ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                           Dutiyacittavaṇṇanā
     [146] Idāni dutiyacittādīni  dassetuṃ "katame dhammā"tiādi āraddhaṃ.
Tesu sabbesupi paṭhamacitte vuttanayeneva tayo tayo mahāvārā veditabbā. Na
kevalaṃ ca mahāvārāeva, paṭhamacitte vuttasadisānaṃ sabbapadānaṃ atthopi vuttanayeneva
veditabbo. Ito paraṃ hi 2- apubbapadavaṇṇanaṃyeva karissāma. Imasmiṃ tāva
dutiyacittaniddese "sasaṅkhārenā"ti idameva apubbaṃ, tassattho saha saṅkhārenāti
sasaṅkhāro, tena sasaṅkhārena sappayogena saupāyena paccayagaṇenāti attho. Yena hi
ārammaṇādinā paccayagaṇena paṭhamaṃ mahācittaṃ uppajjati, teneva sappayogena saupāyena
idaṃ uppajjati.
     Tassevaṃ uppatti veditabbā:- idhekacco bhikkhu vihārapaccante vasamāno
cetiyaṅgaṇasammajjanavelāya vā therupaṭṭhānavelāya vā sampattāya dhammassavanadivase vā
sampatte "mayhaṃ gantavā paccāgacchato atidūraṃ bhavissati, na gamissāmī"ti cintetvā
puna cintesi 3- "bhikkhussa nāma cetiyaṅgaṇaṃ vā therupaṭṭhānaṃ vā dhammassavanaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2. cha.Ma. parampi      3 cha.Ma. cinteti

--------------------------------------------------------------------------------------------- page207.

Vā agantuṃ asāruppaṃ, gamissāmī"ti gacchati. Tassevaṃ attano payogena vā parena vā vattādīnaṃ akaraṇe ca ādīnavaṃ karaṇe ca ānisaṃsaṃ dassetvā ovadiyamānassa niggahavaseneva vā "ehi idaṃ karohī"ti kāriyamānassa uppannaṃ kusalacittaṃ sasaṅkhārena paccayagaṇena uppannaṃ nāma hotīti. Dutiyacittaṃ niṭṭhitaṃ. ------------- Tatiyacittavaṇṇanā [147-148] Tatiye ñāṇena vippayuttanti ñāṇavippayuttaṃ. Idampi hi ārammaṇe haṭṭhapahaṭṭhaṃ hoti, paricchindakañāṇaṃ panettha na hoti. Tasmā idaṃ daharakumārakānaṃ bhikkhuṃ disvā "ayaṃ thero mayhan"ti vandanakāle teneva nayena cetiyavandanadhammassavanakālādīsu ca uppajjatīti veditabbaṃ. Pāliyaṃ panettha sattasu ṭhānesu paññā parihāyati, sesaṃ pākatikamevāti. Tatiyacittaṃ niṭṭhitaṃ. ---------- Catutthacittavaṇṇanā [149] Catutthacittepi eseva nayo. Idaṃ pana "sasaṅkhārenā"ti vacanato yadā mātāpitaro daharakumārake sīse gahetvā cetiyādīni vandāpenti. Te ca anatthikā samānāpi haṭṭhapahaṭṭhāva vandanti, evarūpe kāle labbhatīti veditabbaṃ. Catutthacittaṃ niṭṭhitaṃ. ----------- Pañcamacittavaṇṇanā [150] Pañcame upekkhāsahagatanti upekkhāvedanāya sampayuttaṃ, idaṃ hi ārammaṇe majjhattaṃ hoti, paricchindakañāṇamettha hotiyeva. Pāliyaṃ panettha jhānacatukke "upekkhā hotī"ti, indriyaṭṭhake "upekkhindriyaṃ hotī"ti vatvā

--------------------------------------------------------------------------------------------- page208.

Sabbesampi vedanādipadānaṃ niddese sātāsātasukhadukkhapaṭikkhepavasena desanaṃ katvā adukkhamasukhavedanā kathitā, tassā majjhattalakkhaṇe indattakaraṇavasena 1- upekkhindriyabhāvo veditabbo. Padapaṭipāṭiyā ca ekasmiṃ ṭhāne pīti parihīnāva, tasmā cittaṅgavasena pāliṃ āruḷhā pañcapaṇṇāsa dhammā honti. Tesaṃ vasena sabbakoṭṭhāsesu sabbavāresu ca vinicchayo veditabbo. Pañcamacittaṃ niṭṭhitaṃ. ----------- Chaṭṭhacittādivaṇṇanā [156-159] Chaṭṭhasattamaaṭṭhamāni dutiyatatiyacatutthesu vuttanayeneva veditabbāni. Kevalañhi imesu vedanāparivattanañceva pītiparihānañca hoti, sesaṃ saddhiṃ uppattinayena tādisameva. Karuṇāmuditā parikammakālepi hi imesaṃ uppatti mahāaṭṭhakathāyaṃ anuññātāeva. Imāni aṭṭha kāmāvacarakusalacittāni nāma. Puññakiriyāvatthādikathā tāni sabbānipi dasahi puññakiriyāvatthūhi dīpetabbāni. Kathaṃ? dānamayaṃ puññakiriyāvatthu, sīlamayaṃ, bhāvanāmayaṃ, apacitisahagataṃ, veyyāvaccasahagataṃ, pattānuppadānaṃ, abbhānumodanaṃ, desanāmayaṃ, savanamayaṃ, diṭṭhujukammapuññakiriyāvatthūti imāni dasa puññakiriyāvatthūni nāma. Tattha dānameva dānamayaṃ. Puññakiriyā ca sā tesaṃ tesaṃ ānisaṃsānaṃ vatthu cāti puññakiriyāvatthu nāma. Sesesupi eseva nayo. Tattha cīvarādīsu catūsu paccayesu rūpādīsu vā chasu ārammaṇesu annādīsu vā dasasu dānavatthūsu taṃ taṃ dentassa tesaṃ tesaṃ uppādanato paṭṭhāya pubbabhāge, pariccāgakāle, pacchā somanassacittena anussaraṇe 2- cāti tīsu kālesu pavattā cetanā dānamayaṃ puññakiriyāvatthu nāma. @Footnote: 1 Sī. indaṭṭhakāraṇavasena 2 cha. anussaraṇakāle

--------------------------------------------------------------------------------------------- page209.

Pañcasīlaṃ vā 1- aṭṭhasīlaṃ vā 1- dasasīlaṃ vā 1- samādiyantassa "pabbajissāmī"ti vihāraṃ gacchantassa pabbajantassa manorathaṃ matthakaṃ pāpetvā "pabbajito vatamhi sādhu sādhū"ti āvajjentassa 2- pāṭimokkhaṃ saṃvarantassa cīvarādayo paccaye paccavekkhantassa āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa ājīvaṃ sodhentassa ca pavattā cetanā sīlamayaṃ puññakiriyāvatthu nāma. Paṭisambhidāyaṃ 3- vuttena vipassanāmaggena cakkhuṃ aniccato dukkhato anattato bhāventassa sotaṃ .pe. Manaṃ rūpe .pe. Dhamme cakkhuviññāṇaṃ .pe. Manoviññāṇaṃ cakkhusamphassaṃ .pe. Manosamphassaṃ cakkhusamphassajaṃ vedanaṃ .pe. Manosamphassajaṃ vedanaṃ rūpasaññaṃ .pe. Jarāmaraṇaṃ .pe. Aniccato dukkhato anattato bhāventassa pavattā cetanā, aṭṭhatiṃsāya vā ārammaṇesu appanaṃ appattā sabbāpi cetanā bhāvanāmayaṃ puññakiriyāvatthu nāma. Mahallakaṃ pana disvā paccuggamanapattacīvarapaṭiggahaṇaabhivādanamaggasampadānādivasena apacitisahagataṃ veditabbaṃ. Vuḍḍhatarānaṃ vattapaṭivattakaraṇavasena 4- gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā pattaṃ gahetvā gāme bhikkhaṃ samādapetvā upasaṃharaṇavasena "gaccha, bhikkhūnaṃ pattaṃ āharā"ti sutvā vegena gantvā pattāharaṇādivasena ca kāyaveyyāvaṭikakāle veyyāvaccasahagataṃ veditabbaṃ. Dānaṃ datvā gandhādīhi pūjaṃ katvā "asukassa nāma patti hotū"ti vā "sabbasattānaṃ hotū"ti vā pattiṃ dadato pattānuppadānaṃ veditabbaṃ. Kiṃ panetaṃ 5- pattiṃ dadato puññakkhayo hotīti? na hoti. Yathā pana ekaṃ dīpaṃ jāletvā tato dīpasahassaṃ jālentassa paṭhamadīpo khīṇoti na vattabbo, purimālokena pana saddhiṃ pacchimāloko ekato hutvā atimahā hoti, evameva pattiṃ dadato parihāni nāma natthi, vuḍḍhiyeva pana hotīti veditabbo. @Footnote: 1 cha.Ma. vā-saddo na dissati 2 Ma. āvajjantassa 3 khu. paṭi. 31/735/629 (syā) @4 cha.Ma. vattappaṭipattikaraṇavasena 5 cha.Ma. panevaṃ

--------------------------------------------------------------------------------------------- page210.

Parehi dinnāya pattiyā vā aññāya vā puññakiriyāya "sādhu sādhū"ti anumodanavasena abbhānumodanaṃ veditabbaṃ. Eko "evaṃ maṃ `dhammakathiko'ti jānissantī"ti icchāya ṭhatvā lābhagaruko hutvā deseti, taṃ na mahapphalaṃ hoti. Eko attano paguṇaṃ dhammaṃ apaccāsiṃsamāno vimuttāyatanasīsena paresaṃ deseti, idaṃ desanāmayaṃ puññakiriyāvatthu nāma. Eko suṇanto "iti maṃ `saddho'ti jānissantī"ti suṇāti, taṃ na mahapphalaṃ. Eko "evaṃ me mahapphalaṃ bhavissatī"ti hitapharaṇena muducittena dhammaṃ suṇāti, idaṃ savanamayaṃ puññakiriyāvatthu nāma. Diṭṭhiṃ ujuṃ karontassa diṭṭhujukammapuññakiriyāvatthu nāma. Dīghabhāṇakā panāhu "diṭṭhujukammaṃ 1- sabbesaṃ niyamalakkhaṇaṃ. Yaṅkiñci puññaṃ karontassa hi diṭṭhiyā ujukabhāveneva mahapphalaṃ hotī"ti. Etesu pana puññakiriyāvatthūsu dānamayaṃ tāva "dānaṃ dassāmī"ti cintentassa uppajjati, dānaṃ dadato uppajjati, "dinnamme"ti paccavekkhantassa uppajjati. Evaṃ pubbacetanaṃ muñcanacetanaṃ 2- aparacetananti tissopi cetanā ekato katvā dānamayaṃ puññakiriyāvatthu nāma hoti. Sīlamayampi "sīlaṃ pūressāmī"ti cintentassa uppajjati, sīlapūraṇakāle uppajjati, "pūritamme"ti paccavekkhantassa uppajjati. Tā sabbāpi ekato katvā sīlamayaṃ puññakiriyāvatthu nāma hoti .pe. Diṭṭhujukammampi "diṭṭhiṃ ujukaṃ karissāmī"ti cintentassa uppajjati, diṭṭhiṃ ujukaṃ karontassa uppajjati, "diṭṭhi me ujukā katā"ti paccavekkhantassa uppajjati. Tā sabbāpi ekato katvā diṭṭhujukammaṃ puññakiriyāvatthu nāma hoti. Sutte pana tīṇiyeva puññakiriyāvatthūni āgatāni. Tesu itaresampi saṅgaho veditabbo. Apacitiveyyāvaccāni hi sīlamaye saṅgahaṃ gacchanti. Pattānuppadāna- abbhānumodanāni dānamaye, desanāsavanadiṭṭhujukammāni bhāvanāmaye. Ye pana "diṭṭhujukammaṃ @Footnote: 1 cha. diṭṭhijukammaṃ, Ma. diṭṭhijukataṃ 2 Ma. muñcacetanaṃ

--------------------------------------------------------------------------------------------- page211.

Sabbesaṃ niyamalakkhaṇan"ti vadanti, tesantaṃ tīsupi saṅgahaṃ gacchati. Evametāni saṅkhepato tīṇi hutvā vitthārato dasa honti. Tesu "dānaṃ dassāmī"ti cintento aṭṭhannaṃ kāmāvacarakusalacittānaṃ aññatareneva cinteti, dadamānopi tesaṃyeva aññatarena deti, "dānaṃ me dinnan"ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. "sīlaṃ pūressāmī"ti cintentopi tesaṃyeva aññatarena cinteti, sīlaṃ pūrentopi tesaṃyeva aññatarena pūreti, "sīlamme pūritan"ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. "bhāvanaṃ bhāvessāmī"ti cintentopi tesaṃyeva aññatarena cinteti, bhāvanaṃ 1- bhāventopi tesaṃyeva aññatarena bhāveti, "bhāvanā me bhāvitā"ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. "jeṭṭhassa apacitikammaṃ karissāmī"ti cintentopi tesaṃyeva aññatarena cinteti, karontopi tesaṃyeva aññatarena karoti, "kataṃ me"ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. "kāyaveyyāvaṭikakammaṃ karissāmī"ti cintentopi karontopi "kataṃ me"ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. "pattiṃ dassāmī"ti cintentopi dadantopi "dinnā 2- me"ti paccavekkhantopi. "pattiṃ vā sesakusalaṃ vā anumodissāmī"ti cintentopi tesaṃyeva aññatarena cinteti, anumodantopi tesaṃyeva aññatarena anumodati, "anumoditamme"ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. "dhammaṃ desessāmī"ti cintentopi tesaṃyeva aññatarena cinteti, desentopi tesaṃyeva aññatarena deseti, "desito me"ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. "dhammaṃ sossāmī"ti cintentopi tesaṃyeva aññatarena cinteti, suṇantopi tesaṃyeva aññatarena suṇāti. "sutamme"ti 3- paccavekkhantopi tesaṃyeva aññatarena paccavekkhati, "diṭṭhiṃ ujukaṃ karissāmī"ti cintentopi tesaṃyeva aññatarena cinteti, ujukaṃ karonto pana catunnaṃ ñāṇasampayuttānaṃ aññatarena karoti. "diṭṭhi me ujukā katā"ti paccavekkhanto aṭṭhannaṃ aññatarena paccavekkhati. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. dinnaṃ 3 cha.Ma. "suto me"ti

--------------------------------------------------------------------------------------------- page212.

Imasmiṃ ṭhāne cattāri anantāni nāma gahitāni. Cattāri hi anantāni ākāso ananto, cakkavāḷāni anantāni, sattanikāyo ananto, buddhañāṇaṃ anantaṃ. Ākāsassa hi puratthimadisāya vā pacchimuttaradakkhiṇāsu vā "ettakāni vā yojanasatāni ettakāni vā yojanasahassānī"ti paricchedo natthi. Sinerumattampi ayokūṭaṃ paṭhaviṃ dvidhā katvā heṭṭhā khittaṃ bhassetheva. 1- No patiṭṭhaṃ 2- labhetha. Evaṃ ākāsaṃ anantaṃ nāma. Cakkavāḷānampi satehi vā sahassehi vā satasahassehi 3- vā paricchedo natthi. Sacepi hi akaniṭṭhabhavane nibbattā daḷhathāmadhanuggahassa 4- sallahukena sarena 5- tiriyaṃ tālacchāyaṃ atikkamanamattena kālena cakkavāḷasatasahassaatikkamanasamatthena javena samannāgatā cattāro mahābrahmāno "cakkavāḷapariyantaṃ passissāmā"ti tena javena dhāveyyuṃ, cakkavāḷapariyantaṃ adisvāva parinibbāyeyyuṃ. Evaṃ cakkavāḷāni anantāni nāma. Ettakesu pana cakkavāḷesu udakaṭṭhakathalaṭṭhakasattānaṃ pamāṇaṃ natthi. Evaṃ sattanikāyo ananto nāma. Tatopi buddhañāṇaṃ anantameva. Evaṃ aparimāṇesu cakkavāḷesu aparimāṇānaṃ sattānaṃ kāmāvacarasomanassasahagatañāṇa- sampayuttaasaṅkhārikakusalacittāni ekassa bahūni uppajjanti, bahunnampi bahūni uppajjanti. Tāni sabbānipi kāmāvacaraṭṭhena somanassasahagataṭṭhena ñāṇasampayuttaṭṭhena asaṅkhārikaṭṭhena ekattaṃ gacchanti, ekameva somanassasahagataṃ tihetukaṃ asaṅkhārikaṃ mahācittaṃ hoti, tathā sasaṅkhārikaṃ mahācittaṃ .pe. Tathā upekkhāsahagataṃ ñāṇavippayuttaṃ duhetukaṃ sasaṅkhārikaṃ cittanti evaṃ sabbānipi aparimāṇesu cakkavāḷesu aparimāṇānaṃ sattānaṃ uppajjamānāni kāmāvacarakusalacittāni sammāsambuddho mahātulāya tulayamāno viya tumbe pakkhipitvā minamāno viya sabbaññutañāṇena paricchinditvā "aṭṭhevetānī"ti sarikkhaṭṭhena aṭṭheva koṭṭhāse katvā dassesi. @Footnote: 1 Ma. bhassateva 2 Ma. patiṭṭhitaṃ 3 cha.Ma. ayaṃ pāṭho na dissati @4 cha. daḷhadhammadhanuggahassa, saṃ.sa. 15/107/73, aṅ. catukka. 21/45/53 @5 cha.Ma. lahukena sarena, Sī.asanena

--------------------------------------------------------------------------------------------- page213.

Puna imasmiṃ ṭhāne chabbidhena puññāyūhanaṃ nāma gahitaṃ. Puññañhi atthi sayaṅkāraṃ, atthi paraṅkāraṃ, atthi sāhatthikaṃ, atthi āṇattikaṃ, atthi sampajānakataṃ, atthi asampajānakatanti. Tattha attano dhammatāya kataṃ sayaṅkāraṃ nāma. Paraṃ karontaṃ disvā kataṃ paraṅkāraṃ nāma. Sahatthena kataṃ sāhatthikaṃ nāma. Āṇāpetvā kāritaṃ āṇattikaṃ nāma. Kammañca phalañca saddahitvā kataṃ sampajānakataṃ nāma. Kammampi phalampi ajānitvā kataṃ asampajānakataṃ nāma. Tesu sayaṅkāraṃ karontopi imesaṃ aṭṭhannaṃ kusalacittānaṃ aññatareneva karoti, paraṅkāraṃ karontopi sahatthena karontopi āṇāpetvā karontopi imesaṃ aṭṭhannaṃ kusalacittānaṃ aññatareneva karoti, sampajānakaraṇaṃ pana catūhi ñāṇasampayuttehi hoti, asampajānakaraṇaṃ catūhi ñāṇavippayuttehi. Aparāpi imasmiṃ ṭhāne catasso dakkhiṇāvisuddhiyo gahitā paccayānaṃ dhammikatā, cetanāmahattaṃ, vatthusampatti, guṇātirekatāti. Tattha dhammena samena uppannā paccayā dhammikā nāma, saddahitvā okappetvā dadato pana cetanāmahattaṃ nāma hoti, khīṇāsavabhāvo vatthusampatti nāma, khīṇāsavasseva nirodhā vuṭṭhitabhāvo guṇātirekatā nāma. Imāni cattāri samodhānetvā dātuṃ sakkontassa kāmāvacaraṃ kusalaṃ imasmiṃyeva attabhāve vipākaṃ deti puṇṇakaseṭṭhikālavaliyasumanamālākārādīnaṃ 1- viya. Saṅkhepato panetaṃ sabbampi kāmāvacarakusalacittaṃ cittanti karitvā cittavicittaṭṭhena 2- ekameva hoti. Vedanāvasena somanassasahagataṃ upekkhāsahagatanti duvidhaṃ hoti, ñāṇavibhattidesanāvasena catubbidhaṃ hoti, somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikaṃ mahācittaṃ hi upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikaṃ mahācittañca ñāṇasampayuttaṭṭhena asaṅkhārikaṭṭhena ca ekameva hoti. Tathā ñāṇasampayuttaṃ sasaṅkhārikaṃ ñāṇavippayuttaṃ asaṅkhārikaṃ ñāṇavippayuttaṃ sasaṅkhārikañcāti. Evaṃ ñāṇavibhatti- desanāvasena catubbidhe panetasmiṃ asaṅkhārasasaṅkhāravibhajanato 3- cattāri asaṅkhārikāni, @Footnote: 1 cha...kākavaliYu..., Ma...kāḷavalliYu... 2 Ma. cittaṭṭhena 3 cha.Ma....vibhattito

--------------------------------------------------------------------------------------------- page214.

Cattāri sasaṅkhārikānīti aṭṭheva kusalacittāni honti. Tāni yāthāvato ñatvā bhagavā sabbaññū gaṇīvaro muniseṭṭho ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkarotīti. Aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya kāmāvacarakusalaniddeso samatto. -------------


             The Pali Atthakatha in Roman Book 53 page 206-214. http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=5171&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5171&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1144              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=719              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=719              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]