ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Dukaatthuddhāravaṇṇanā
     [1441] Hetugocchakaniddese "tayo kusalahetū"tiādinā nayena hetū
dassetvā puna teyeva uppattiṭṭhānato dassetuṃ "catūsu bhūmīsu kusalesu
uppajjantī"tiādi vuttaṃ. Iminā upāyena sesagocchakesupi desanānayo
veditabbo.
     [1473] Yattha dve tayo āsavā ekato uppajjantīti ettha tividhena
āsavānaṃ ekato uppatti veditabbā, tattha catūsu diṭṭhivippayuttesu avijjāsavena,
diṭṭhisampayuttesu diṭṭhāsavaavijjāsavehi saddhinti kāmāsavo duvidhena ekato
uppajjati. Bhavāsavo catūsu diṭṭhivippayuttesu avijjāsavena saddhinti ekadhāva
ekato uppajjati.
     [1485] Yathā cettha, evaṃ "yattha dve tīṇi saññojanāni ekato
uppajjantī"ti etthāpi saññojanānaṃ uppatti ekato dasadhā bhave. Tattha
kāmarāgo catudhā ekato uppajjati. Paṭigho tidhā, māno ekadhā, tathā vicikicchā
ceva bhavarāgo ca. Kathaṃ? kāmarāgo tāva mānasaññojanaavijjāsaññojanehi ceva
diṭṭhisaññojanāvijjāsaññojanehi ca sīlabbataparāmāsaavijjāsaññojanehi ca
avijjāsaññojanamatteneva ca saddhinti evaṃ catudhā ekato uppajjati. Paṭigho
pana issāsaññojanaavijjāsaññojanehi ceva macchariyasaññojanaavijjāsaññojanehi
ca avijjāsaññojanamatteneva ca saddhinti evaṃ tidhā ekato uppajjati.

--------------------------------------------------------------------------------------------- page483.

Māno tāva 1- bhavarāgāvijjāsaññojanehi saddhiṃ ekadhāva ekato uppajjati. Tathā vicikicchā. Sā hi avijjāsaññojanena saddhiṃ ekadhā uppajjati. Bhavarāgepi eseva nayo. 2- Evamettha dve tīṇi saññojanāni ekato uppajjanti. [1511] Yametaṃ 3- nīvaraṇagocchake. "yattha dve tīṇi nīvaraṇāni ekato uppajjantī"ti vuttaṃ, tatthāpi aṭṭhadhā nīvaraṇānaṃ ekato uppatti veditabbā. Etesu hi kāmacchando duvidhā ekato uppajjati, byāpādo catudhā, uddhaccaṃ ekadhā, tathā vicikicchā, kathaṃ? kāmacchando tāva asaṅkhārikacittesu uddhaccanīvaraṇa- avijjānīvaraṇehi, sasaṅkhārikesu thīnamiddhauddhaccaavijjānīvaraṇehi saddhiṃ duvidhā ekato uppajjati. Yaṃ panetaṃ "dve tīṇī"ti vuttaṃ, taṃ heṭṭhimaparicchedavasena vuttaṃ. Tasmā catunnampi ekato uppajjatīti vacanaṃ yujjatieva. Byāpādo pana asaṅkhārikacitte uddhaccaavijjānīvaraṇehi sasaṅkhārike thīnamiddhauddhaccaavijjā- nīvaraṇehi asaṅkhārikeyeva uddhaccakukkuccaavijjānīvaraṇehi sasaṅkhārikeyeva ca thīnamiddhauddhaccakukkuccaavijjānīvaraṇehi saddhinti catudhā ekato uppajjati. Uddhaccaṃ pana avijjānīvaraṇamattena saddhiṃ ekadhāva ekato uppajjati. Vicikicchāuddhaccaavijjānīvaraṇehi saddhiṃ ekadhāva ekato uppajjati. [2577] Yampidaṃ kilesagocchake "yattha dve tayo kilesā ekato uppajjantī"ti vuttaṃ, tattha dve kilesā aññehi tayo vā kilesā aññehi kilesehi saddhiṃ uppajjantīti evamattho veditabbo. Kasmā? dvinnaṃ tiṇṇaṃyeva vā ekato uppattiyā asambhavato. Tattha dasadhā kilesānaṃ ekato uppatti hoti. Ettha hi lobho chadhā ekato uppajjati. Paṭigho dvedhā. Tathā mohoti veditabbo. Kathaṃ? lobho tāva asaṅkhārike diṭṭhivippayutte mohauddhaccaahirikaanottappehi, sasaṅkhārike @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. nayoti 3 cha.Ma. yaṃ panetaṃ

--------------------------------------------------------------------------------------------- page484.

Mohathīnauddhaccaahirikaanottappehi, asaṅkhārikeyeva mohamānauddhaccaahirika- anottappehi, sasaṅkhārikeyeva mohamānathīnauddhaccaahirikaanottappehi, diṭṭhisampayutte pana asaṅkhārike mohauddhaccadiṭṭhiahirikaanottappehi, sasaṅkhārike mohadiṭṭhithīnauddhaccaahirikaanottappehi saddhinti chadhā ekato uppajjati. Paṭigho pana asaṅkhārike mohauddhaccaahirikaanottappehi, sasaṅkhārike mohathīnauddhaccaahirikaanottappehi saddhinti evaṃ dvidhā ekato uppajjati. Moho pana vicikicchāsampayutte vicikicchāuddhaccaahirikaanottappehi, uddhaccasampayutte uddhaccaahirikaanottappehi saddhinti evaṃ dvidhā ekato uppajjati. Sesaṃ sabbattha uttānatthamevāti. Aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya aṭṭhakathākaṇḍavaṇṇanā niṭṭhitā. ---------------

--------------------------------------------------------------------------------------------- page485.

Nigamanakathā ettāvatā ca:- cittaṃ rūpañca nikkhepaṃ atthuddhāraṃ manoramaṃ yaṃ lokanātho bhājento desesi dhammasaṅgaṇiṃ. Abhidhammassa saṅgayha dhamme anavasesato ṭhitāya tassā āraddhā yā mayā atthavaṇṇanā. Anākulānamatthānaṃ sambhavā aṭṭhasālinī iti nāmena sā esā sanniṭṭhānamupāgatā. Ekūnacattāḷīsāya pāliyā bhāṇavārato ciraṭṭhitatthaṃ dhammassa niṭṭhāpentena taṃ mayā. Yaṃ pattaṃ kusalantassa ānubhāvena pāṇino sabbepi dhammarājassa 1- ñatvā dhammaṃ sukhāvahaṃ. Pāpuṇantu visuddhāya sukhāya paṭipattiyā asokaṃ anupāyāsaṃ nibbānasukhamuttamaṃ. Ciraṃ tiṭṭhatu saddhammo dhamme hontu sagāravā sabbepi sattā kālena sammā devo pavassatu. Yathā rakkhiṃsu porāṇā surājāno tathevimaṃ rājā rakkhatu dhammena attanova pajaṃ pajanti. Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattisamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena @Footnote: 1 cha. sabbe saddhammarājassa

--------------------------------------------------------------------------------------------- page486.

Mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacanalāvaṇṇayuttena 1- yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre 2- chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā "buddhaghoso"ti garūhi gahitanāmadheyyena therena katā ayaṃ aṭṭhasālinī nāma dhammasaṅgahaṭṭhakathā:- tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ dassentī kulapattānaṃ nayaṃ paññāvisuddhiyā. Yāva "buddho"ti nāmampi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesinoti. Aṭṭhasāliniyā nāma abhidhammaṭṭhakathāya dhammasaṅgaṇīvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 53 page 482-486. http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=11965&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11965&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=900              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=7834              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=7021              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=7021              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]