ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page1.

Khuddakanikāya apadānaṭṭhakathā (dutiyo bhāgo) ----------- namo tassa bhagavato arahato sammāsambuddhassa. Therāpadāna 2. Sīhāsaniyavagga 13. 1. Sīhāsanadāyakattherāpadānavaṇṇanā nibbute lokanāthamhītiādikaṃ āyasmato sīhāsanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni 1- puññāni upacinanto siddhatthassa bhagavato kāle vibhavasampanne saddhāsampanne ekasmiṃ kule nibbatto, dharamāne bhagavati devaloke vasitvā nibbute bhagavati uppannattā viññutaṃ patto bhagavato sārīrikacetiyaṃ disvā "aho me alābhā, bhagavato dharamāne kāle asampatto"ti cintetvā cetiye cittaṃ pasādetvā somanassajāto sabbaratanamayaṃ devatānimmitasadisaṃ dhammāsane sīhāsanaṃ kāretvā jīvamānakabuddhassa viya pūjesi. Tassupari gehampi dibbavimānamiva kāresi, pādaṭṭhapanapādapīṭhampi kāresi. Evaṃ yāvajīvaṃ dīpadhūpapupphagandhādīhi anekavidhaṃ pūjaṃ katvā tato cuto devaloke nibbatto chakāmasagge aparāparaṃ dibbasampattiṃ anubhavitvā manussesu cakkavattisampattiṃ anekakkhattuṃ anubhavitvā saṅkhyātikkantaṃ padesarajjasampattiñca @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page2.

Anubhavitvā kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ katvā etthantare devamanussesu saṃsaranto imasmiṃ buddhuppāde ekasmiṃ vibhavasampanne kule nibbattitvā viññutaṃ patto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto nacirasseva arahattaṃ pāpuṇi. [1] Evaṃ pattaarahattaphalo attano pubbakammaṃ saritvā somanassaṃ uppādetvā pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha lokassa nātho padhānoti lokanātho, lokattayasāmīti attho. Lokanāthe siddhatthamhi nibbuteti sambandho. Vitthārite 1- pāvacaneti pāvacane piṭakattaye vitthārite patthaṭe pākaṭeti attho. Bāhujaññamhi sāsaneti sikkhattayasaṅgahite buddhasāsane anekasatasahassakoṭikhīṇāsavasaṅkhātehi bahujanehi ñāte adhigateti attho. [2-3] Pasannacitto sumanoti tadā ahaṃ buddhassa dharamānakāle asampatto nibbute tasmiṃ devalokā cavitvā manussalokaṃ upapanno tassa bhagavato sārīrikadhātucetiyaṃ disvā pasannacitto saddhāsampayuttamano sundaramano "aho mamāgamanaṃ svāgamanan"ti sañjātapasādabahumāno "mayā nibbānādhigamāya ekaṃ puññaṃ kātuṃ vaṭṭatī"ti cintetvā bhagavato cetiyasamīpe bhagavantaṃ uddissa hiraññasuvaṇṇaratanādīhi alaṅkaritvāva sīhāsanaṃ akāsi. Tatra nisinnassa pādaṭṭhapanatthāya pādapīṭhañca kāresi. Sīhāsanassa atemanatthāya tassupari gharañca kāresi. Tena vuttaṃ "sīhāsanamakāsahaṃ .pe. Gharaṃ tattha akāsahan"ti. Tena cittappasādenāti dharamānassa viya bhagavato sīhāsanaṃ mayā kataṃ, tena cittappasādena. Tusitaṃ upapajjahanti tusitabhavane upapajjinti attho. @Footnote: 1. pāḷi. vitthārike.

--------------------------------------------------------------------------------------------- page3.

[4] Āyāmena catubbīsāti tatrupapannassa devabhūtassa sato mayhaṃ sukataṃ puññena nibbattitaṃ pātubhūtaṃ āyāmena uccato catubbīsayojanaṃ vitthārena tiriyato catuddasayojanaṃ tāvadeva nibbattikkhaṇeyeva āsi ahosīti attho. Sesaṃ suviññeyyameva. [9] Catunnavute 1- ito kappeti ito kappato catunavute kappe yaṃ kammaṃ akariṃ akāsiṃ, tadā tato paṭṭhāya puññabalena kañci duggatiṃ nābhijānāmi, na anubhūtapubbā kāci duggatīti attho. [10] Tesattatimhito 2- kappeti ito kappato tesattatikappe. Indanāmā tayo janāti indanāmakā tayo cakkavattirājāno ekasmiṃ kappe tīsu jātīsu indo nāma cakkavattī rājā ahosinti attho. Dve sattatimhito 3- kappeti ito dvesattatikappe. Sumananāmakā tayo janā tikkhattuṃ cakkavattirājāno ahesuṃ. [11] Samasattatīto kappeti ito kappato anūnādhike sattatime kappe varuṇanāmakā varuṇo cakkavattīti evaṃnāmakā tayo cakkavattirājāno cakkaratanasampannā catudīpamhi issarā ahesunti attho. Sesaṃ suviññeyyamevāti. Sīhāsanadāyakattherāpadānavaṇṇanā niṭṭhitā. 4- ----------------


             The Pali Atthakatha in Roman Book 50 page 1-3. http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=13              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1213              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1614              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1614              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]