ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 551/139. 9. Vanavacchattherāpadānavaṇṇanā
     navamāpadāne imamhi bhaddake kappetiādikaṃ āyasmato vanavacchattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto kassapassa bhagavato kāle kulagehe nibbatto viññutaṃ
patvā satthu dhammadesanaṃ sutvā saddhājāto pabbajitvā parisuddhaṃ brahmacariyaṃ
caritvā tato cuto devaloke nibbatto, tato cuto araññāyatane bhikkhūnaṃ

--------------------------------------------------------------------------------------------- page331.

Samīpe kapotayoniyaṃ nibbatto. Tesu mettacitto dhammaṃ sutvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ brāhmaṇakule nibbatti. Tassa mātukucchigatakāleyeva mātu dohaḷo udapādi vane vasituṃ vane vijāyituṃ. Tato icchānurūpavasena vane vasantiyā gabbhavuṭṭhānaṃ ahosi. Gabbhato nikkhantañca naṃ kāsāvakhaṇḍena paṭiggahesuṃ. Tadā bodhisattassa uppannakālo, rājā taṃ kumāraṃ āharāpetvā saheva posesi. Atha bodhisatto mahābhinikkhamanaṃ nikkhamitvā pabbajitvā chabbassāni dukkarakārikaṃ katvā buddhe jāte so mahākassapassa santikaṃ gantvā tassovāde pasanno tassa santikā buddhuppādabhāvaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā pabbajitvā nacirasseva chaḷabhiñño arahā ahosi. [251] So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento imamhi bhaddake kappetiādimāha. Tattha brahmabandhu mahāyasoti ettha brāhmaṇānaṃ bandhu ñātakoti brāhmaṇabandhūti vattabbe gāthābandhasukhatthaṃ "brahmabandhū"ti vuttanti veditabbaṃ. Lokattayabyāpakayasattā mahāyaso. 1- Sesaṃ sabbaṃ suviññeyyamevāti. Vanavacchattherāpadānavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 50 page 330-331. http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=7106&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=7106&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=3932              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=4942              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=4942              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]