ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        3. Pañhāpucchakavaṇṇanā
     [150] Idāni pañhāpucchakaṃ hoti.  tattha pañhāpucchane "pañcannaṃ
khandhānaṃ kati kusalā kati akasulā kati abyākatā"tiādinā nayena yaṃ labbhati,
yañca na labbhati, taṃ sabbaṃ pucchitvā vissajjane "rūpakkhandho abyākato"tiādinā
nayena yaṃ labbhati, tadeva uddhaṭanti veditabbaṃ. Yattha yattha ca "eko
khandho"ti vā "dve khandhā"ti vā paricchedaṃ akatvā "siyā uppannā siyā
@Footnote: 1 cha.Ma. dukesu ca

--------------------------------------------------------------------------------------------- page48.

Anuppannā"tiādinā nayena tanti ṭhapitā, tattha tattha pañcannampi khandhānaṃ gahaṇaṃ veditabbaṃ. Seso tesaṃ tesaṃ khandhānaṃ kusalādivibhāgo heṭṭhā dhammasaṅgahaṭṭhakathāya 1- vuttoyeva. Ārammaṇattikesu pana cattāro khandhā pañcapaṇṇāsa kāmāvacaradhamme ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa sammasantassa paccavekkhantassa ca parittārammaṇā honti, sattavīsati rūpārūpāvacaradhamme ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa pariggahaṃ paṭṭhapentassa mahaggatārammaṇā, maggaphalanibbānāni paccavekkhantassa appamāṇārammaṇā, paññattiṃ paccavekkhaṇakāle navattabbārammaṇāti. Teyeva sekhāsekhānaṃ maggapaccavekkhaṇakāle maggārammaṇā honti, maggakāle sahajātahetunā maggahetukā, magga garuṃ katvā paccavekkhaṇakāle ārammaṇādhipatinā maggādhipatino, viriyajeṭṭhakaṃ vā vīmaṃsajeṭṭhakaṃ vā maggaṃ bhāventassa sahajātādhipatinā maggādhipatino. Chandajeṭṭhakaṃ pana cittajeṭṭhakaṃ vā bhāventassa navattabbārammaṇā nāma honti. Atītāni pana khandhadhātuāyatanāni ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa pariggahaṃ paṭṭhapentassa atītārammaṇā honti, anāgatāni ārabbha anāgatārammaṇā honti, paccuppannāni ārabbha paccuppannārammaṇā honti. Paññattiṃ vā nibbānaṃ vā paccavekkhantassa navattabbārammaṇā honti. Tathā attano khandhadhātuāyatanāni ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa pariggahaṃ paṭṭhapentassa ajjhattārammaṇā honti, paresaṃ khandhadhātuāyatanāni ārabbha evaṃ pavattentassa bahiddhārammaṇā, @Footnote: 1 saṅgaṇī. A. 1/985/403

--------------------------------------------------------------------------------------------- page49.

Paṇṇattinibbānapaccavekkhaṇakālepi bahiddhārammaṇāyeva, kālena ajjhattaṃ kālena bahiddhā dhammesu evaṃ pavattentassa ajjhattabahiddhārammaṇā. Ākiñcaññāyatanakāle navattabbārammaṇāti veditabbā. Iti bhagavā imaṃ khandhavibhaṅgaṃ suttantabhājanīyādivasena tayo parivaṭṭe nīharitvā bhājento dassesi. Tīsupi hi parivaṭṭesu ekoeva 1- paricchedo. Rūpakkhandho hi sabbattha kāmāvacaroyeva, cattāro khandhā catubhūmikā lokiyalokuttaramissakā kathitāti. Pañhāpucchakavaṇṇanā niṭṭhitā. Sammohavinodaniyā vibhaṅgaṭṭhakathāya khandhavibhaṅgavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 cha.Ma. ekova


             The Pali Atthakatha in Roman Book 54 page 47-49. http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=1092&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1092&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=1499              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=1444              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=1444              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]