ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        6. Chakkaniddesavaṇṇanā
     [944] Chakkaniddese yasmā kuddho vā kodhavasena sandiṭṭhiparāmāsī
vā sandiṭṭhiparāmasitāya kalahaṃ viggahaṃ vivādaṃ āpajjati, tasmā kodhādayo
"vivādamūlānī"ti vuttā.
     Chandarāganiddese kāmagehasitattā chandarāgā gehasitā dhammāti saṅgahato
vatvā puna pabhedato dassetuṃ manāpiyesu rūpesūtiādi vuttaṃ. Tattha manāpiyesūti
manavaḍḍhanakesu iṭṭhesu. Virodhāeva virodhavatthūni. Amanāpiyesūti aniṭṭhesu.
@Footnote: 1 cha.Ma. vighātalakkhaṇo     2 cha.Ma. vitakkena ca vicārena ca     3 cha.Ma. uppilabhāvakaraṇaṃ

--------------------------------------------------------------------------------------------- page550.

[945] Agāravesu agāravoti gāravavirahito. Appatissoti appatissayo anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na yāti, satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkame caṅkamante ucce caṅkamati, heṭṭhā vasante upari vasati, satthu dassanaṭṭhāne ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nhāyati, uccāraṃ vā passāvaṃ vā karoti, parinibbute vā pana cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne satthu dassanaṭṭhāne vuttaṃ sabbaṃ karoti, ayaṃ satthari agāravo nāma. Yo pana dhammassavane saṅghuṭṭhe na sakkaccaṃ gacchati, sakkaccaṃ dhammaṃ na suṇāti, samullapanto nisīdati, na sakkaccaṃ gaṇhāti, na sakkaccaṃ vāceti, ayaṃ dhamme agāravo nāma. Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, pañhaṃ katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati, tiṭṭhati, nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ vā karoti, saṃghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti, ayaṃ saṃghe agāravo nāma. Ekasmimpi 1- hi agārave kate saṃghe agāravo katova hoti. Tisso sikkhā pana apūrayamānova sikkhāya agāravo nāma. Appamādalakkhaṇaṃ ananubrūhayamāno appamāde agāravo nāma. Duvidhaṃ paṭisanthāraṃ akaronto paṭisanthāre agāravo nāma. Parihāniyā dhammāti parihānakarā dhammā. Kammārāmatāti navakamme vā cīvaravicāraṇādīsu vā kammesu abhirati yuttapayuttatā. Bhassārāmatāti tiracchānakathāvasena bhasse yuttapayuttatā. Niddārāmatāti niddāya yuttapayuttatā. Saṅgaṇikārāmatāti saṅgaṇikāya yuttapayuttatā. Saṃsaggārāmatāti savanasaṃsagge dassanasaṃsagge samullāpasaṃsagge paribhogasaṃsagge kāyasaṃsaggeti pañcavidhe saṃsagge yuttapayuttatā. Papañcārāmatāti taṇhāmānadiṭṭhipapañcesu yuttapayuttatā. @Footnote: 1 cha.Ma. ekabhikkhusmimpi

--------------------------------------------------------------------------------------------- page551.

[946] Somanassupavicārādīsu somanassena saddhiṃ upavicarantīti somanassupavicāRā. Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ passitvā. Somanassaṭṭhāniyanti somanassassa ārammaṇavasena kāraṇabhūtaṃ. Upavicaratīti tattha vicārappavattanena upavicarati. Vitakko pana taṃsampayutto vāti iminā nayena tīsupi chakkesu attho veditabbo. [947] Gehasitānīti kāmaguṇanissitāni. Somanassānīti cetasikasukhāni. Domanassānīti cetasikadukkhāni. Upekkhāti aññāṇasampayuttā upekkhāvedanā. Aññāṇupekkhātipi etāsaṃyeva nāmaṃ. [948] Atthi me attāti vāti sabbapadesu vāsaddo vikappattho, evaṃ vā diṭṭhi uppajjatīti vuttaṃ hoti. Atthi me attāti cettha sassatadiṭṭhi sabbakālesu attano atthitaṃ gaṇhāti. Saccato thetatoti bhūtato ca thirato ca, idaṃ saccanti suṭṭhu daḷhabhāvenāti vuttaṃ hoti. Natthi me attāti ayaṃ pana udchedadiṭṭhi, sato sattassa tattha tattha vibhavaggahaṇato. Athavā purimāpi tīsu kālesu atthīti gahaṇato sassatadiṭṭhi. Paccuppannameva natthīti gaṇhantī ucchedadiṭṭhi. Pacchimāpi atītānāgatesu natthīti gahaṇato bhasmantā āhutiyoti gahitadiṭṭhikānaṃ viya ucchedadiṭṭhi. Atīteyeva natthīti gaṇhantī adhiccasamuppattikasseva 1- sassatadiṭṭhi. Attanā vā attānaṃ sañjānāmīti saññākkhandhasīsena khandhe attāti gahetvā saññāya avasesakkhandhe sañjānanato iminā attanā imaṃ attānaṃ sañjānāmīti evaṃ hoti. Attanā vā anattānanti saññākkhandhaṃyeva attāti gahetvā itare cattāro khandhe anattāti gahetvā saññāya tesaṃ jānanato evaṃ hoti. Anattanā vā attānanti saññākkhandhaṃ @Footnote: 1 cha.Ma. adhiccasamuppannikasseva

--------------------------------------------------------------------------------------------- page552.

Anattāti itare ca cattāro khandhe attāti gahetvā saññāya tesaṃ jānanato evaṃ hoti. Sabbāpi sassatucchedadiṭṭhiyova. Vado vedeyyotiādayo pana sassatadiṭṭhiyāeva abhinivesākāRā. Tattha vadatīti vado, vacīkammassa kārakoti vuttaṃ hoti. Vedayatīti vedeyyo, jānāti anubhavati cāti vuttaṃ hoti. Idāni yaṃ so vedeti, taṃ dassetuṃ tatra tatra dīgharattaṃ kalyāṇapāpakānantiādi vuttaṃ. Tattha tatra tatrāti tesu tesu yonigatiṭṭhitinivāsanikāyesu ārammaṇesu vā. Dīgharattanti cirarattaṃ. Paccanubhotīti paṭisaṃvedayati. Na so jāto nāhosīti so attā ajātidhammato na jāto nāma, sadā vijjamānoyevāti attho. Teneva atīte nāhosi, anāgatepi na bhavissati. Yo hi jāto, so ahosi. Yo ca jāyissati, so bhavissatīti. Athavā "na so jāto nāhosī"ti so sadā vijjamānattā atītepi na jātu nāhosi, anāgatepi na jātu na bhavissati. Niccoti uppādavayarahito. Dhuvoti thiro sārabhūto. Sassatoti sabbakāliko. Avipariṇāmadhammoti attano pakatibhāvaṃ avijahanadhammo kakaṇṭako viya nānappakārattaṃ nāpajjati. Evamayaṃ sabbāsavadiṭṭhi 1- nāma kathitā. Sesaṃ sabbattha uttānatthamevāti. Chakkaniddesavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 54 page 549-552. http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=12910&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12910&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=991              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=13092              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=10369              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=10369              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]