ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   16. 4. Cūḷapanthakattherāpadānavaṇṇanā
     padumuttaro nāma jinotiādikaṃ āyasmato cūḷapanthakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭupanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle yadettha aṭṭhuppattivasena vattabbaṃ,
taṃ aṭṭhakanipāte mahāpanthakavatthusmiṃ 2- vuttameva. Ayaṃ pana viseso:-
mahāpanthakatthero arahattaṃ patvā phalasamāpattisukhena vītināmento cintesi
"kathaṃ nu kho sakkā cūḷapanthakampi imasmiṃ sukhe patiṭṭhāpetun"ti. So attano
ayyakaṃ dhanaseṭṭhiṃ upasaṅkamitvā āha "sace  mahāseṭṭhi anujānātha, ahaṃ
cūḷapanthakaṃ pabbājeyyan"ti. Pabbājetha bhanteti. Thero taṃ pabbājesi. So
dasasu sīlesu patiṭṭhito bhātu santike:-
                "padumaṃ yathā kokanadaṃ sugandhaṃ
                pāto siyā phullamavītagandhaṃ
                aṅgīrasaṃ passa virocamānaṃ
                tapantamādiccamivantalikkhe"ti 3-
@Footnote: 1 cha.Ma....aparagoyāna...          2. khu.thera. 26/510/345.
@1 saṃ.sa. 15/123/97, aṅ. pañcaka. 22/195/266 (syā).

--------------------------------------------------------------------------------------------- page10.

Gāthaṃ uggaṇhanto catūhi māsehi uggahetuṃ nāsakkhi, gahitampi hadaye na tiṭṭhati. Atha naṃ mahāpanthako "cūḷapanthaka tvaṃ imasmiṃ sāsane abhabbo, catūhi māsehi ekaṃ gāthampi gahetuṃ na sakkosi, pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ pāpessasi, nikkhama ito"ti so therena paṇāmito dvārakoṭṭhakasamīpe rodamāno aṭṭhāsi. Tena ca samayena satthā jīvakambavane viharati. Atha jīvako purisaṃ pesesi "gaccha pañcahi bhikkhusatehi saddhiṃ satthāraṃ nimantehī"ti. Tena ca samayena āyasmā mahāpanthako bhattuddesako hoti. So "pañcannaṃ bhikkhusatānaṃ bhikkhaṃ paṭicchathā"ti vutto "cūḷapanthakaṃ ṭhapetvā sesānaṃ paṭicchāmī"ti āha. Taṃ sutvā cūḷapanthako bhiyyoso mattāya domanassappatto ahosi. Satthā tassa cittakkhedaṃ ñatvā "cūḷapanthako mayā katena upāyena bujjhissatī"ti tassa avidūraṭṭhāne attānaṃ dassetvā "kiṃ panthaka rodasī"ti pucchi. "bhātā maṃ bhante paṇāmetī"ti āha. "panthaka mā cintayi, mama sāsane tuyhaṃ pabbajjā, ehi imaṃ gahetvā `rajoharaṇaṃ, rajoharaṇan'ti manasi karohī"ti iddhiyā 1- suddhaṃ coḷakkhaṇḍaṃ abhisaṅkharitvā adāsi. So satthārā dinnaṃ coḷakkhaṇḍaṃ "rajoharaṇaṃ, rajoharaṇan"ti hatthena parimajjanto nisīdi. Tassa taṃ parimajjantassa kiliṭṭhadhātukaṃ jātaṃ, puna parimajjantassa ukkhaliparipuñchanasadisaṃ jātaṃ. So ñāṇaparipākattā evaṃ cintesi "idaṃ coḷakkhaṇḍaṃ pakatiyā parisuddhaṃ, imaṃ upādinnakasarīraṃ nissāya kiliṭṭhaṃ aññathā jātaṃ, tasmā aniccaṃ yathāpetaṃ, evaṃ cittampī"ti khayavayaṃ paṭṭhapetvā tasmiṃyeva nimitte jhānāni nibbattetvā jhānapādakaṃ katvā vipassanaṃ paṭṭhapetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattapattassevassa tepiṭakaṃ pañcābhiññā ca āgamiṃsu. @Footnote: 1 Ma. iddhimayaṃ.

--------------------------------------------------------------------------------------------- page11.

Satthā ekūnehi pañcabhikkhusatehi saddhiṃ gantvā jīvakassa nivesane paññatte āsane nisīdi. Cūḷapanthako pana attano bhikkhāya appaṭicchitattā eva na gato. Jīvako yāguṃ dātuṃ ārabhi. Satthā hatthena pattaṃ pidahi. "kasmā bhante na gaṇhathā"ti vutte vihāre eko bhikkhu atthi jīvakāti. So purisaṃ pesesi "gaccha bhaṇe vihāre nisinnaṃ ayyaṃ gahetvā ehī"ti. Cūḷapanthakattheropi rūpena kiriyāya ca ekampi ekena asadisaṃ bhikkhusahassaṃ nimminitvā nisīdi. So puriso vihāre bhikkhūnaṃ bahubhāvaṃ disvā gantvā jīvakassa kathesi "imasmā bhikkhusaṃghā vihāre bhikkhusaṃgho bahutaro, pakkositabbaṃ ayyaṃ na jānāmī"ti. Jīvako satthāraṃ pucchi "ko nāmo bhante vihāre nisinno bhikkhū"ti. Cūḷapanthako nāma jīvakāti. Gaccha bhaṇe "cūḷapanthako nāma kataro"ti pucchitvā taṃ ānehīti. So vihāraṃ gantvā "cūḷapanthako nāma kataro bhante"ti pucchi. "ahaṃ cūḷapanthako, ahaṃ cūḷapanthako"ti ekappahārena bhikkhusahassampi kathesi. So punāgantvā taṃ pavattiṃ jīvakassa ārocesi jīvako paṭividdhasaccattā "iddhimā maññe ayyo"ti nayato ñatvā "gaccha bhaṇe paṭhamaṃ kathentaṃ ayyameva `tumhe satthā pakkosatī'ti vatvā cīvarakaṇṇe gaṇhāhī"ti āha. So vihāraṃ gantvā tathā akāsi. Tāvadeva nimmitabhikkhū antaradhāyiṃsu. So theraṃ gahetvā agamāsi. Satthā tasmiṃ khaṇe yāguñca khajjakādibhedañca paṭiggaṇhi. Katabhattakicco bhagavā āyasmantaṃ cūḷapanthakaṃ āṇāpesi "anumodanaṃ karohī"ti. So pabhinna- paṭisambhido sineruṃ gahetvā mahāsamuddaṃ manthento viya tepiṭakaṃ buddhavacanaṃ saṅkhobhento satthu ajjhāsayaṃ gaṇhanto anumodanaṃ akāsi. Dasabale bhattakiccaṃ katvā vihāraṃ gate dhammasabhāyaṃ kathā udapādi `aho buddhānaṃ ānubhāvo, yatra hi nāma cattāro māse ekagāthaṃ gahetuṃ asakkontampi lahukena khaṇeneva

--------------------------------------------------------------------------------------------- page12.

Evaṃ mahiddhikaṃ akaṃsū'ti, tathā hi jīvakassa nivesane nisinno bhagavā `evaṃ cūḷapanthakassa cittaṃ samāhitaṃ, vīthipaṭipannā vipassanā'ti ñatvā yathānisinnoyeva attānaṃ dassetvā `panthaka nevāyaṃ pilotikā kiliṭṭhā rajānukiṇṇā, ito pana aññopi ariyassa vinaye saṅkileso rajo'ti dassento:- `rāgo rajo na ca pana reṇu vuccati rāgassetaṃ adhivacanaṃ rajoti etaṃ rajaṃ vippajahitvā bhikkhavo viharanti te vigatarajassa sāsane. Doso rajo .pe. Vigatarajassa sāsane. Moho rajo .pe. Vigatarajassa sāsane'ti 1- imā tisso gāthāyo abhāsi. Gāthāpariyosāne cūḷapanthako saha paṭisambhidāhi arahattaṃ pāpuṇīti. Satthā tesaṃ bhikkhūnaṃ kathāsallāpaṃ sutvā āgantvā buddhāsane nisīditvā "kiṃ vadetha bhikkhave"ti pucchitvā "imaṃ nāma bhante"ti vutte "bhikkhave cūḷapanthakena idāni mayhaṃ ovāde ṭhatvā lokuttaradāyajjaṃ laddhaṃ, pubbe pana lokiyadāyajjaṃ laddhan"ti vatvā tehi yācito cūḷaseṭṭhijātakaṃ 2- kathesi. Aparabhāge naṃ satthā ariyagaṇaparivuto dhammāsane nisinno manomayaṃ kāyaṃ abhinimminantānaṃ bhikkhūnaṃ cetovivaṭṭakusalānañca aggaṭṭhāne ṭhapesi. [35] Evaṃ so pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā pītisomanassavasena pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinoti- ādimāha. Tattha purimapadadvayaṃ vuttatthameva gaṇamhā vūpakaṭṭho soti so padumuttaro nāma satthā gaṇamhā mahatā 3- bhikkhusamūhato vūpakaṭṭho visuṃ bhūto vivekaṃ @Footnote: 1 khu.mahā. 29/980/624 (syā), khu.cūḷa. 30/434/208 (syā). @2 khu.cūḷa. 27/4/2. 3 Sī.,i. mahā.

--------------------------------------------------------------------------------------------- page13.

Upagato. Tadā mama tāpasakāle himavante himālayapabbatasamīpe vasi vāsaṃ kappesi, catūhi iriyāpathehi vihāsīti attho. [36] Ahampi .pe. Tadāti yadā so bhagavā himavantaṃ upagantvā vasi, tadā ahampi himavantasamīpe kataassame ā samantato kāyacittapīḷāsaṅkhātā parissayā samanti etthāti assamoti laddhanāme araññāvāse vasāmīti sambandho. Acirāgataṃ mahāvīranti aciraṃ āgataṃ mahāvīriyavantaṃ lokanāyakaṃ padhānaṃ taṃ bhagavantaṃ upesinti sambandho, āgatakkhaṇeyeva upāgaminti attho. [37] Pupphacchattaṃ gahetvānāti evaṃ upagacchanto ca padumuppalapupphādīhi chāditaṃ pupphamayaṃ chattaṃ gahetvā narāsabhaṃ narānaṃ seṭṭhaṃ bhagavantaṃ chādento upagañchiṃ 1- samīpaṃ gatosmīti attho. Samādhiṃ samāpajjantanti rūpāvacarasamādhijjhānaṃ samāpajjantaṃ appetvā nisinnassa antarāyaṃ ahaṃ akāsinti sambandho. [38] Ubho hatthehi paggayhāti taṃ susajjitaṃ pupphacchattaṃ dvīhi hatthehi ukkhipitvā ahaṃ bhagavato adāsinti sambandho. Paṭiggahesīti taṃ mayā dinnaṃ pupphacchattaṃ padumuttaro bhagavā sampaṭicchi, sādaraṃ 2- sādiyīti attho. [41] Satapattachattaṃ paggayhāti ekekasmiṃ padumapupphe satasatapattānaṃ vasena satapattehi padumapupphehi chāditaṃ pupphacchattaṃ pakārena ādarena gahetvā tāpaso mama adāsīti attho. Tamahaṃ kittayissāmīti taṃ tāpasaṃ ahaṃ kittayissāmi pākaṭaṃ karissāmīti attho. Mama bhāsato bhāsamānassa vacanaṃ suṇotha manasi karotha. [42] Pañcavīsatikappānīti iminā pupphacchattadānena pañcavīsativāre tāvatiṃsabhavane sakko hutvā devarajjaṃ karissatīti sambandho. Catuttiṃsatikkhattuñcāti catuttiṃsativāre manussaloke cakkavattī rājā bhavissati. @Footnote: 1 cha.Ma. upagacchiṃ. 2 Ma. chādanaṃ.

--------------------------------------------------------------------------------------------- page14.

[43] Yaṃ yaṃ yoninti manussayoniādīsu yaṃ yaṃ jātiṃ saṃsarati gacchati upapajjati. Tattha tattha yoniyaṃ abbhokāse suññaṭṭhāne patiṭṭhantaṃ nisinnaṃ ṭhitaṃ vā padumaṃ dhārayissati upari chādayissatīti attho. [45] Pakāsite pāvacaneti tena bhagavatā sakalapiṭakattaye pakāsite dīpite manussattaṃ manussajātiṃ labhissati upapajjissati. Manomayamhi kāyamhīti manena jhānacittena nibbattoti manomayo, yathā cittaṃ pavattati, tathā kāyaṃ pavatteti cittagatikaṃ karotīti attho. Tamhi manomaye kāyamhi so tāpaso cūḷapanthako nāma hutvā uttamo aggo bhavissatīti attho. Sesaṃ heṭṭhā vuttattā uttānattā ca suviññeyyameva. [52] Sariṃ kokanadaṃ ahanti ahaṃ bhagavato nimmitacoḷakaṃ parimajjanto kokanadaṃ padumaṃ sarinti attho. Tattha cittaṃ vimucci meti tasmiṃ kokanade padume cittaṃ adhimucci allīno, tato ahaṃ arahattaṃ pāpuṇinti sambandho. [53] Ahaṃ manomayesu cittagatikesu kāyesu sabbattha sabbesu pāramiṃ pariyosānaṃ gato pattoti sambandho. Sesaṃ vuttanayamevāti. Cūḷapanthakattherāpadānavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 50 page 9-14. http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=182&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=182&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=16              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1283              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1698              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1698              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]