ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter
Atthakatha Book 52 : PALI ROMAN Cariya.A. (paramatthadi.)

                        4. Bhisacariyavannana 1-
       [34] Punaparam yada homi        kasinam puravaruttame
            bhagini ca bhataro satta      nibbatta sotthiye 2- kuleti.
    #[34] Catutthe yada homi, kasinam puravaruttameti "kasi"ti bahuvacanavasena
laddhavoharassa ratthassa nagaravare baranasiyam yasmim kale jatasamvaddho hutva
vasamiti attho. Bhagini ca bhataro satta, nibbatta sotthiye kuleti upakancanadayo
cha ahancati bhataro satta sabbakanittha kancanadevi nama bhagini cati sabbe mayam
attha jana mantajjhenaniratataya sotthiye uditodite mahati brahmanakule tada
nibbatta jatati attho.
     [35] Bodhisatto hi tada baranasiyam asitikotivibhavassa brahmanamahasalassa
putto hutva nibbatti, tassa "kancanakumaro"ti namam karimsu. Athassa padasa
vicaranakale aparo putto vijayi, "upakancanakumaro"tissa namam karimsu. Tato
patthaya mahasattam "mahakancanakumaro"ti samudacaranti. Evam patipatiya satta
putta ahesum. Sabbakanittha pana eka dhita, tassa "kancanadevi"ti namam karimsu.
Mahasatto vayappatto takkasilam gantva sabbasippani uggahetva paccaganchi.
     Atha nam matapitaro gharavasena bandhitukama "attano samanajatikulato te
darikam anessama"ti vadimsu. So "amma tata na mayham gharavasena attho, mayhanhi
sabbo lokasannivaso aditto viya sappatibhayo, bandhanagaram viya palibuddhanam,
@Footnote: 1 Si. mahakancanacariya  2 cha.Ma. sottiye, evamuparipi

--------------------------------------------------------------------------------------------- page233.

Ukkarabhumi viya jiguccho hutva upatthati, na me cittam kamesu rajjati, anne vo putta atthi, te gharavasena nimantetha"ti vatva punappunam yacitopi sahayehi yacapitopi na icchi, atha nam sahaya "samma kim pana tvam patthayanto kame paribhunjitum na icchasi"ti pucchimsu. So tesam attano nekkhammajjhasayam arocesi. Tena vuttam:- #[35] "etesam pubbajo asim hirisukkamupagato bhavam disvana bhayato nekkhammabhirato aham. [36] Matapituhi pahita sahaya ekamanasa kamehi mam nimantenti kulavamsam dharehiti. [37] Yam tesam vacanam vuttam gihidhamme sukhavaham tam me ahosi kathinam tattaphalasamam viya. [38] Te mam tada ukkhipantam pucchimsu patthitam mama kim tvam patthayasi samma yadi kame na bhunjasi. [39] Tesaham evamavacam atthakamo hitesinam naham patthemi gihibhavam nekkhammabhirato aham. [40] Te mayham vacanam sutva pitu matu ca 1- savayum matapita evamahu sabbeva 2- pabbajama bho"ti. Tattha etesam pubbajo asinti etesam upakancanakadinam sattannam jetthabhatiko aham tada ahosim. Hirisukkamupagatoti sukkavipakatta santanassa visodhanato ca sukkam papajigucchanalakkhanam hirim bhusam agato, ativiya papam jigucchanto asinti attho. Bhavam disvana bhayato, nekkhammabhirato ahanti kamabhavadinam vasena sabbam bhavam pakkhanditum agacchantam candahatthim viya himsitum agacchantam ukkhittasikam vadhakam viya @Footnote: 1 pali. pitumatunca (sya) 2 pali. sabbepi (sya)

--------------------------------------------------------------------------------------------- page234.

Siham viya yakkham viya rakkhasam viya ghoravisam viya asivisam viya adittam angaram viya sappatibhayam bhayanakabhavato passitva tato muccanatthanca pabbajjabhirato pabbajitva "katham nu kho dhammacariyam sammapatipattim pureyyam, jhanasamapattiyo ca nibbatteyyan"ti pabbajjakusaladhammapathamajjhanadiabhirato tada aham asinti attho. #[36] Pahitati matapituhi pesita. Ekamanasati samanajjhasaya pubbe maya ekacchanda manapacarino matapituhi pahitatta pana mama patikkulam amanapam vadanta. Kamehi mam nimantentiti matapituhi va ekamanasa kamehi mam nimantenti. Kulavamsam kamehi mam nimantentiti matapituhi va ekamanasa kamehi mam nimantenti. Kulavamsam dharehiti gharavasam santhapento attano kulavamsam dharehi patitthapehiti kamehi mam nimantesunti attho. #[37] Yam tesam vacanam vuttanti tesam mama piyasahayanam yam vacanam vuttam. Gihidhamme sukhavahanti gihibhave sati gahatthabhave thitassa purisassa nayanugatatta ditthadhammikassa samparayikassa ca sukhassa avahanato sukhavaham. Tam me ahosi kathinanti tam tesam mayham sahayanam matapitunanca vacanam ekanteneva nekkhammabhiratatta amanapabhavena me kathinam pharusam divasam santattaphalasadisam ubhopi kanne jhapentam viya ahosi. #[38] Te mam tada ukkhipantanti te mayham sahaya matapituhi attano ca upanimantanavasena anekavaram upaniyamane kame uddhamuddham khipantam chaddentam patikkhipantam mam pucchimsu. Patthitam mamati ito visuddhataram kim nu kho imina patthitanti maya abhipatthitam mama tam patthanam pucchimsu "kim tvam patthayase samma, yadi kame na bhunjasi"ti. #[39] Atthakamoti attano atthakamo, papabhiruti attho. "attakamo"tipi pali. Hitesinanti mayham hitesinam piyasahayanam. Keci "atthakamahitesinan"ti pathanti, tam na sundaram. #[40] Pitu matu ca savayunti te mayham sahaya anivattaniyam mama pabbajja chandam viditva pabbajitukamatadipakam mayham vacanam pitu matu ca savesum.

--------------------------------------------------------------------------------------------- page235.

"yagghe ammatata janatha, ekanteneva mahakancanakumaro pabbajissati, na so sakka kenaci upayena kamesu upanetun"ti 1- avocum. Matapita evamahuti tada mayham matapitaro mama sahayehi vuttam mama vacanam sutva evamahamsu "sabbeva pabbajama bho"ti, yadi mahakancanakumarassa nekkhammam abhirucitam, yam tassa abhirucitam, tadamhakampi abhirucitameva, tasma sabbeva pabbajama bhoti. "bho"ti tesam brahmananam alapanam. "pabbajama kho"tipi patho, pabbajama evati attho. Mahasattassa hi pabbajjachandam viditva upakancanadayo cha bhataro bhagini ca kancanadevi pabbajitukamava ahesum. Tena tepi matapituhi gharavasena nimantiyamana na icchimsuyeva. Tasma evamahamsu "sabbeva pabbajama bho"ti. Evanca pana vatva mahasattam matapitaro pakkositva attanopi adhippayam tassa acikkhitva "tata yadi pabbajitukamosi, asitikotidhanam tava santakam yathasukham vissajjehi"ti ahamsu. Atha nam mahapuriso kapanaddhikadinam vissajjetva mahabhinikkhamanam nikkhamitva himavantam pavisi. Tena saddhim matapitaro cha bhataro ca bhagini ca eko daso eka dasi eko ca sahayo gharavasam pahaya agamamsu. Tena vuttam:- [41] "ubho mata pita mayham bhagini ca satta bhataro amitadhanam chaddayitva pavisimha mahavanan"ti. Jatakatthakathayam pana "matapitusu kalankatesu tesam kattabbakiccam katva mahasatto mahabhinikkhamanam nikkhami"ti vuttam. Evam himavantam pavisitva ca te bodhisattappamukha ekam padumasaram nissaya ramaniye bhumikage assamam katva pabbajitva vanamulaphalahara yapayimsu. Tesu upakancanadayo attha jana varena phalaphalam aharitva ekasmim pasanaphalake attano itaresanca @Footnote: 1 Si. pataretunti

--------------------------------------------------------------------------------------------- page236.

Kotthase katva ghandisannam datva attano kotthasam adaya vasanatthanam pavisanti. Sesapi ghandisannaya pannasalato nikkhamitva attano attano papunanakotthasam adaya vasanatthanam gantva paribhunjitva samanadhammam karonti. Aparabhage bhisani aharitva tatheva khadanti. Tattha te 1- ghoratapa paramadhitindriya 2- kasinaparikammam karonta viharimsu. Atha nesam silatejena sakkassa bhavanam kampi. Sakko tam karanam natva "ime isayo vimamsissami"ti attano anubhavena mahasattassa kotthase tayo divase antaradhapesi. Mahasatto pathamadivase kotthasam adisva "mama kotthaso pamuttho bhavissati"ti cintesi. Dutiyadivase "mama dosena bhavitabbam, panamanavasena mama kotthasam na thapitam manne"ti cintesi. Tatiyadivase "tam karanam sutva khamapessami"ti sayanhasamaye ghandisannam datva taya sannaya sabbesu sannipatitesu tamattham arocetva tisupi divasesu tehi jetthakotthasassa thapitabhavam sutva "tumhehi mayham kotthaso thapito, maya pana na laddho, kim nu kho karanan"ti aha. Tam sutva sabbeva samvegappatta ahesum. Tasmim assame rukkhadevatapi attano bhavanato otaritva tesam santike nisidi. Manussanam hatthato palayitva arannam pavittho eko varano ahitundikahatthato palayitva mutto sappakilapanako eko vanaro ca tehi isihi kataparicaya tada tesam santikam gantava ekamantam atthamsu. Sakkopi "isiganam parigganhissami"ti adissamanakayo tattheva atthasi. Tasminca khane bodhisattassa kanittho upakancanatapaso utthaya bodhisattam vanditva sesanam apacitim dassetva "aham sannam patthapetva 3- attananneva sodhetum labhami"ti pucchitva "ama labhasi"ti vutte isiganamajjhe thatva sapatham karonto:- @Footnote: 1 Si. tatha 2 Si. parivaritindriya 3 Ma. annam apatthapetva

--------------------------------------------------------------------------------------------- page237.

"assam gavam rajatam jatarupam bhariyam ca so idha labhatam manapam puttehi darehi samangi hotu bhisani te brahmana yo ahasi"ti 1- imam gatham abhasi. Imam hi so "yattakani piyavatthuni honti, tehi vippayoge tattakani dukkhani uppajjanti"ti vatthukame garahanto aha. Tam sutva isigano "marisa ma kathaya, atibhariyo te sapatho"ti kanne pidahi. Bodhisattopi "atibhariyo te sapatho, na tvam tata ganhasi, tava pattasane nisida"ti aha. Sesapi sapatham karonta yathakkamam:- "malam ca so kasikacandanam ca dharetu puttassa bahu bhavantu kamesu tibbam kurutam apekkham bhisani te brahmana yo ahasi. Pahutadhanno kasima yasassi putte gihi dhanima sabbakame vayam apassam gharamavasatu bhisani te brahmana yo ahasi. So khattiyo hotu pasayhakari rajabhiraja balava yasassi sacaturantam mahimavasatu bhisani te brahmana yo ahasi. @Footnote: 1 khu.ja. 27/78/299

--------------------------------------------------------------------------------------------- page238.

So brahmano hotu avitarago muhuttanakkhattapathesu yutto pujetu nam ratthapati yasassi bhisani te brahmana yo ahasi. Ajjhayakam sabbasamantavedam 1- tapassinam mannatu sabbaloko pujentu nam janapada samecca bhisani te brahmana yo ahasi. Catussadam gamavaram samiddham dinnam hi so bhunjatu vasavena avitarago maranam upetu bhisani te brahmana yo ahasi. So gamani hotu sahayamajjhe naccehi gitehi pamodamano ma rajato byasanamalattha 2- kinci bhisani te brahmana yo ahasi. Tam 3- ekaraja pathavim vijetva itthisahassassa thapetu agge 4- simantininam pavara bhavatu bhisani te brahmana yo 5- ahasi. @Footnote: 1 Si.,Ma. sabbasamattavedam 2 cha.Ma.so rajato byasanamalattha 3 pali.yam @4 pali. itthisahassanam thapetu aggam 5 cha.Ma. ya

--------------------------------------------------------------------------------------------- page239.

Dasinam 1- hi sa sabbasamagatanam bhunjeyya sadum avikampamana caratu labhena vikatthamana bhisani te brahmana yo 2- ahasi. Avasiko hotu mahavihare navakammiko hotu gajangalayam 3- alokasandhim divasam 4- karotu bhisani te brahmana yo ahasi. So bajjhatu 5- pasasatehi chamhi ramma vana niyatu rajadhanim tuttehi 6- so hannatu pacanehi bhisani te brahmana yo ahasi. Alakkamali tipukannapittho latthihato sappamukham upetu sakacchabandho 7- visikham caratu bhisani te brahmana yo ahasi"ti 8- ima gathayo avocum. Tattha tibbanti vatthukamakilesakamesu bahalam apekkham karotu. Kasimati sampannakasikammo. Putte gihi dhanima sabbakameti putte labhatu, gihi hotu, sattavidhena @Footnote: 1 cha.Ma. isinam 2 cha.Ma. ya 3 pali. kajangalayam (sya) 4 pali. divasa (sya) @5 cha.Ma. bajjhatam 6 pali. guttehi (sya) 7 pali. sakanca baddho (sya) 8 khu.ja. @27/79-90/299-301

--------------------------------------------------------------------------------------------- page240.

Dhanena dhanima hotu, rupadibhede sabbakame labhatu. Vayam apassanti mahallakakalepi apabbajitva attano vayam apassanto pancakamagunasamiddham gharameva avasatu. Rajabhirajati rajunam antare atiraja. Avitaragoti purohitatthanatanhaya satanho. Tapassinanti tapasilam, silasampannoti nam mannatu. Catussadanti akinnamanussataya manussehi pahutadhannataya dhannena sulabhadarutaya daruhi sampannodakataya udakenati catuhi ussannam. Vasavenati vasavena dinnam viya acalam, vasavato laddhavaranubhaveneva 1- rajanam aradhetva tena dinnantipi attho. Avitaragoti avigatarago kaddame sukaro viya kamapanke nimuggova hotu. Gamaniti gamajetthako. Tanti tam itthim. Ekarajati aggaraja. Itthisahassassati vacananatthataya vuttam, solasannam itthisahassanam aggatthane thapetuti attho. Simantininanti simantadharanam. Itthinanti attho. Sabbasamagatananti sabbesam sannipatitanam majjhe nisiditva. Avikampamanati anosakkamana sadurasam bhunjatuti attho. Caratu labhena vikatthamanati labhahetu singaravesam gahetva labham uppadetum caratu. Avasikoti avasajagganako. Gajangalayanti evamnamake nagare, tattha kira dabbasambhara sulabha. Alokasandhim divasanti ekadivasena ekameva vatapanam karotu. So kira devaputto kassapabuddhakale gajangalanagaram 2- nissaya yojanike mahavihare avasiko samghatthero hutva jinne vihare navakammani karontova mahadukkham anubhavi, tam sandhayaha. Pasasatehiti bahuhi pasehi. Chamhiti catusu padesu givaya patibhage cati chasu thanesu. Tuttehiti dvikantakahi dighalatthihi. Pacanehiti rassapacanehi, ankusakehi va. Alakkamaliti ahitundikena kanthe parikkhipitva thapitaya alakkamalaya @Footnote: 1 Si. laddhavaranubhavenekam 2 Si. kajanganagaram

--------------------------------------------------------------------------------------------- page241.

Samannagato. Tipukannapitthoti tipupilandhanena pilandhitapitthikanno kannapittho. Latthihatoti sappakilapanam sikkhapayamano latthiya hato hutva. Sabbam te kamabhogam gharavasam attana attana anubhutadukkhanca jigucchanta tatha tatha sapatham karonta evamahamsu. Atha bodhisatto "sabbehi imehi sapatho kato, mayapi katum vattati"ti sapatham karonto:- "yo ve anatthamva 1- natthanti cahi kameva so labhatu bhunjatu ca 2- agaramajjhe maranam upetu yo va bhonto sankati kanci deva"ti 3- imam gathamaha. Tattha bhontoti bhavanto. Sankatiti asankati. Kanciti annataram. Atha sakko "sabbepime kamesu nirapekkha"ti janitva samviggamanaso na imesu kenacipi bhisani nitani, napi taya anattham natthanti vuttam, api ca aham tumhe vimamsitukamo antaradhapesinti dassento:- "vimamsamano isino bhisani tire gahetvana thale nidhesim suddha apapa isayo vasanti etani te brahmacari bhisani"ti 4- osanagathamaha. @Footnote: 1 pali. anattham (sya) 2 cha.Ma. labhatam bhunjatam ca 3 khu.ja. 27/91/301 4 khu.ja. @27/95/302

--------------------------------------------------------------------------------------------- page242.

Tam sutva bodhisatto:- "na te nata no pana kilaneyya na bandhava no pana te sahaya 1- kismim vupatthambha sahassanetta isihi tvam kilasi devaraja"ti 2- sakkam tajjesi. Atha nam sakko:- "acariyo mesi pita ca mayham esa patittha khalitassa brahme ekaparadham khama bhuripanna na pandita kodhabala bhavanti"ti 2- khamapesi. Mahasatto sakkassa devaranno khamitva sayam isiganam khamapento:- "suvasitam isinam ekarattam yam vasavam bhutapatiddasama sabbeva bhonto sumana bhavantu yam brahmano paccupadi 3- bhisani"ti 2- aha. Tattha na te natati devaraja mayam tava nata va kilitabbayuttaka va na homa. Napi tava nataka, na sahaya hassam katabba. Atha tvam kismim vupatthambhati kim upatthambham katva, kim nissaya isihi saddhim kilasiti attho. Esa patitthati esa tava @Footnote: 1 Si. sahasa 2 khu.ja. 27/96-8/302 3 Si. paccapadi

--------------------------------------------------------------------------------------------- page243.

Padacchaya ajja mama khalitassa aparadhassa patittha hotu. Suvasitanti ayasmantanam isinam ekarattimpi imasmim aranne vasitam suvasitameva. Kim karana? yam vasavam bhutapatim addasama. Sace hi mayam nagare avasimha, na imam addasama. Bhontoti bhavanto. Sabbepi sumana bhavantu tussantu, sakkassa devaranno khamantu, kim karana? yam brahmano paccupadi 1- bhisani yasma tumhakam acariyo bhisani alabhiti. Sakko isiganam vanditva devalokam gato. Isiganopi jhanabhinnayo nibbattetva brahmalokupago ahosi, tada upakancanadayo cha bhataro sariputtamoggallanamahakassapaanuruddhapunna- anandatthera, bhagini uppalavanna, dasi khujjuttara, daso citto gahapati, rukkhadevata satagiro, varano palileyyanago, vanaro madhuvasittho, sakko kaludayi, mahakancanatapaso lokanatho. Tassa idhapi hettha vuttanayeneva dasa paramiyo niddharetabba. Tatha accantameva kamesu anapekkhatadayo gunanubhava vibhavetabbati. Bhisacariyavannana nitthita. -----------


             The Pali Atthakatha in Roman Book 52 page 232-243. http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=5127&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5127&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=232              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12002              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12002              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]