ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        8. Aṭṭhakaniddesavaṇṇanā
     [952] Aṭṭhakaniddese kilesāyeva kilesavatthūni. Kusītavatthūnīti kusītassa
alasassa vatthūni patiṭṭhā, kosajjakāraṇānīti attho. Kammaṃ kattabbaṃ hotīti
cīvaravicāraṇādikammaṃ kātabbaṃ hoti. Na viriyaṃ ārabhatīti duvidhampi viriyaṃ nārabhati.
Appattassāti jhānavipassanāmaggaphaladhammassa appattassa pattiyā. Anadhigatassāti tasseva
anadhigatassa adhigamatthāya. Asacchikatassāti tasseva asacchikatassa sacchikaraṇatthāya. Idaṃ
paṭhamanti idaṃ "handāhaṃ nipajjāmī"ti evaṃ osīdanaṃ paṭhamaṃ kusītavatthu. Iminā nayena
sabbattha attho veditabbo.

--------------------------------------------------------------------------------------------- page554.

Māsācitaṃ maññeti ettha pana māsācitaṃ tintamāso. Yathā tintamāso garuko hoti, evaṃ garukoti adhippāyo. Gilānā vuṭṭhito 1- hotīti gilāno hutvā pacchā vuṭṭhito hoti. [954] Aṭṭhasu lokadhammesūti ettha lokassa dhammāti lokadhammā. Etehi vimuttā nāma 2- natthi, buddhānampi hontiyeva, tasmā "lokadhammā"ti vuccanti. Paṭighātoti paṭihaññanākāro. Lābhe sārāgoti "ahaṃ lābhaṃ labhāmī"ti evaṃ gehasitasomanassavasena uppanno sārāgo, so cittaṃ paṭihanati. Alābhe 3- paṭivirodhoti "ahaṃ lābhaṃ na labhāmī"ti domanassavasena uppanno virodho, sopi cittaṃ paṭihanati, tasmā "paṭighāto"ti vutto. Yasādīsupi "ahaṃ mahāparivāro, ahaṃ appaparivāro, ahaṃ pasaṃsappatto, ahaṃ garahappatto, ahaṃ sukhappatto, ahaṃ dukkhappatto"ti evametesaṃ uppatti veditabbā. Anariyavohārāti anariyānaṃ vohāRā. [957] Purisadosāti purisānaṃ dosā. Na sarāmīti "mayā etassa kammassa kataṭṭhānaṃ na sarāmi na sallakkhemī"ti evaṃ asatibhāvena nibbedheti moceti. Codakaṃyeva paṭippharatīti paṭiviruddho hutvā pharati, paṭibhāṇitabhāvena tiṭṭhati. Kinnu kho tuyhanti tuyhaṃ bālassa abyattassa bhaṇitena nāma kiṃ, yo tvaṃ neva vatthunā āpattiṃ, na codanaṃ jānāsīti dīpeti. Tvampi nāma evaṃ kiñci ajānanto bhaṇitabbaṃ maññissasīti ajjhottharati. Paccāropetīti "tvampi khosī"tiādīni vadanto paṭiāropeti. Paṭikarohīti desanāgāminiṃ desehi, vuṭṭhānagāminito vuṭṭhāhi. Tato suddhante patiṭṭhito aññaṃ codessasīti dīpeti. Aññenaññaṃ paṭicaratīti aññena kāraṇena vacanena vā aññaṃ kāraṇaṃ vacanaṃ vā paṭicchādeti. "āpattiṃ āpannosī"ti vutto "ko āpanno, kiṃ āpanno, kathaṃ āpanno kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā"ti vadati. @Footnote: 1 saddanītiyaṃ "gilānavuṭṭhito"ti pāṭho dissati 2 cha.Ma. vimutto nāma @3 Sī. alābhena

--------------------------------------------------------------------------------------------- page555.

"evarūpaṃ kiñci tayā diṭṭhan"ti vutte "na suṇāmī"ti sotaṃ vā upaneti. Bahiddhā kathaṃ apanāmetīti "itthannāmaṃ āpattiṃ āpannosī"ti puṭṭho "pāṭaliputtaṃ gatomhī"ti vatvā puna "tava pāṭaliputtagamanaṃ na pucchāmā"ti vutte "tato rājagahaṃ gatomhī"ti. "rājagahaṃ vā yāhi brāhmaṇagehaṃ vā, āpattiṃ āpannosī"ti. "tattha me sūkaramaṃsaṃ laddhan"tiādīni vadanto kathaṃ bahiddhā vikkhipati. Kopanti kupitabhāvaṃ. Dosanti duṭṭhabhāvaṃ. Ubhayampetaṃ kodhasseva nāmaṃ. Appaccayanti asantuṭṭhākāraṃ, domanassassetaṃ nāmaṃ. Pātukarotīti dasseti pakāseti. Bāhāvikkhepakaṃ bhaṇatīti bāhā vikkhipitvā alajjivacanaṃ vadati. Vihesetīti viheṭheti bādhati. Anādiyitvāti cittīkārena aggahetvā avajānitvā, anādaro hutvāti attho. Atibāḷhanti atidaḷhaṃ atippamāṇaṃ. Mayi byāvaṭāti mayi byāpāraṃ āpannā. Hīnāyāvattitvāti hīnassa gihibhāvassa atthāya āvattitvā, gihī hutvāti attho. Attamanā hothāti tuṭṭhacittā hotha, "mayā labhitabbaṃ labhatha, mayā vasitabbaṭṭhāne vasatha, phāsuvihāro vo mayā kato"ti adhippāyena vadati. [958] Asaññīti pavatto vādo asaññīvādo, so tesaṃ atthīti asaññīvādā. Rūpī attātiādīsu lābhino kasiṇarūpaṃ attāti gahetvā rūpīti diṭṭhi uppajjati, alābhino takkamatteneva ājīvakānaṃ viya. Lābhinoyeva ca pana arūpasamāpattinimittaṃ attāti gahetvā arūpīti diṭṭhi uppajjati, alābhino takkamatteneva nigaṇṭhānaṃ viya. Asaññībhāve panettha na ekanteneva kāraṇaṃ pariyesitabbaṃ. Diṭṭhigatiko hi ummattako viya yaṃ vā taṃ vā gaṇhāti. Rūpī ca arūpī cāti rūpārūpajjhānamissakagāhavasena 1- vuttaṃ. Ayaṃ diṭṭhi rūpāvacarārūpāvacarasamāpattilābhinopi takkitassāpi uppajjati, neva rūpī nārūpīti pana ekantato takkitadiṭṭhiyeva. Antavāti parittakasiṇaṃ attato gaṇhantassa diṭṭhi. Anantavāti @Footnote: 1 cha.Ma. rūpārūpamissaka.....

--------------------------------------------------------------------------------------------- page556.

Appamāṇakasiṇaṃ. Antavā ca anantavā cāti uddhaṃ adho sapariyantaṃ tiriyaṃ apariyantaṃ kasiṇaṃ attāti gahetvā uppannadiṭṭhi. Nevantavā nānantavāti takkitadiṭṭhiyeva. Sesaṃ sabbattha uttānatthamevāti. Aṭṭhakaniddesavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 54 page 553-556. http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=13000&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13000&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1012              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=13281              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=10519              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=10519              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]