ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

page225.

4. Mahāsudassanasutta kusāvatīrājadhānīvaṇṇanā [241-242] Evamme sutanti mahāsudassanasuttaṃ. Tatrāyaṃ anu- pubbapadavaṇṇanā:- sabbaratanamayoti ettha ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā, ayaṃ pākāro sabbapākārānaṃ anto ubbedhena 1- saṭṭhihattho ahosi. Eke pana therā "nagaraṃ nāma anto ṭhatvā olokentānaṃ dassanīyaṃ vaṭṭati, tasmā sabbabāhiro saṭṭhihattho, sesā anupubbanīcā"ti vadanti. Eke "bahi ṭhatvā olokentānaṃ dassanīyaṃ vaṭṭati, tasmā sabbaabbhantarimo saṭṭhihattho, sesā anupubbanīcā"ti. Eke "anto ca bahi ca ṭhatvā olokentānaṃ dassanīyaṃ vaṭṭati, tasmā majjhe pākāro saṭṭhihattho, anto ca bahi ca tayo tayo anupubbanīcā"ti. Esikāti esikatthambhā. 2- Tiporisaṅgāti ekaṃ porisaṃ purisassa 3- attano hatthena pañcahatthaṃ, tena tiporisaṅgaparikkhepā 4- paṇṇarasahatthaparimāṇāti attho. Te pana kathaṃ ṭhitāti. Nagarassa bāhirapassena 5- ekekaṃ mahādvārabāhaṃ nissāya ekeko esiko, ekekaṃ khuddakadvārabāhaṃ nissāya ekeko, mahādvārakhuddakadvārānaṃ anantarā 6- tayo tayoti. Tālapantīsu sabbaratanamayānaṃ tālānaṃ ekaṃ sovaṇṇamayanti pākāre vuttalakkhaṇameva veditabbaṃ, paṇṇaphalesupi 7- eseva nayo. Tā pana tālapantiyo asītihatthā ubbedhena, vippakiṇṇavālike 8- samatalabhūmibhāge pākārantare ekekā hutvā ṭhitā. Vaggūti cheko sundaro. Rajanīyoti rañjetuṃ samattho. Kamanīyoti 9- divasaṃpi suyyamāno khamateva, na nibbhaccheti. 10- Madanīyoti mānamadapurisamadajanano. @Footnote: 1 ka.,i. uccatarova 2 cha.Ma.,i. esikatthambho 3 cha.Ma.,i. majjhimapurisassa @4 cha.Ma.,i. tiporisaparikkhepā, 5 cha.Ma.,i. bāhirapasse 6 cha.Ma.,i. antarā @7 i. pattaphalesupi 8 cha.Ma. vippakiṇṇavāluke 9 cha.Ma. khamanīyoti 10 cha.Ma. bībhaccheti

--------------------------------------------------------------------------------------------- page226.

Pañcaṅgikassāti ātaṭaṃ vitaṭaṃ ātaṭavitaṭaṃ susiraṃ ghananti imehi pañcahaṅgehi samannāgatassa. Tattha ātaṭaṃ nāma cammapariyonaddhesu bheriyādīsu 1- ekatalaṃ turiyaṃ. Vitaṭaṃ nāma ubhayatalaṃ. Ātaṭavitaṭaṃ nāma sabbato pariyonaddhaṃ. Susiraṃ nāma vaṃsādi. Ghanaṃ nāma sammādi. Suvinītassāti ākaḍtanasithilatharaṇādīhi sumucchitassa. Suppaṭitāḷitassāti pamāṇe ṭhitabhāvajānanatthaṃ suṭṭhu paṭitāḷitassa. Kusalehi 2- samannāhatassāti ye vādituṃ chekā kusalā, tehi vāditassa. Dhuttāti akkhadhuttā. Soṇḍāti surāsoṇḍā. Teyeva punappunaṃ pātukāmatāvasena pipāsā. Paricāresunti 3- hatthāvārapādavāre gahetvā 3- naccantā kīḷiṃsu. Cakkaratanavaṇṇanā [243] Sīsaṃnhātassāti sīsena saddhiṃ gandhodakena nhātassa. Uposathikassāti samādinnauposathaṅgassa. Uparipāsādavaragatassāti pāsādavarassa upari gatassa subhojanaṃ bhuñjitvā pāsādavarassa upari mahātale sirigabbhaṃ pavisitvā sīlāni āvajjantassa. Tadā kira rājā pātova satasahassaṃ visajjitvā mahādānaṃ datvā soḷasahi gandhodakaghaṭehi sīsaṃ nhāyitvā katapātarāso suddhaṃ uttarāsaṅgaṃ ekaṃsaṃ katvā 4- upari pāsādassa sirisayane pallaṅkaṃ ābhujitvā nisinno attano dānadamasaññamamayaṃ 5- puññasamudayaṃ āvajjanto 6- nisīdi. Ayaṃ sabbacakkavattīnaṃ dhammatā. Tesantaṃ āvajjantānaṃyeva vuttappakārapuññakammapaccayautusamuṭṭhānaṃ nīlamaṇisaṅghāṭasadisaṃ pācīnasamuddajalatalaṃ bhindamānaṃ 7- viya, ākāsaṃ alaṅkataṃ kurumānaṃ 8- viya dibbacakkaratanaṃ pātubhavati. Taṃ mahāsudassanassāpi tatheva pāturahosi. Tayidaṃ dibbānubhāvayuttattā dibbanti vuttaṃ. Sahassaṃ assa arānanti sahassāraṃ. Saha nemiyā, saha nābhiyā cāti sanemikaṃ sanābhikaṃ. Sabbehi ākārehi paripūranti 9- sabbākāraparipūraṃ. @Footnote: 1 cha.Ma.,i. bherīādīsu 2 cha.Ma. sukusalehi 3-3 cha.Ma.,i. hatthaṃ vā pādaṃ vā @ cāletvā 4 cha.Ma.,i. karitvā 5 cha.Ma.,i. dānādimayaṃ 6 i. āvajjento @7 ka. bhindayamānaṃ 8 cha.Ma. alaṅkurumānaṃ. i. alaṅkariyamānaṃ 9 cha.Ma.,i. paripuṇṇanti

--------------------------------------------------------------------------------------------- page227.

Tattha cakkañca taṃ ratijananaṭṭhena ratanañcāti cakkaratanaṃ. Yāya pana taṃ nābhiyā "sanābhikan"ti vuttaṃ, sā indanīlamaṇimayā 1- hoti, majjhe panassā sārarajatamayā panāḷī, yāya suddhasiniddhadantapantiyā hasamānā viya virocati, majjhe chiddena viya candamaṇḍalena ubhosupi bāhirantaresu 2- rajatapaṭena kataparikkhepā hoti. Tesu panassa nābhipanāḷīparikkhepapaṭesu yuttayuttaṭṭhāne 3- paricchedalekhā suvibhattāva hutvā paññāyanti. Ayantāvassa nābhiyā sabbākāraparipūratā. Yehi pana taṃ "arehi sahassāran"ti vuttaṃ, te sattaratanamayā suriyarasmiyo viya pabhāsampannā honti, tesaṃpi ghaṭakamaṇikaparicchedalekhādīni suvibhattāneva hutvā paññāyanti. Ayamassa arānaṃ sabbākāraparipūratā. Yāya pana taṃ nemiyā "sanemikan"ti vuttaṃ, sā bālasuriyarasmikalāpasiriṃ avahasamānā viya surattasuddhasiniddhapavāḷamayā hoti. Sandhīsu panassā suvisuddha- ghanapaṇḍararāgasassirikā 4- rattajambūnadamaṭṭhā 5- vaṭṭaparicchedalekhā suvibhattā hutvā paññāyanti. Ayamassa nemiyā sabbākāraparipūratā. Nemimaṇḍalapiṭṭhiyaṃ panassa dasannaṃ dasannaṃ arānaṃ antare dhamanavaṃso viya antosusiro chinnamaṇḍalakhacito 6- vātaggāhikapavāḷadaṇḍo 7- hoti. Yassa vāteritassa sukusalasamannāhatassa pañcaṅgikaturiyassa viya saddo vaggu ca rajanīyo ca kamanīyo ca madanīyo ca hoti. Tassa kho pana pavāḷadaṇḍassa upari setacchattaṃ ubhosu passesu samosaritakusumadāmānaṃ dve pantiyoti evaṃ samosaritakusumadāmapantisatadvayaparivārena setacchattasatadhārinā pavāḷadaṇḍasatena samupasobhitanemiparikkhepassa dvinnaṃpi nābhipanāḷīnaṃ anto dve sīhamukhāni honti, yehi tālakkhandhappamāṇā puṇṇacandakiraṇakalāpasassirikā taruṇaravisamānarattakambala- geṇḍukapariyantā ākāsagaṅgāgatisobhaṃ avahasamānā viya dve muttākalāpā @Footnote: 1 cha.Ma.,i. indanīlamayā 2 cha.Ma.,i. bāhirantesu 3 cha.Ma.,i. yuttayuttaṭṭhānesu @4 cha.Ma.,i. sañjhārāgasassirikā 5 cha.Ma. rattajambunadapaṭṭā,i. rattajambonadapaṭṭā @6 cha.Ma.,i. chiddamaṇḍalakhacito 7 cha.Ma.,i. vātagāhī pavāḷadaṇḍo

--------------------------------------------------------------------------------------------- page228.

Olambanti. Yehi cakkaratanena saddhiṃ ākāse samparivattamānehi tīṇi cakkāni ekato parivattantāni viya khāyanti. Ayamassa sabbaso sabbākāraparipūratā. Taṃ panetaṃ evaṃ sabbākāraparipūraṃ pakatiyā sāyamāsabhattaṃ bhuñjitvā attano attano gharadvāre paññattāsanesu nisīditvā pavattitakathāsallāpesu manussesu vīthicatukkādīsu kīḷamāne dārakajane nātiuccena nātinīcena vanasaṇḍamatthakāsannena ākāsappadesena upasobhayamānaṃ viya, rukkhasākhaggāni dvādasayojanato paṭṭhāya suyyamānena madhurassarena sattānaṃ sotāni odhāpayamānaṃ yojanato paṭṭhāya nānappabhāsamudayasamujjalena vaṇṇena nayanāni samākaḍḍhantaṃ viya, rañño cakkavattissa puññānubhāvaṃ ugghosayantaṃ viya rājadhānīabhimukhaṃ āgacchati. Athassa cakkaratanassa saddasavaneneva "kuto nukho, kassa nu kho ayaṃ saddo"ti āvajjitahadayānaṃ puratthimadisaṃ ālokayamānānaṃ tesaṃ manussānaṃ aññataro aññataraṃ evamāha "passatha bho acchariyaṃ, ayaṃ puñṇacando pubbe ekako uggacchati, ajjeva pana attadutiyo uggato, etañhi rājahaṃsamithunamiva puṇṇacandamithunaṃ pubbāpariyena gagaṇatale 1- abhilaṅghatī"ti. Tamañño āha "kiṃ kathesi samma, kuhiṃ nāma tayā dve puṇṇacandā ekato uggacchantā diṭṭhapubbā, nanu esa tapanīyaraṃsidhāro piñjarakiraṇo 2- divākaro uggato"ti, tamañño sitaṃ 3- katvā evamāha "kiṃ ummattosi, nanu idāneva divākaro atthaṅgato, so kathaṃ imaṃ puṇṇacandaṃ anubandhamāno uggacchissati. Addhā panetaṃ anekaratanappabhā- samudayasamujjalaṃ 4- ekassāpi puññavato vimānaṃ bhavissatī"ti. Te sabbepi apasādayantā aññe evamāhaṃsu "bho kiṃ bahuṃ vilapatha, nevāyaṃ puṇṇacando, na suriyo, na devavimānaṃ, na hi tesaṃ evarūpā sirisampatti atthi, cakkaratanena pana ekena 5- bhavitabban"ti. Evaṃ pavattitakathāsallāpasseva tassa janassa candamaṇḍalaṃ ohāya taṃ cakkaratanaṃ abhimukhaṃ hoti. Tato tehi "kassa nu kho idaṃ nibbattan"ti vutte @Footnote: 1 cha.Ma., i. gagaṇatalaṃ 2 cha.Ma., i. piñcharakiraṇo 3 cha.Ma., i. hasitaṃ @4 cha.Ma., i.....samudayujjalaṃ 5 cha.Ma. i. etena

--------------------------------------------------------------------------------------------- page229.

Bhavanti vattāro "na kassaci aññassa, nanu amhākaṃ mahārājā pūritacakkavattivatto, tassetaṃ nibbattan"ti. Atha so ca mahājano, yo ca añño passati, sabbo cakkaratanameva anugacchati. Taṃpi cakkaratanaṃ raññoyeva atthāya attano āgatabhāvaṃ ñāpetukāmaṃ viya sattakkhattuṃ pākāramatthakeneva nagaraṃ anupariyāyitvā, 1- atha rañño puraṃ 2- padakkhiṇaṃ katvā antepurassa ca uttarasīhapañjarasadise ṭhāne yathā gandhapupphādīhi sukhena sakkā hoti pūjetuṃ, evaṃ akkhāhataṃ viya tiṭṭhati. Evaṃ ṭhitassa panassa vātapānachiddādīhi pavisitvā nānāvirāgaratanappabhāsamujjalaṃ antopāsādaṃ kurumānaṃ 3- pabhāsamūhaṃ disvā dassanatthāya sañjātābhilāso rājā hoti. Parijanopissa piyavacanamārabbha 4- tena āgantvā tamatthaṃ nivedeti. Atha rājā balapītipāmojjaphuṭṭhasarīro pallaṅkaṃ mocetvā uṭṭhāyāsanā sīhapañjarasamīpaṃ gantvā taṃ cakkaratanaṃ disvā "sutaṃ kho pana metan"ti ādikaṃ cittaṃ 5- cintayati. Mahāsudassanassāpi sabbantaṃ tatheva ahosi. Tena vuttaṃ "disvā rañño mahāsudassanassa .pe. Assaṃ nu no ahaṃ rājā cakkavattī"ti. Tattha so hoti rājā cakkavattīti kittāvatā cakkavattī hotīti. [244] Ekaṅguladvaṅgulamattaṃpi cakkaratane ākāsaṃ abbhuggantvā pavatte idāni tassa pavattāpanatthaṃ yaṃ kātabbaṃ, taṃ dassento athakho ānandāti ādimāha. Tattha uṭṭhāyāsanāti nisinnāsanato uṭṭhahitvā cakkaratanasamīpamāgantvā. Suvaṇṇabhiṅgāraṃ gahetvāti hatthisoṇḍasadisapanāḷiṃ suvaṇṇabhiṅgāraṃ ukkhipitvā. Anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāyāti sabbacakkavattīnaṃ hi udakena abbhukkiritvā "abhivijinātu bhavaṃ cakkaratanan"ti vacanasamanantarameva vehāsaṃ abbhuggantvā cakkaratanaṃ pavattati. Yassa pavattasamanantarakālameva 6- so rājā cakkavattī nāma hoti. Pavatte pana cakkaratane @Footnote: 1 cha.Ma.,i. anusaṃyāyitvā 2 cha.Ma.,antepuraṃ 3 cha.Ma.,i. alaṅkurumānaṃ @4 cha.Ma.,i. piyavacanapābhatena 5 cha.Ma.,i. cintanaṃ 6 cha.Ma. pavattisamakālameva, @Ma. pavattasamakālameva

--------------------------------------------------------------------------------------------- page230.

Taṃ anubandhamānova rājā cakkavattī yānavaraṃ āruyha vehāsaṃ abbhuggacchati. Athassa chattacāmarādihattho parijano ceva antojano ca tato nānappakārakañcuka- kavacādisannāhavibhūsitena vividhābharaṇappabhāsamujjalena samussitadhajapaṭākapaṭimaṇḍitena attano attano balakāyena saddhiṃ uparājasenāpatipabhūtayopi vehāsaṃ abbhuggantvā rājānameva parivārenti. Rājayuttā pana janasaṅgahaṇatthaṃ 1- nagaravīthīsu bheriyo cārāpenti "tātā amhākaṃ rañño cakkaratanaṃ nibbattaṃ, attano attano vibhavānurūpena maṇḍitapasādhitā 2- sannipatathā"ti. Mahājanopi ca 3- patiyā cakkaratanasaddeneva sabbakiccāni pahāya gandhapupphādīni ādāya sannipatitova, sopi sabbo vehāsaṃ abbhuggantvā rājānameva parivāreti. Yassa yassa hi raññā saddhiṃ gantukāmatā cittaṃ uppajjati, so so ākāsagatova hoti. Evaṃ dvādasayojanāyāmavitthārā parisā hoti. Tattha ekapurisopi chinnabhinnasarīro vā kiliṭṭhavattho vā natthi. Suciparivāro hi rājā cakkavatti. Cakkavattiparisā nāma vijjādharapurisā viya ākāse gacchamānā indanīlamaṇitale vippakiṇṇamaṇiratanasadisā 4- hoti. Mahāsudassanassāpi tatheva ahosi. Tena vuttaṃ "anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāyāti. Taṃ pana cakkaratanaṃ rukkhaggānaṃ upari 5- nātiuccena nātinīcena gagaṇappadesena pavattati. Yathā rukkhānaṃ pupphaphalapallavehi atthikā, tāni sukhena gahetuṃ sakkonti. Yathā ca bhūmiyaṃ ṭhitā "esa rājā, esa uparājā, esa senāpatī"ti sallakkhetuṃ sakkonti. Ṭhānādīsu ca iriyāpathesu yo yena icchati, so teneva gacchati. Cittakammādisippapasutā cettha attano attano kiccaṃ karontāyeva gacchanti. Yatheva hi bhūmiyaṃ, tathā tesaṃ sabbakiccāni ākāseyeva ijjhanti. Evaṃ cakkavattiparisaṃ gahetvā taṃ cakkaratanaṃ vāmapassena sineruṃ pahāya mahāsamuddassa uparibhāge 6- aṭṭhayojanasahassappamāṇaṃ 6- pubbavidehaṃ gacchati. @Footnote: 1 cha.Ma., i. janasaṅgahatthaṃ 2 cha.Ma., i. maṇḍitapasādhikā 3 cha.Ma., i. mahājano pana @4 cha.Ma., i. vippakiṇṇaratanasadisā 5 cha.Ma., i. uparūpari @6-6 cha.Ma., i. uparibhāgena sattasahassayojanappamāṇaṃ

--------------------------------------------------------------------------------------------- page231.

Tattha yo vinibbedhena dvādasayojanāya, parikkhepato chattiṃsayojanāya parisāya sannivesakkhamo sulabhāhārūpakaraṇo chāyūdakasampanno sucisamatalo ramaṇīyo bhūmibhāgo, tassa uparibhāge taṃ cakkaratanaṃ akkhāhataṃ viya tiṭṭhati. Atha tena saññāṇena so mahājano otaritvā yathāruciṃ 1- nhānabhojanādīni sabbakiccāni karonto vāsaṃ kappeti. Mahāsudassanassāpi sabbaṃ tatheva ahosi. Tena vuttaṃ "yasmiṃ kho panānanda padese cakkaratanaṃ patiṭṭhāsi, 2- tattha so rājā mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāyā"ti. Evaṃ vāsaṃ upagate cakkavattimhi ye tattha rājāno, te "pana cakkaṃ 3- āgatan"ti sutvāpi na balakāyaṃ sannipātetvā yuddhasajjā honti. Cakkaratanassa hi uppattisamanantarameva natthi koci 4- satto nāma, yo paccatthikasaññāya taṃ rājānaṃ ārabbha āvudhaṃ ukkhipituṃ visaheyya. Ayamānubhāvo cakkaratanassa. Cakkānubhāvena hi tassa rañño, arī asesā damathaṃ upenti. Arindamo 5- nāma narādhipassa, teneva taṃ vuccati tassa cakkanti. Tasmā sabbepi te rājāno attano attano rajjasirivibhavānurūpaṃ pābhaṭaṃ gahetvā taṃ rājānaṃ upagamma onatasirā attano molimaṇippabhābhisekena tassa pādapūjaṃ katvā 6- "ehi kho mahārājā"ti ādīhi vacanehi tassa kiṃkārapaṭissāvitaṃ āpajjanti. Mahāsudassanassāpi tathevākaṃsu. Tena vuttaṃ "ye kho panānanda puratthimāya disāya .pe. Anusāsa mahārājā"ti. Tattha svāgatanti suāgataṃ. Ekasmiṃ hi āgate socanti, gate nandanti. Ekasmiṃ āgate nandanti, gate socanti, tādiso tvaṃ āgamananandano gamanasocano. Tasmā tava āgamanaṃ suāgamananti vuttaṃ hoti. Evaṃ vutte pana rājā cakkavattī nāpi "ettakaṃ nāma me anuvassaṃ baliṃ upakappethā"ti vadati, @Footnote: 1 cha.Ma., i. yathāruci. evamuparipi 2 cha.Ma., i. patiṭṭhāti 3 cha.Ma. paracakkaṃ @4 cha.Ma., i. so 5 cha.Ma., i. arindamaṃ 6 cha.Ma., i. karontā

--------------------------------------------------------------------------------------------- page232.

Nāpi aññassa bhogaṃ acchinditvā aññassa deti. Attano pana dhammarājabhāvassa anurūpāya paññāya pāṇātipātādīni upaparikkhitvā pemanīyena mañjunā vacanena 1- "passatha tātā, pāṇātipāto nāmesa āsevito bhāvito bahulīkato nirayasaṃvattaniko hotī"ti ādinā nayena dhammaṃ desetvā "pāṇo na hantabbo"ti ādikaṃ ovādaṃ deti. Mahāsudassanopi tatheva akāsi, tena vuttaṃ "rājā mahāsudassano evamāha `pāṇo na hantabbo .pe. Yathābhuttañca bhuñjathā"ti. Kiṃ pana sabbepi rañño imaṃ ovādaṃ gaṇhantīti. Buddhassāpi tāva sabbe na gaṇhanti, rañño kiṃ gaṇhissantīti. Tasmā ye paṇḍitā viyattā medhāvino, 2- te gaṇhanti. Sabbe pana anuyantāva 3- bhavanti. Tasmā ye kho panānandāti ādimāha. Atha taṃ cakkaratanaṃ evaṃ pubbavidehavāsīnaṃ ovāde dinne katapātarāsena 4- cakkavattibalena vehāsaṃ abbhuggantvā puratthimasamuddaṃ ajjhogāhati. Yathā yathā ca taṃ ajjhogāhati, tathā tathā agadagandhaṃ ghāyitvā saṃkhittaphaṇo nāgarājā viya, saṃkhittaūmivipphāraṃ hutvā oggacchamānaṃ mahāsamuddasalilaṃ yojanamattaṃ oggantvā antosamudde veḷuriyabhitti viya tiṭṭhati. Taṃkhaṇaṃyeva ca tassa rañño puññasiriṃ daṭṭhukāmāni viya mahāsamuddatale vippakiṇṇāni nānāratanāni tato tato āgantvā taṃ padesaṃ pūrayanti. Atha sā rājaparisā taṃ nānāratanaparipūraṃ mahāsamuddatalaṃ disvā yathāruciṃ ucchaṅgādīhi ādiyati, yathāruciṃ ādinnaratanāya pana parisāya taṃ cakkaratanaṃ paṭinivattati. Paṭinivattamāne ca tasmiṃ parisā aggato hoti, majjhe rājā, ante cakkaratanaṃ. Jalanidhijalaṃ 5- palobhiyamānamiva cakkaratanasiriyā, asahamānamiva ca tena viyogena 6- nemimaṇḍalassa dīghantaṃ 6- abhihanantaṃ abhihanantaṃ nirantarameva upagacchati. Evaṃ rājā cakkavattī puratthimamahāsamuddapariyantaṃ pubba- videhaṃ abhivijinitvā dakkhiṇasamuddapariyantaṃ jambūdīpaṃ vijetukāmo cakkaratanadesitena maggena dakkhiṇasamuddābhimukho gacchati. Mahāsudassanopi tatheva agamāsi. Tena @Footnote: 1 cha.Ma.,i. sarena 2 cha.Ma.,i. vibhāvino 3 cha.Ma.,i. anuyuttā @4 cha.Ma.,i. katapātarāse 5 cha.Ma. tampi jalanidhijalaṃ, Ma. jalaṃ, i. tampijalaṃ @6-6 cha.Ma.,i. viyogaṃ nemimaṇḍalapariyantaṃ

--------------------------------------------------------------------------------------------- page233.

Vuttaṃ "athakho taṃ 1- ānanda cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇadisaṃ pavattatīti. Evaṃ pavattamānassa pana tassa pavattanavidhānaṃ senāsanniveso paṭirājāgamanaṃ tesaṃ tesaṃ anusāsanippadānaṃ dakkhiṇasamuddaajjhogāhaṇaṃ samuddasalilassa oggacchanaṃ 2- nānāratanādānanti 2- sabbaṃ purimanayeneva veditabbaṃ. Vijinitvā pana taṃ dasasahassayojanappamāṇaṃ jambūdīpaṃ dakkhiṇasamuddatopi paccuttaritvā sattayojanasahassappamāṇaṃ amaragoyānaṃ 3- vijetuṃ pubbe vuttanayeneva gantvā taṃpi samuddapariyantaṃ tatheva abhivijinitvā pacchimasamuddatopi uttaritvā aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā taṃpi samuddapariyantaṃ tatheva abhivijiya uttarasamuddatopi paccuttarati. Ettāvatā raññā cakkavattinā cāturantāya paṭhaviyā ādhipaccaṃ adhigataṃ hoti. So evaṃ vijitavijayo attano rajjasirisampattidassanatthaṃ sapariso uddhaṃ gagaṇatalaṃ abhilaṅghitvā suvikasitapadumuppalakumudapuṇḍarikavanavicitte cattāro jātasare viya pañcasatapañcasataparittadīpaparivāre cattāro mahādīpe oloketvā cakkaratanadesiteneva maggena yathānukkamaṃ attano rājadhāniṃ paccāgacchati. Atha taṃ cakkaratanaṃ antepuradvāraṃ upasobhayamānaṃ 4- viya hutvā tiṭṭhati evaṃ patiṭṭhite pana tasmiṃ cakkaratane rājantepure ukkāhi vā dīpikāhi vā na kiñci karaṇīyaṃ hoti, cakkaratanobhāsoyeva rattiṃ andhakāraṃ vidhamatiyeva. Ye pana andhakāratthikā honti, tesaṃ andhakārameva hoti. Mahāsudassanassāpi sabbametaṃ tatheva ahosi. Tena vuttaṃ "dakkhiṇasamuddaṃ ajjhogāhetvā .pe. Evarūpaṃ cakkaratanaṃ pāturahosī"ti. Hatthiratanavaṇṇanā [246] Evaṃ pātubhūtacakkaratanasseva cakkavattino amaccā pakatimaṅgalahatthiṭṭhānaṃ samaṃ parisuddhaṃ 5- bhūmibhāgaṃ kārāpetvā 5- haricandanādīhi @Footnote: 1 cha.Ma.,i. taṃ na dissati 2-2 cha.Ma.,i. ogacchamānaṃ ratanānaṃ ādānanti @3 cha.Ma.,i. aparagoyānaṃ evamuparipi 4 cha.Ma.,i. sobhayamānaṃ @5-5 cha.Ma.,i. sucibhūmibhāgaṃ kāretvā

--------------------------------------------------------------------------------------------- page234.

Surabhisugandhehi upalimpāpetvā heṭṭhā vicittavaṇṇasurabhikusumasamokiṇṇaṃ upari suvaṇṇatārakānaṃ antarantarā samosaritamanuññakusumadāmapaṭimaṇḍitavitānaṃ devavimānaṃ viya abhisaṅkharitvā "evarūpassa nāma deva hatthiratanassa āgamanaṃ cintethā"ti vadanti. So pubbe vuttanayeneva mahādānaṃ datvā sīlāni ca samādāya taṃ puññasampattiṃ āvajjento nisīdi. Athassa puññānubhāvacodito chaddantakulā vā uposathakulā vā taṃ sakkāravisesaṃ anubhavitukāmo taruṇaravimaṇḍalābhirattacaraṇagīvāmukhapaṭimaṇḍita- visuddhasetasarīro sattappatiṭṭho susaṇṭhitaaṅgapaccaṅgasanniveso vikasitarattapaduma- cārupokkharo iddhimā yogī viya vehāsagamanasamattho manosilācuṇṇarañjitapariyanto viya rajatapabbato hatthiseṭṭho āgantvā tasmiṃ padese tiṭṭhati. So chaddantakulā āgacchanto sabbakaniṭṭho āgacchati. Uposathakulā āgacchanto sabbajeṭṭho. Pāliyaṃ pana uposatho nāma 1- nāgarājā icceva āgacchati. 2- Nāgarājā nāma kassaci aparibhogo, sabbakaniṭṭho āgacchatīti aṭṭhakathāsu vuttaṃ. Svāyaṃ cakkavattivattānaṃ 3- cakkavattīnaṃ vuttanayeneva cintayantānaṃ āgacchati. Mahāsudassanassa pana sayameva pakatimaṅgalahatthiṭṭhānaṃ āgantvā maṅgalahatthiṃ 4- apanetvā tattha aṭṭhāsi. Tena vuttaṃ "puna caparaṃ ānanda .pe. Nāgarājā"ti. Evaṃ pātubhūtaṃ pana taṃ hatthiratanaṃ disvā hatthigopakādayo haṭṭhatuṭṭhā vegena gantvā rañño ārocenti. Rājā turitaturito āgantvā taṃ disvā pasannacitto "bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyā"ti cintayanto hatthaṃ pasāresi. Atha so gharadhenuvacchako viya kaṇṇe olambetvā 5- suratabhāvaṃ dassento rājānaṃ upasaṅkamati. 6- Rājā taṃ ārohitukāmo hoti. Athassa parijanā adhippāyaṃ ñatvā taṃ hatthiratanaṃ suvaṇṇadhajaṃ suvaṇṇālaṅkāraṃ hemajālapaṭicchannaṃ katvā upanenti. Rājā taṃ anisīdāpetvāva sattaratanamayāya nisseṇiyā āruyha ākāsagamananinnacitto hoti. Tassa saha cittuppādeneva so hatthināgarājā 7- rājahaṃso viya indanīlamaṇippabhājālaṃ nīlagagaṇatalaṃ abhilaṅghati. Tato cakkacārikāya @Footnote: 1 cha.Ma. nāma na dissati 2 cha.Ma.,i. āgataṃ 3 cha.Ma. pūritacakkavattivattānaṃ @4 cha.Ma.,i. taṃ hatthiṃ 5 cha.Ma.,i. olambitvā 6 i. upasaṅkami 7 cha.Ma., nāgarājā

--------------------------------------------------------------------------------------------- page235.

Vuttanayeneva sakalarājaparisā. Iti sapariso rājā anto pātarāseyeva sakalapaṭhaviṃ anusaṃyāyitvā rājadhāniṃ paccāgacchati. Evaṃ mahiddhikaṃ cakkavattino hatthiratanaṃ hoti. Mahāsudassanassāpi tādisameva ahosi. Tena vuttaṃ "disvā rañño .pe. Pāturahosī"ti. Assaratanavaṇṇanā [247] Evaṃ pātubhūtahatthiratanassa pana cakkavattino amaccā pakatimaṅgalaassaṭṭhānaṃ sucisamatalaṃ kāretvā alaṅkaritvā ca purimanayeneva rañño tassa āgamanacintanatthaṃ ussāhaṃ janenti. So purimanayeneva katadānamānanasakkāro samādinnasīlavatto 1- pāsādatale sukhanisinno puññasampattiṃ samanussarati. Athassa puññānubhāvacodito sindhavakulato vijjulatāvinaddhasaradakālasetavalāhakarāsisassiriko rattapādo rattatuṇḍo candappabhāpuñjasadisasuddhasiniddhaghanasaṃghāṭasarīro 2- kākagīvā viya indanīlamaṇi viya ca kāḷavaṇṇena sīsena samannāgatattā kākasīso 3- suṭṭhu kappetvā ṭhapitehi viya muñjasadisehi setehi 4- saṇhavaṭṭaujugatigatehi kesehi samannāgatattā muñjakeso vehāsaṅgamo valāhako nāma assarājā āgantvā tasmiṃ ṭhāne patiṭṭhahi. 5- Mahāsudassanassa panesa hatthiratanaṃ viya āgato. Sesaṃ sabbaṃ hatthiratane vuttanayeneva veditabbaṃ. Evarūpaṃ assaratanaṃ sandhāya bhagavā "puna caparan"ti ādimāha. Maṇiratanavaṇṇanā [248] Evaṃ pātubhūtaassaratanassa pana rañño cakkavattino catuhatthāyāmaṃ sakaṭanābhisamapariṇāhaṃ ubhosu antesu kaṇṇikapariyantato viniggatehi suparisuddha- muttākalāpehi dvīhi kāñcanapadumehi 6- alaṅkataṃ caturāsītimaṇisahassaparivāraṃ tārāgaṇaparivutassa puṇṇacandassa siriṃ paṭippharamānaṃ viya vipulapabbatato 7- maṇiratanaṃ āgacchati. Tassevaṃ āgatassa muttājālake ṭhapetvā veḷuparamparāya saṭṭhihatthappamāṇaṃ @Footnote: 1 cha.Ma., i. samādinnasīlabbato 2 cha.Ma.....saṃhatasarīro 3 cha.Ma., i. kāḷasīso @4 cha.Ma., i. setehi na dissati 5 cha.Ma., i. patiṭṭhāti 6 cha.Ma. kañcana.... @7 cha.Ma., i. vepullapabbatato

--------------------------------------------------------------------------------------------- page236.

Ākāsaṃ āropitassa rattibhāge samantā yojanappamāṇaṃ okāsaṃ ābhā pharati, yāya sabbo so okāso aruṇuggamanavelāya viya sañjātāloko hoti. Tato kasakā kasikammaṃ vāṇijā āpaṇugghātanaṃ te te sippino tantaṃ kammantaṃ payojenti "divā"ti maññamānā. Mahāsudassanassāpi sabbantaṃ tatheva ahosi. Tena vuttaṃ "puna caparaṃ ānanda .pe. Maṇiratanaṃ pāturahosī"ti. Itthīratanavaṇṇanā [249] Evaṃ pātubhūtamaṇiratanassa pana cakkavattino visayasukhavisesassa visesakāraṇaṃ itthīratanaṃ pātubhavati. Maddarājakulato taṃ 1- hissa aggamahesiṃ ānenti, uttarakuruto vā puññānubhāvena sayaṃ āgacchati. Avasesā panassā sampatti "puna caparaṃ ānanda rañño mahāsudassanassa itthīratanaṃ pāturahosi, abhirūpā dassanīyā"ti ādinā nayena pāliyaṃyeva āgatā. Tattha saṇṭhānapāripūriyā adhikaṃ rūpamassāti abhirūpā. Dissamānā ca 2- cakkhūni milāyati, 3- tasmā aññakiccavikkhepaṃ hitvāpi daṭṭhabbāti dassanīyā. Dissamānāva somanassavasena cittaṃ pasādetīti pāsādikā. Paramāyāti evaṃ pasādāvahattā uttamāya. Vaṇṇapokkharatāyāti vaṇṇasundaratāya. Samannāgatāti upetā. Abhirūpā vā yasmā nātidīghā nātirassā. Dassanīyā yasmā nātikīsā nātithūlā. Pāsādikā yasmā nātikāḷikā nāccodātā. Paramāya vaṇṇapokkharatāya samannāgatā yasmā atikkantā 4- mānusivaṇṇaṃ appattā dibbavaṇṇaṃ. Manussānañhi vaṇṇābhā bahi na niccharati. Devānaṃ pana atidūrampi niccharati. Tassā pana dvādasahatthappamāṇaṃ padesaṃ sarīrābhā obhāseti. Nātidīghādīsu cassā paṭhamayugalena ārohasampatti, dutiyayugalena pariṇāhasampatti, tatiyayugalena vaṇṇasampatti vuttā. Chahi vāpi etehi kāyavipattiyābhāvo. Atikkantā mānusivaṇṇanti iminā kāyasampatti vuttā. Tūlapicuno vā kappāsapicuno @Footnote: 1 cha.Ma.,i. vā 2 cha.Ma.,i. va 3 cha.Ma. piṇayati, i. pīṇayati 4 cha.Ma.,i. abhikkantā

--------------------------------------------------------------------------------------------- page237.

Vāti sappimaṇḍe pakkhipitvā ṭhapitassa sattadhā 1- vihatassa 1- tūlapicuno vā kappāsapicuno vā. Sīteti rañño sītakāle uṇhāni. 2- Uṇheti rañño uṇhakāle sītāni. 3- Candanagandhoti niccakālameva supisitassa abhinavassa catujātisamāyojitassa haricandanassa gandho kāyato vāyati. Uppalagandhoti hasitakathitakālesu mukhato taṃkhaṇaṃ vikasitassa 4- nīluppalassa ativiya sugandho vāyati. Evarūpasamphassagandhasampattiyuttāya panassā sarīrasampattiyā anurūpaṃ ācāraṃ dassetuṃ taṃ kho panāti ādi vuttaṃ. Tattha rājānaṃ disvā nisinnāsanato aggidaḍḍhā viya paṭhamameva uṭṭhātīti pubbuṭṭhāyinī. Tasmiṃ nisinne tassa tālapaṇṇavījanādikiccaṃ 5- katvā pacchā nipatati nisīdatīti pacchānipātinī. Kiṃ karomi te devāti vācāya kiṃkāraṃ paṭissāvetīti kiṃkārapaṭissāvinī. Rañño manāpameva carati karotīti manāpacārinī. Yaṃ rañño piyaṃ, tadeva vadatīti piyavādinī. Idāni "svāssā ācāro tāva 6- visuddhiyāva, 6- na sātheyyenā"ti dassetuṃ taṃ kho panāti ādimāha. Tattha no aticārīti 7- na atikkamitvā cari, ṭhapetvā rājānaṃ aññaṃ purisaṃ cittenapi na paṭṭhetīti 8- vuttaṃ hoti. Tattha ye tassā ādimhi "abhirūpā"ti ādayo ante ca "pubbuṭṭhāyinī"ti ādayo vuttā, te pakatiguṇāeva. "atikkantā mānusivaṇṇan"ti ādayo pana cakkavattino puññaṃ upanissāya cakkaratanapātubhāvato paṭṭhāya purimakammānubhāvena nibbattāti veditabbā. Abhirūpatādikāpi vā cakkaratanapātubhāvato paṭṭhāya sabbākāraparipūrā jātā. Tenāha "evarūpaṃ itthīratanaṃ pāturahosī"ti. Gahapatiratanavaṇṇanā [250] Evaṃ pātubhūtaitthīratanassa pana rañño cakkavattissa dhanakaraṇīyānaṃ kiccānaṃ yathāsukhaṃ pavattanatthaṃ gahapatiratanaṃ pātubhavati. So pakatiyāva @Footnote: 1-1 cha.Ma., i. satavāravihatassa 2 cha.Ma., i. uṇhāni na dissati @3 cha.Ma., i. sītāni na dissati 4 cha.Ma., i. vikasitasseva @5 cha,Ma., i. tālavaṇṭena bījanādikiccaṃ 6-6 cha.Ma. bhāvavisuddhiyāva @ i. ācārabhāvavisuddhiyā 7 cha.Ma. aticarīti 8 cha.Ma. patthesīti

--------------------------------------------------------------------------------------------- page238.

Mahābhogo, mahābhogakule jāto. Rañño dhanarāsivaḍḍhako seṭṭhigahapati hoti. Cakkaratanānubhāvasaṅgahitaṃ 1- panassa kammavipākajaṃ dibbacakkhu pātubhavati, yena antopaṭhaviyaṃpi yojanabbhantare nidhiṃ passati, so taṃ sampattiṃ disvā tuṭṭhahadayo 2- gantvā rājānaṃ dhanena pavāretvā sabbāni dhanakaraṇīyāni sampādeti. Mahāsudassanassāpi tatheva sampādeti. 3- Tena vuttaṃ "puna caparaṃ ānanda .pe. Evarūpaṃ gahapatiratanaṃ pāturahosī"ti. Pariṇāyakaratanavaṇṇanā [251] Evaṃ pātubhūtagahapatiratanassa pana rañño cakkavattissa sabbakiccasaṃvidhānasamatthaṃ pariṇāyakaratanaṃ pātubhavati. So rañño jeṭṭhaputtova hoti. Pakatiyāeva so paṇḍito byatto medhāvī vibhāvī. Rañño puññānubhāvaṃ nissāya panassa attano kammānubhāvena paracittañāṇaṃ uppajjati. Yena dvādasayojanāya parisāya 4- cittavāraṃ 4- ñatvā rañño hite ca ahite ca vavatthapetuṃ samattho hoti, sopi taṃ attano ānubhāvaṃ disvā tuṭṭhahadayo rājānaṃ sabbakiccānusāsanena pavāreti. Mahāsudassanaṃpi tatheva pavāreti. 5- Tena vuttaṃ "puna caparaṃ ānanda .pe. Pariṇāyakaratanaṃ pāturahosī"ti. Tattha ṭhapetabbaṃ ṭhapetunti tasmiṃ tasmiṃ ṭhānantare ṭhapetabbaṃ ṭhapetuṃ. Catuiddhisamannāgatavaṇṇanā [252] Samavepākiniyāti samavipākiniyā. 6- Gahaṇiyāti kammajatejo- dhātuyā. Tattha yassa bhuttamattova āhāro jīrati, yassa vā pana puṭabhattaṃ viya tatheva tiṭṭhati, ubhopetena samavepākiniyā samannāgatā. Yassa pana puna bhattakāle bhattacchando uppajjateva, ayaṃ samavepākiniyā samannāgatoti. @Footnote: 1 cha.Ma.,i.....sahitaṃ 2 cha.Ma.,i. tuṭṭhamānaso 3 cha.Ma. sampādesi @4-4 cha.Ma.,i. rājaparisāya cittācāraṃ 5 cha.Ma.,i. pavāresi 6 cha.Ma. i. samavipācaniyā

--------------------------------------------------------------------------------------------- page239.

Dhammapāsādapokkharaṇivaṇṇanā [253] Māpesi khoti nagare bheriñcārāpetvā 1- janarāsiṃ kāretvāna māpesi, rañño pana saha cittuppādeneva bhūmiṃ bhinditvā caturāsītipokkharaṇīsahassāni nibbattiṃsu. Tāni sandhāyetaṃ vuttaṃ. Dvīhi vedikāhīti ekāya iṭṭhakānaṃ pariyanteyeva parikkhittā ekāya pariveṇaparicchedapariyante. Etadahosīti kasmā ahosi. Ekadivasaṃ kira nhātvā ca pivitvā ca gacchantaṃ mahājanaṃ mahāpuriso oloketvā ime ummattakaveseneva gacchanti. Sace etesaṃ ettha pilandhanapupphāni bhaveyyuṃ, bhaddakaṃ siyāti. Athassa etadahosi. Tattha sabbotukanti pupphaṃ nāma ekasmiṃyeva utumhi pupphati. Ahaṃ pana tathā karissāmi "yathā sabbesu utūsu pupphissatī"ti cintesi. 2- Ropāpesīti nānāvaṇṇa- uppalavījādīni 3- tato tato āharāpetvā na ropāpesi, saha cittuppādeneva panassa sabbaṃ ijjhati. Taṃ loko raññā ropāpitanti maññi. Tena vuttaṃ "ropāpesī"ti. Tato paṭṭhāya mahājano nānappakāraṃ jalajathalajamālaṃ pilandhitvā nakkhattaṃ kīḷamāno viya gacchati. [254] Atha rājā tato uttariṃpi 4- janaṃ sukhasamappitaṃ kātukāmo "yannūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre"ti ādinā janassa sukhavidhānaṃva cintetvā sabbaṃ akāsi. Tattha nhāpesunti añño sarīraṃ ubbatteti, 5- añño cuṇṇāni yojeti, añño pokkharaṇītīre 6- nhāyantassa udakaṃ āhari, añño vatthāni paṭiggahesi ceva adāsi ca. Patthapesi khoti kathaṃ patthapesi. Itthīnañca purisānañca anucchavike alaṅkāre ṭhapetvāna 7- itthīmattameva tattha paricāravasena sesaṃ sabbaṃ pariccāgavasena ṭhapetvā rājā mahāsudassano dānaṃ deti, taṃ paribhuñjathāti bheriñcārāpesi. 8- @Footnote: 1 cha.Ma.,i. bheriṃ carāpetvā 2 cha.Ma. cintesiṃ 3 cha.Ma.,i.....bījādīni @4 cha.Ma. uttaripi 5 cha.Ma.,i. ubbattesi 6 cha.Ma.,i. tīre @7 cha.Ma. i. kāretvā 8 cha.Ma.,i.....carāpesi

--------------------------------------------------------------------------------------------- page240.

Mahājano pokkharaṇītīraṃ āgantvā nhātvā vatthāni parivattetvā nānāgandhehi vilitto pilandhanavicittamālo dānaggaṃ gantvā anekappakāresu yāgubhattakhajjakesu aṭṭhavidhapānesu ca yo yaṃ icchati, so taṃ khāditvā ca pivitvā ca nānāvaṇṇāni khomasukhumāni vatthāni nivāsetvā sampattiṃ anubhavitvā yesaṃ tādisāni atthi, te ohāya gacchanti. Yesaṃ pana natthi, te gahetvā gacchanti. Hatthiassayānādīsupi nisīditvā thokaṃ vicaritvā anatthikā ohāya, atthikā gahetvā gacchanti. Varasayanesupi nipajjitvā sampattiṃ anubhavitvā anatthikā ohāya, atthikā gahetvā gacchanti. Itthīhipi saddhiṃ sampattiṃ anubhavitvā anatthikā ohāya, atthikā gahetvāva gacchanti. Sattavidharatanapasādhanāni ca pasādhetvāpi sampattiṃ anubhavitvā anatthikā ohāya, atthikā gahetvāva gacchanti. Taṃpi dānaṃ uṭṭhāya samuṭṭhāya dīyateva. Jambūdīpavāsikānaṃ aññaṃ kammaṃ natthi, rañño dānaṃ paribhuñjantāva vicaranti. [255] Atha brāhmaṇagahapatikā cintesuṃ "ayaṃ rājā evarūpaṃ dānaṃ dentopi 1- `mayhaṃ taṇḍulādīni vā khīrādīni vā dethā'ti na kiñci āharāpeti, na no pana amhākaṃ `rājā na 2- āharāpetī'ti tuṇhīmāsituṃ paṭirūpan"ti. Te bahuṃ sāpateyyaṃ saṃharitvā rañño upanāmesuṃ. Tasmā "athakho ānanda brāhmaṇagahapatikā"ti ādimāha. Evaṃ samacintesunti kasmā evaṃ samacintesuṃ. 3- Kassaci gharato appaṃ ābhataṃ, kassaci bahu. Tasmiṃ paṭisaṃhariyamāne "kiṃ taveva gharato sundaraṃ ābhataṃ, na mayhaṃ gharato, kiṃ taveva gharato bahu na mayhan"ti evaṃ kalahasaddopi uppajjeyya, so mā uppajjitthāti evaṃ samacintesuṃ. [256] Ehi tvaṃ sammāti ehi tvaṃ vayasa. 4- Dhammaṃ nāma pāsādanti pāsādassa nāmaṃ āropetvāva āṇāpesi. 5- Vissakammo pana kīvamahanto 6- deva pāsādo hotūti paṭipucchitvā dīghato yojanaṃ vitathārato aḍḍhayojanaṃ sabbaratanamayova hotūti vuttepi evaṃ hotu bhaddaṃ taveva 7- vacananti tassa paṭissuṇitvā, atha 8- @Footnote: 1 cha.Ma. dadanto 2 cha.Ma.,i. na saddo na dissati 3 cha.Ma.,i. cintesuṃ @4 cha.Ma.,i. vayassa 5 Ma. āmāpesi 6 Ma. kiṃvamahanto @7 cha.Ma.,i. tava 8 cha.Ma.,i. atha saddo na dissati

--------------------------------------------------------------------------------------------- page241.

Dhammarājānaṃ sampaṭicchāpetvā māpesi. Tattha evaṃ bhaddaṃ tavāti kho ānandāti evaṃ bhaddaṃ tava iti kho ānanda. Paṭissuṇitvāti sampaṭicchitvā, vatvāti attho. Tuṇhībhāvenāti samaṇadhammapaṭipattikaraṇokāso me bhavissatīti icchanto tuṇhībhāvena adhivāsesi. Sāramayoti candanasāramayo. [257] Dvīhi vedikāhīti ettha ekā vedikā panassa uṇhīsamatthake ahosi, ekā heṭṭhā paricchedamatthake. [258] Duddikkho ahositi duddikkho, pabhāsampattiyā duddasoti attho. Musatīti harati phandāpeti niccalabhāvena patiṭṭhātuṃ na deti. Upaviddheti 1- ubbiddhe, meghavigamena dūrībhūteti attho. Deveti ākāse. [259] Māpesi khoti ahaṃ imasmiṃ ṭhāne pokkharaṇiṃ māpemi, tumhākaṃ gharāni bhindathāti na evaṃ kāretvā māpesi. Cittuppādavaseneva panassa bhūmiṃ bhinditvā tathārūpā pokkharaṇī ahosi. Te sabbakāmehīti sabbehi icchiticchitavatthūhi, samaṇe samaṇaparikkhārehi, brāhmaṇe brāhmaṇaparikkhārehi santappesīti. Paṭhamabhāṇavāravaṇṇanā niṭṭhitā. -------------- Jhānasampattivaṇṇanā [260] Mahiddhikoti cittuppādavaseneva caturāsītipokkharaṇīsahassānaṃ nipphattisaṅkhātāya mahatiyā iddhiyā samannāgato. Mahānubhāvoti tesaṃyeva anubhavitabbānaṃ mahantatāya mahatānubhāvena 2- samannāgato. Seyyathīdanti nipāto, tassa "katamesaṃ tiṇṇan"ti attho. Dānassāti sampattipariccāgassa. Damassāti āḷavakasutte 3- paññā damoti āgatā. Idha attānaṃ damentena kataṃ uposathakammaṃ. Saññamassāti sīlassa. @Footnote: 1 cha.Ma., i. viddheti 2 cha.Ma., i. mahānubhāvena 3 saṃ.sa. 15/246/257 āḷavakasutta,- @khu.su. 25/183/368 āḷavakasutta

--------------------------------------------------------------------------------------------- page242.

Bodhisattapubbayogavaṇṇanā idha ṭhatvā panassa pubbayogo veditabbo:- rājā kira pubbe gahapatikule nibbatti. Tena ca samayena dharamānakakassapabuddhassa sāsane eko thero araññavāsaṃ vasati, bodhisatto attano kammena araññaṃ paviṭṭho theraṃ disvā upasaṅkamitvā vanditvā therassa nisajjanaṭṭhānacaṅkamanaṭṭhānādīni oloketvā pucchi "idheva bhante ayyo vasatī"ti. Āma upāsakāti sutvā "idheva ayyassa paṇṇasālaṃ kātuṃ vaṭṭatī"ti cintetvā attano kammaṃ pahāya dabbasambhāraṃ koṭṭetvā paṇṇasālaṃ katvā chādetvā bhittiyo mattikāya limpitvā dvāraṃ yojetvā kaṭṭhattharaṃ 1- katvā "karissati nu kho paribhogaṃ, na karissatī"ti ekamantaṃ nisīdi. Thero antogāmato āgantvā paṇṇasālaṃ pavisitvā kaṭṭhatthare nisīdi. Upāsakopi āgantvā vanditvā samīpe nisinno "phāsukā bhante paṇṇasālā"ti pucchi. Phāsukā bhaddamukha pabbajitasāruppāti. Vasissatha bhante idhāti. Āma upāsakāti. So adhivāsanākārena vasissatīti ñatvā nibaddhaṃ mayhaṃ gharadvāraṃ āgantabbanti paṭijānāpetvā "ekaṃ me bhante varaṃ dethā"ti āha. Atikkantavarā upāsaka pabbajitāti. Bhante yañca kappati, yañca anavajjanti. Vadehi upāsakāti. Bhante nibaddhavasanaṭṭhāne nāma manussā maṅgale vā amaṅgale vā āgamanaṃ icchanti, anāgacchantassa kujjhanti. Tasmā aññaṃ nimantitaṭṭhānaṃ gantvāpi mayhaṃ gharaṃ pavisitvāva bhattakiccaṃ niṭṭhapetabbanti. 2- Thero adhivāsesi. So pana sālāya 3- kaṭasārakaṃ 3- pattharitvā mañcapīṭhaṃ paññapesi, apassenaṃ nikkhipi, pādakaṭhalikaṃ ṭhapesi, pokkharaṇiṃ khaṇi, caṅkamaṃ katvā vālikaṃ okiri, mige āgantvā bhittiṃ ghaṃsitvā mattikaṃ pātente disvā kaṇṭakavatiṃ parikkhipi. Pokkharaṇiṃ otaritvā udakaṃ ālulikaṃ karonte disvā anto pāsāṇehi @Footnote: 1 cha.Ma., i. kaṭṭhattharaṇaṃ. evamuparipi 2 cha.Ma., i. niṭṭhāpetabbanti @3-3 cha.Ma., i. paṇṇasālāya kaṭasāṭakaṃ

--------------------------------------------------------------------------------------------- page243.

Cinitvā bahi kaṇṭakavatiṃ parikkhipitvā antovatipariyante tālapantiyo ropesi, 1- mahācaṅkame sammaṭṭhaṭṭhānaṃ ālulente disvā caṅkamaṃpi vatiyā parikkhipitvā antovatipariyante tālapantiyo 2- ropesi. Evaṃ āvāsaṃ niṭṭhapetvā therassa ticīvaraṃ piṇḍapātaṃ osadhaṃ paribhogabhājanaṃ ārakaṇḍakaṃ pipphalikaṃ nakhacchedanaṃ sūciṃ kattarayaṭṭhiṃ upāhanaṃ udakatumbaṃ chattaṃ dīpakapallakaṃ malaharaṇiṃ pattaṃ thālakaṃ parissāvanaṃ dhammakarakaṃ yaṃ vā panaññaṃpi pabbajitānaṃ paribhogajātaṃ sabbaṃ adāsi. Therassa bodhisattena adinnaparikkhāro nāma na hoti. 3- So sīlāni rakkhanto uposathaṃ karonto yāvajīvaṃ theraṃ upaṭṭhahi. Thero tattheva vasanto arahattaṃ patvā parinibbāyi. Bodhisattopi yāvatāyukaṃ puññaṃ katvā devaloke nibbattitvā tato cuto manussalokaṃ āgacchanto kusāvatiyā rājadhāniyā nibbattitvā mahāsudassano rājā ahosi. Evaṃ nātimahantaṃpi puññaṃ 4- te sāsane kataṃ 4- mahāvipākaṃ hotīti kattabbaṃ taṃ vibhāvinā. Mahāviyūhanti rajatamayaṃ mahākūṭāgāraṃ. Tattha vasitukāmo hutvā agamāsi, ettāvatā kāmavitakkāti kāmavitakka tayā ettāvatā nivattitabbaṃ, ito paraṃ tuyhaṃ abhūmi, idaṃ jhānāgāraṃ nāma, nayidaṃ tayā saddhiṃ vasanaṭṭhānanti evaṃ tayo vitakke kūṭāgāradvāreyeva vikkhambhesi. 5- [261] Paṭhamaṃ jhānanti ādīsu visuṃ kasiṇaparikammakiccaṃ nāma natthi. Nīlakasiṇena atthe sati nīlamaṇi, 6- pītakasiṇena atthe sati suvaṇṇaṃ, lohitakasiṇena atthe sati rattamaṇi, 7- odātakasiṇena atthe sati rajatanti olokitolokitaṭṭhāne kasiṇameva paññāyati. [262] Mettāsahagatenāti ādīsu yaṃ vattabbaṃpi, taṃ sabbaṃpi visuddhimagge vuttameva. Iti pāliyaṃ cattāri jhānāni, cattāri appamaññāneva @Footnote: 1 cha.Ma.,i. ropeti 2 cha.Ma.,i. tālapantiṃ 3 cha.Ma.,i. nāhosi 4-4 cha.Ma.,i. @puññaṃ āyatane kataṃ 5 cha.Ma.,i. nivattesi 6 cha.Ma.,i. nīlamaṇiṃ 7 cha.Ma.,i. rattamaṇiṃ

--------------------------------------------------------------------------------------------- page244.

Vuttāni. Mahāpuriso pana sabbāpi aṭṭha samāpattiyo pañca abhiññā 1- nibbattetvā anulomapaṭilomādivasena cuddasahākārehi samāpattiyo pavisanto madhupaṭalaṃ paviṭṭhabhamaro madhurasena viya samāpattisukheneva yāpeti. Caturāsītinagarasahassādivaṇṇanā [263] Kusāvatīrājadhānīpamukhānīti kusāvatīrājadhānī tesaṃ nagarānaṃ pamukhā sabbaseṭṭhāti attho. Bhattābhihāroti abhiharitabbabhattaṃ. [264] Vassasatassa vassasatassāti kasmā evaṃ cintesi. Tesaṃ saddena ukkaṇṭhitvā, "paṭhamassa jhānassa saddo kaṇṭako"ti 2- hi vuttaṃ. Tasmā saddena ukkaṇṭhito mahāpuriso. Atha kasmā mā āgacchantūti na vadati. Idāni rājā na passatīti nibaddhavattaṃ na labhissanti, taṃ tesaṃ mā upachijjatūti 3- na vadati. Subhaddādevīupasaṅkamanavaṇṇanā [265] Etadahosīti kadā etaṃ ahosi. Rañño kālakiriyādivase. Tadā kira devatā cintesuṃ "rājā anāthakālakiriyaṃ mā karotu, orodhehi dhītarāhi 4- puttehi parivāritova karotū"ti. Atha deviṃ āvaṭṭetvā tassā evaṃ cittaṃ uppādesuṃ. Pītāni vatthānīti tāni kira pakatiyā rañño manāpāni, tasmā pītāni pārupathāti āha. Ettheva devi tiṭṭhāti devi imaṃ jhānāgāraṃ nāma tumhehi saddhiṃ vasanaṭṭhānaṃ na hoti, jhānarativindanaṭṭhānaṃ nāma, 5- mā idha pāvisīti. [266] Etadahosīti loke sattā nāma maraṇāsannakāle ativiya virocanti, tenassā rañño vippasannindriyabhāvaṃ disvā evaṃ ahosi, tato mā rañño kālakiriyā ahosīti tassa kālakiriyaṃ anicchamānā sampattiguṇamassa 6- kathayitvā tiṭṭhamānākāraṃ karissāmīti cintayitvā imāni te devāti ādimāha. @Footnote: 1 cha.Ma.,i. abhiññāyo ca 2 aṅ dasaka. 24/72/108 kaṇṭakasutta 3 cha.Ma.,i. @ uppajjitthāti 4 cha.Ma.,i. bahūhi dhītūhi 5 cha.Ma.,i. mama 6 cha.Ma. sampati...

--------------------------------------------------------------------------------------------- page245.

Tattha chandaṃ janehīti pemaṃ uppādehi, pītiṃ 1- karohi. Jīvite apekkhanti jīvite sāpekkhaṃ, ālayaṃ, taṇhaṃ karohīti attho. [267] Evaṃ kho maṃ tvaṃ devīti "mayaṃ kho deva 2- itthiyo nāma pabbajitānaṃ upacārakathaṃ na jānāma, kathaṃ vadāma mahārājā"ti rājānaṃ "pabbajito ayan"ti maññamānāya deviyā vutte "evaṃ kho maṃ tvaṃ devi samudācarā"ti 3- āha, garahitāti buddhehi paccekabuddhehi sāvakehi aññehi ca pabbajitehi 4- bahussutehi garahitā. Kiṃkāraṇā? sāpekkhakālakiriyā hi attanoyeva gehe yakkhakukkuraajagoṇamahisamūsikakukkuṭasakuṇādibhāvena 5- nibbattanakāraṇaṃ ahosi. 6- [268] Atha kho ānandā subhaddā devī assūni pamajjitvāti devī ekamantaṃ gantvā roditvā kanditvā assūni puñjitvā etadavoca. Brahmalokūpagamavaṇṇanā [269] Gahapatissa vāti kasmā āha. Tesaṃ kira soṇaseṭṭhiputtādīnaṃ viya mahatī sampatti hoti, soṇassa kira seṭṭhiputtassa ekā bhattapāti dvesatasahassasāni agghati. Iti tesaṃ tādisaṃ bhattaṃ bhuttānaṃ muhuttaṃ bhattasammado bhattamucchā bhattakilamatho hoti. [271] Yaṃ tena samayena ajjhāvasāmīti yattha vasāmi, taṃ ekaṃyeva nagaraṃ hoti, avasesesu puttadhītādayo ceva dāsamanussā ca vasiṃsu. Pāsādakūṭāgāresupi eseva nayo. Pallaṅkādīsupi ekaṃyeva pallaṅkaṃ paribhuñjati, sesā puttādīnaṃ paribhogā honti. Itthīsupi ekāva paccupaṭṭhāti, sesā parivāramattā honti. Paridahāmīti ekameva dussayugaṃ nivāsemi, sesāni parivāretvā vicarantānaṃ asītisahassādhikānaṃ soḷasannaṃ purisasatasahassānaṃ honti. Bhuñjāmīti patthappamāṇena 7- nāḷikodanamattaṃ bhuñajāmi, sesaṃ parivāretvā vicarantānaṃ cattālīsasahassādhikānaṃ @Footnote: 1 cha.Ma.,i. ratiṃ 2 cha.Ma.,i. devi 3 cha.Ma. samudācarāhīti ādimāha. @4 cha.Ma.,i. paṇḍitehi 5 cha.Ma.,i....ūkāmaṅgulādibhāvena @6 cha.Ma.,i. hoti 7 cha.Ma.,i. paramappamāṇena

--------------------------------------------------------------------------------------------- page246.

Aṭṭhannaṃ purisasatasahassānaṃ hotīti dasseti. Ekathālipāko hi dasannaṃ janānaṃ pahoti. Etāni kira 1- caturāsīti nagarasahassāni ceva pāsādasahassāni ca kūṭāgārasahassāni ca ekissāyeva paṇṇasālāya nissandena nibbattāni. Caturāsīti pallaṅkasahassāni nipajjanatthāya dinnamañcakassa nissandena nibbattāni. Caturāsī hatthisahassāni assasahassāni rathasahassāni nisīdanatthāya dinnapīṭhssa nissandena nibbattāni. Caturāsīti maṇisahassāni ekadīpanissandena nibbattāni. Caturāsīti pokkharaṇīsahassāni ekapokkharaṇīnissandena nibbattāni. Caturāsīti itthīsahassāni puttasahassāni gahapatisahassāni paribhogabhājanapattathālaka dhammakaraka- parissāvanaārakaṇḍaka pipphalika nakhaccheda sūcikuñcika kaṇṇamalaharaṇī pādakaṭhalika upāhanachatta kattarayaṭṭhidānassa nissandena nibbattāni. Caturāsīti dhenusahassāni gorasadānanissandena nibbattāni. Caturāsīti vatthakoṭisahassāni nivāsanapārupanadānassa nissandena nibbattāni. Caturāsīti thālipākasahassāni bhojanadānassa nissandena nibbattānīti veditabbāni. [272] Evaṃ bhagavā mahāsudassanassa sampattiṃ ādito paṭṭhāya vitthārena kathetvā sabbantaṃ kumārakānaṃ 2- paṃsvāgārakīḷanaṃ viya dassento parinibbānamañcake nipannova passānandāti ādimāha. Tattha vipariṇatāti pakatijahanena 3- nibbutapadīpo viya apaṇṇattikabhāvaṃ gatā. Evaṃ aniccā kho ānanda saṅkhārāti evaṃ hutvā abhāvaṭṭhena aniccā. Ettāvatā bhagavā yathā nāma puriso satahatthubbedhe campakarukkhe nisseṇiṃ bandhitvā abhirūhitvā campakarukkhapupphaṃ ādāya nisseṇiṃ muñcanto otareyya evameva nisseṇiṃ bandhanto viya anekavassakoṭisatasahassubbedhaṃ mahāsudassanassa sampattiṃ āruyha sampattimatthake ṭhitaṃ aniccalakkhaṇaṃ ādāya nisseṇiṃ muñcanto viya otiṇṇo. Teneva pubbe vasabharājā dīghabhāṇakatherānaṃ lohapāsādassa pācīnapasse ambalaṭṭhikāya imaṃ suttaṃ sajjhāyantānaṃ sutvā "kiṃ @Footnote: 1 cha.Ma. pana 2 cha.Ma., i. dārakānaṃ 3 cha.Ma., i. pakativijahanena

--------------------------------------------------------------------------------------------- page247.

Bho mayhaṃ ayyakena ettha vuttaṃ, attano khāditapītaṭṭhāne sampattimeva kathetī"ti cintento "evaṃ aniccā kho ānanda saṅkhārā"ti vuttakāle "imaṃ bho disvā pañcahi cakkhūhi cakkhumatā evaṃ vuttan"ti vāmahatthaṃ sammiñjitvā dakkhiṇahatthena apphoṭetvā "sādhu sādhū"ti tuṭṭhahadayo sādhukāraṃ adāsi. Evaṃ addhuvāti 1- evaṃ udakabubbuḷādayo 2- viya dhuvabhāvaṃ virahitā. Evaṃ anassāsikāti evaṃ supinake pītapānīyaṃ viya anulittacandanaṃ viya ca assāsavirahitā. Sarīraṃ nikkhipeyyāti sarīraṃ chaḍḍeyya. Idāni aññassa sarīrassa nikkhepo vā paṭijagganaṃ vā natthi kilesapahīnattā 3- ānanda tathāgatassāti vadati. Idañca pana vatvā puna theraṃ āmantesi, cakkavattino ānubhāvo nāma rañño pabbajitassa sattame divase antaradhāyati. Mahāsudassanassa pana kālakiriyato sattameva divase sattaratanapākārā sattaratanatālā caturāsīti pokkharaṇīsahassāni dhammapāsādo dhammapokkharaṇī cakkaratananti sabbametaṃ antaradhāyīti. Hatthiādīsu pana ayaṃ dhammatā khīṇāyukā saheva kālaṃ karonti. Āyusese sati hatthiratanaṃ uposathakulaṃ gacchati. Assaratanaṃ valāhakakulaṃ. Maṇiratanaṃ vipulapabbatameva 4- gacchati. Itthīratanassa ānubhāvo antaradhāyati. Gahapatiratanassa cakkhu pākatikameva hoti. Pariṇāyakaratanassa veyyattikaṃ 5- nassati. Idamavoca bhagavāti idaṃ pāliyaṃ āruḷhañca anāruḷhañca sabbaṃ bhagavā avoca. Sesaṃ uttānatthamevāti. Mahāsudassanasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 ka. adhuvāti 2 cha.Ma. udakapupphuḷādayo 3 ka. ayaṃ pāṭho na dissati @4 cha.Ma., i. vepullapabbatameva 5 cha.Ma., i. veyyattiyaṃ


             The Pali Atthakatha in Roman Book 5 page 225-247. http://84000.org/tipitaka/atthapali/rm_line.php?B=5&A=5807&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=5807&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=3916              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=4134              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=4134              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]