ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                    15. 3. Nandattherāpadānavaṇṇanā
     padumuttarassa bhagavatotiādikaṃ āyasmato nandattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
padumuttarassa bhagavato kāle haṃsavatīnagare ekasmiṃ kule nibbattitvā viññutaṃ
patto bhagavato santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ indriyesu
guttadvārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayaṃ taṃ ṭhānantaraṃ patthento
@Footnote: 1 cha.Ma. uttānatthamevāti.
Bhagavato bhikkhusaṃghassa ca pūjāsakkārabahulaṃ mahādānaṃ pavattetvā "ahaṃ bhante
anāgate tumhādisassa buddhassa evarūpo sāvako bhaveyyan"ti paṇidhānaṃ
akāsi.
     So tato paṭṭhāya devamanussesu saṃsaranto atthadassissa bhagavato kāle
dhammatāya 1- nāma nadiyā mahanto kacchapo hutvā nibbatto ekadivasaṃ
satthāraṃ nadiṃ tarituṃ tīre ṭhitaṃ disvā sayaṃ bhagavantaṃ tāretukāmo satthu pādamūle
nipajji. Satthā tassa ajjhāsayaṃ ñatvā piṭṭhiṃ abhiruhi. So haṭṭhatuṭṭho vegena
sotaṃ chindanto sīghataraṃ paratīraṃ pāpesi. Bhagavā tassa anumodanaṃ vadanto
bhāviniṃ sampattiṃ kathetvā pakkāmi.
     So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde
kapilavatthusmiṃ suddhodanamahārājassa aggamahesiyā mahāpajāpatigotamiyā kucchimhi
nibbatto, tassa nāmaggahaṇadivase ñātisaṅghaṃ nandayanto jātoti "nando"tveva
nāmaṃ akaṃsu. Tassa vayappattakāle bhagavā pavattitavaradhammacakko lokānuggahaṃ
karonto anukkamena kapilavatthuṃ gantvā ñātisamāgame pokkharavassaṃ aṭṭhuppattiṃ
katvā vessantarajātakaṃ 2- kathetvā dutiyadivase piṇḍāya paviṭṭho "uttiṭṭhe
nappamajjeyyā"ti 3- gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ gantvā
"dhammañcare sucaritan"ti 4- gāthāya mahāpajāpatiṃ sotāpattiphale rājānaṃ
sakadāgāmiphale patiṭṭhāpetvā tatiyadivase nandakumārassa abhisekagehapavesanaāvāha-
maṅgalesu vattamānesu piṇḍāya pāvisi. Satthā nandakumārassa hatthe pattaṃ
datvā maṅgalaṃ vatvā tassa hatthato pattaṃ aggahetvāva vihāraṃ gato, taṃ
pattahatthaṃ vihāraṃ āgataṃ anicchamānaṃyeva pabbājetvā tathāpabbājitattāyeva
@Footnote: 1 vinatāya, thera.A. 1/426       2 khu.jā 28/1655-2440/308-385.
@3 khu.dha. 25/168/47.                 4 khu.dha. 25/169/47.
Anabhiratiyā pīḷitaṃ ñatvā upāyena tassa taṃ anabhiratiṃ vinodesi. So yoniso
paṭisaṅkhāya vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Thero puna
divase bhagavantaṃ upasaṅkamitvā evamāha "yaṃ me bhante bhagavā pāṭibhogo
pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ bhante bhagavantaṃ
etasmā paṭissavā"ti. Bhagavāpi "yadeva te nanda anupādāya āsavehi cittaṃ
vimuttaṃ, tadāhaṃ mutto etasmā paṭissavā"ti āha. Athassa bhagavā savisesaṃ
indriyesu guttadvārataṃ ñatvā taṃ guṇaṃ vibhāvento "etadaggaṃ bhikkhave mama
sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando"ti 1- indriyesu
guttadvārabhāvena naṃ etadagge ṭhapesi. Thero hi "indriyāsaṃvaraṃ nissāya imaṃ
vippakāraṃ patto, tamahaṃ suṭṭhu niggaṇhissāmī"ti ussāhajāto balavahirottappo
tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramiṃ agamāsi.
     [27] Evaṃ so etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā
somanassappatto pubbacaritāpadānaṃ 2- pakāsento padumuttarassa bhagavatotiādimāha.
Vatthaṃ khomaṃ mayā dinnanti khomaraṭṭhe jātaṃ vatthaṃ bhagavati cittappasādena
gāravabahumānena mayā paramasukhumaṃ khomavatthaṃ dinnanti attho. Sayambhussāti
sayameva bhūtassa jātassa ariyāya jātiyā nibbattassa. Mahesinoti mahante
sīlasamādhipaññāvimuttivimuttiñāṇadassanakkhandhe esi gavesīti mahesi, tassa
mahesino sayambhussa cīvaratthāya khomavatthaṃ mayā dinnanti sambandho.
     [28] Tamme buddho viyākāsīti ettha tanti sāmyatthe upayogavacanaṃ,
tassa vatthadāyakassa me dānaphalaṃ visesena akāsi kathesi buddhoti attho.
Jalajuttamanāmakoti padumuttaranāmako. "jalaruttamanāyako"tipi pāṭho. Tassa
@Footnote: 1 aṅ. ekaka. 20/230/25.      2 ka. buddhacaritāpadānaṃ.
Jalamānānaṃ devabrahmānaṃ uttamanāyako padhānoti attho. Iminā vatthadānenāti
iminā vatthadānassa nissandena tavaṃ anāgate hemavaṇṇo suvaṇṇavaṇṇo
bhavissasi.
     [29] Dve sampattiṃ anubhotvāti dibbamanussasaṅkhātā dve sampattiyo
anubhavitvā. Kusalamūlehi coditoti kusalāvayavehi kusalakoṭṭhāsehi codito pesito,
"tvaṃ iminā puññena satthu kulaṃ pasavāhī"ti 1- pesito viyāti attho.
"gotamassa bhagavato kaniṭṭho  tvaṃ bhavissasī"ti byākāsīti sambandho.
     [30] Rāgaratto sukhasīloti kilesakāmehi ratto allīno kāyasukhacitta-
sukhānubhavanasabhāvo. Kāmesu gedhamāyutoti vatthukāmesu gedhasaṅkhātāya taṇhāya
āyuto yojitoti attho. Buddhena codito santo, tadā 2- tvanti yasmā
kāmesu gedhito, tadā 3- tasmā tvaṃ attano bhātukena gotamabuddhena codito
pabbajjāya uyyojito tassa santike pabbajissasīti sambandho.
     [31] Pabbajitvāna tvaṃ tatthāti tasmiṃ gotamassa bhagavato sāsane tvaṃ
pabbajitvā kusalamūlena mūlabhūtena puññasambhārena codito bhāvanāyaṃ niyojito
sabbāsave sakalāsave pariññāya jānitvā pajahitvā anāmayo niddukkho
nibbāyissasi adassanaṃ pāpessasi, apaṇṇattikabhāvaṃ gamissasīti attho.
     [32] Satakappasahassamhīti ito kappato pubbe satakappādhike sahassame
kappamhi ceḷanāmakā cattāro cakkavattirājāno ahesunti attho. Saṭṭhi
kappasahassānīti kappasahassāni saṭṭhi ca atikkamitvā heṭṭhā ekasmiṃ kappe
cattāro janā upaceḷā nāma cakkavattirājāno catūsu jātīsu ahesunti
attho.
@Footnote: 1 Ma.,i. pabhavāhīti.      2 pāḷi. tato.      3 Sī.,i. tato.
     [33] Pañcakappasahassamhīti pañcakappādhike sahassame kappamhi ceḷā
nāma cattāro janā cakkavattirājāno sattahi ratanehi sampannā samaṅgībhūtā
jambudīpaamaragoyāna 1- uttarakurupubbavidehadīpasaṅkhāte catudīpamhi issarā padhānā
visuṃ ahesunti attho. Sesaṃ vuttanayamevāti.
                    Nandattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 5-9. http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=102              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=102              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=15              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1265              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1677              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1677              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]