakammapathā. Samannāgatoti samaṅgībhūto. Dasahi saññojanehīti katamāni dasa saṃyojanāni 5-. Kāmarāgasaṃyojanaṃ paṭighasaṃyojanaṃ mānasaṃyojanaṃ diṭṭhisaṃyojanaṃ vicikicchāsaṃyojanaṃ sīlabbataparāmāsasaṃyojanaṃ @Footnote: 1 abhi.vi. 35/966/476 2 abhi.vi. 35/967/476 @3 dī.pā. 11/347/238 4 Ma. pathāni ca 5 abhi.vi. 35/969/477

--------------------------------------------------------------------------------------------- page38.

Bhavarāgasaṃyojanaṃ issāsaṃyojanaṃ macchariyasaṃyojanaṃ avijjāsaṃyojanaṃ. Imāni dasa saṃyojanāni. Micchattā vuttāyeva. Dasavatthukāya micchādiṭṭhiyāti katamā dasavatthukā micchādiṭṭhi 1-. Natthi dinnaṃ. Natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññāya sacchikatvā pavedenti. Ayaṃ dasavatthukā micchādiṭṭhi. Tattha dasavatthukāti dasa vatthūni etissāti dasavatthukā. Natthi dinnanti dinnaṃ nāma atthi, sakkā kassaci kiñaci dātunti jānāti. Dinnassa pana phalaṃ vipāko natthīti gaṇhāti. Natthi yiṭṭhanti yiṭṭhaṃ vuccati mahāyāgo, taṃ yajituṃ sakkāti jānāti. Yiṭṭhassa pana phalaṃ vipāko natthīti gaṇhāti. Hutanti āhunapāhunamaṅgalakiriyā, taṃ kātuṃ sakkāti jānāti. Tassa pana phalaṃ vipāko natthīti gaṇhāti. Sukatadukkaṭānanti ettha dasa kusalakammapathā sukatakammāni nāma, dasa akusalakammapathā dukkaṭakammāni nāma. Tesaṃ atthibhāvaṃ jānāti. Phalaṃ vipāko pana natthīti gaṇhāti. Natthi ayaṃ lokoti paraloke ṭhito imaṃ lokaṃ natthīti gaṇhāti. Natthi paro lokoti idhaloke ṭhito paralokaṃ natthīti gaṇhāti. Natthi mātā natthi pitāti mātāpitūnaṃ atthikāvaṃ jānāti. Tesu katappaccayena koci phalaṃ vipāko natthīti gaṇhāti. Natthi sattā opapātikāti cavanakaupapajjanakāsattā 2- natthīti gaṇhāti. Sammaggatā sammāpaṭipannāti anulomapaṭipadaṃ paṭipannā dhammikasamaṇabrāhmaṇā lokasmiṃ natthīti gaṇhāti. Ye imañca lokaṃ .pe. Pavedentīti imañca parañca lokaṃ attanāva abhivisiṭṭhena ñāṇena ñatvā pavedanasamattho sabbaññū buddho natthīti gaṇhāti. @Footnote: 1 abhi.vi. 35/971/477 2 i. cavanakauppajjanakā sattā

--------------------------------------------------------------------------------------------- page39.

Antaggāhikāya diṭṭhiyāti "sassato loko"tiādikaṃ ekekaṃ antaṃ bhāgaṃ 1- gaṇhātīti antaggāhikā. Atha vā antassa gāho antaggaho, antaggaho assā atthīti antaggāhikā. Tāya antaggāhikāya. Sā pana vuttāyeva. Aṭṭhasatataṇhāpapañcasatehīti aṭṭhuttaraṃ sataṃ aṭṭhasataṃ, saṃsāre papañceti ciraṃ vasāpetīti papañco, taṇhā eva papañco taṇhāpapañco, ārammaṇabhedena punappunaṃ uppattivasena ca taṇhānaṃ bahukattā bahuvacanaṃ katvā taṇhāpapañcānaṃ sataṃ taṇhāpapañcasataṃ. Tena "taṇhāpapañcasatenā"ti vattabbe vacanavipallāsavasena "taṇhāpapañcasatehī"ti bahuvacananiddeso kato. Aṭṭhasatanti saṅkhātena taṇhāpapañcasatenāti attho daṭṭhabbo. Aṭṭha abbohārikāni katvā satameva gahitanti veditabbaṃ. Khuddakavatthuvibhaṅge pana taṇhāvicaritānīti āgataṃ yathāha:- "aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhā- vicaritāni, paccuppannāni chattiṃsa taṇhāvicaritāni tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā aṭṭhataṇhāvicaritasataṃ hotī"ti 2- taṇhāpapañcāyeva panettha taṇhāvicaritānīti vuttā. Taṇhāsamudācārā taṇhāpavattiyoti attho. Ajjhattikassa upādāyāti ajjhattikaṃ khandhapañcakaṃ upādāya. Idaṃ hi upayogatthe sāmivacanaṃ. Vitthāro panassa tassa niddese 3- vutatanayeneva veditabbo. Ayaṃ pana aparo nayo:- rūpārammaṇāyeva kāmataṇhā bhavataṇhā vibhavataṇhāti tisso taṇhā honti, tathā saddādiārammaṇāti chasu ārammaṇesu aṭṭhārasa taṇhā honti, ajjhattārammaṇā aṭṭhārasa, bahiddhārammaṇā @Footnote: 1 i. antabhāvaṃ 2 abhi.vi. 35/976/487 3 abhi.vi. 35/973/478

--------------------------------------------------------------------------------------------- page40.

Aṭṭhārasāti chattiṃsa honti. Tā eva atītārammaṇā chattiṃsa, anāgatārammaṇā chattiṃsa, paccuppannārammaṇā chattiṃsāti aṭṭhataṇhāvicaritasataṃ hoti. Papañcitoti ārammaṇe saṃsāre vā papañcito ciravāsito. Dvāsaṭṭhiyā diṭṭhigatehīti "katamāni dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā. Cattāro sassatavādā, cattāro ekaccasassatavādā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti imāni dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā"ti 1-. Vitthāro panettha brahmajālasutte vuttanayeneva veditabbo. Ahañcamhi tiṇṇoti ahañca caturoghaṃ, saṃsārasamuddaṃ vā tiṇṇo amhi bhavāmi. Muttoti rāgādibandhanehi mutto. Dantoti nibbisevano nipparipphando. Santoti sītibhūto. Assatthoti nibbānadassane 2- laddhassāso. Parinibbutoti kilesaparinibbānena parinibbuto. Pahomīti samatthomhi. Kho iti ekaṃsatthe nipāto. Pare ca parinibbāpetunti ettha pare casaddo "pare ca tāretun"tiādīhipi yojetabboti. Mahākaruṇāñāṇaniddesavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 48 page 16-40. http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=351&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=351&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=285              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=3164              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3675              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3675              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]