ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page140.

6. Paṭiccasamuppādavibhaṅga 1. Suttantabhājanīya uddesavāravaṇṇanā [225] Idāni tadanantare paṭiccasamuppādavibhaṅge yā ayaṃ "avijjāpaccayā saṅkhārā"tiādinā nayena tanti nikkhittā, tassā atthasaṃvaṇṇanaṃ karontena vibhajjavādimaṇḍalaṃ otaritvā ācariyaṃ 1- anabbhācikkhantena sakasamayaṃ avokkamantena parasamayaṃ anāyūhantena 2- suttaṃ appaṭibāhantena vinayaṃ anulomentena mahāpadese olokentena dhammaṃ dīpentena atthaṃ saṅgāhantena 3- tamevatthaṃ puna āvattetvā aparehipi pariyāyehi niddisantena ca yasmā atthasaṃvaṇṇanā kātabbā hoti, pakatiyāpi ca dukkarāva paṭiccasamuppādassa atthasaṃvaṇṇanā. Yathāhu porāṇā:- "saccaṃ satto paṭisandhi paccayākārameva ca duddasā caturo dhammā desetuñca sudukkarā"ti. Tasmā "aññatra āgamādhigamappattehi na sukarā paṭiccasamuppādassa atthasaṃvaṇṇanā"ti 4- paritulayitvā:- vattukāmo ahaṃ ajja paccayākāravaṇṇanaṃ patiṭṭhaṃ nādhigacchāmi ajjhogāḷhova sāgaraṃ. Sāsanaṃ panidaṃ nānā- desanānayamaṇḍitaṃ pubbācariyamaggo ca abbocchinno pavattati. Yasmā tasmā tadubhayaṃ sannissāyatthavaṇṇanaṃ ārabhissāmi etassa taṃ suṇātha samāhitā. @Footnote: 1 cha.Ma. ācariye 2 Ma. anāruhantena @3 cha.Ma. saṅgahantena 4 cha.Ma. atthavaṇṇanāti

--------------------------------------------------------------------------------------------- page141.

Vuttañhetaṃ pubbācariyehi:- "yo kocimaṃ aṭṭhikatvā suṇeyya labhetha pubbāpariyaṃ visesaṃ laddhāna pubbāpariyaṃ visesaṃ adassanaṃ maccurājassa gacche"ti. Avijjāpaccayā saṅkhārātiādīsu hi āditoyeva tāva:- desanābhedato attha- lakkhaṇekavidhādito aṅgānañca vavatthānā viññātabbo vinicchayo. Tattha desanābhedatoti bhagavato hi vallihārakānaṃ catunnaṃ purisānaṃ valliggahaṇaṃ viya ādito vā majjhato vā paṭṭhāya yāva pariyosānaṃ, tathā pariyosānato vā majjhato vā paṭṭhāya yāva ādīti catubbidhā paṭiccasamuppādadesanā. Yathā hi vallihārakesu catūsu purisesu eko valliyā mūlameva paṭhamaṃ passati, so taṃ mūle chetvā sabbaṃ ākaḍḍhitvā ādāya kamme upaneti, evaṃ bhagavā "iti kho bhikkhave avijjāpaccayā saṅkhārā .pe. Jātipaccayā jarāmaraṇan"ti 1- ādito paṭṭhāya yāva pariyosānāpi paṭiccasamuppādaṃ deseti. Yathā pana tesu purisesu eko valliyā majjhaṃ paṭhamaṃ passati, so majjhe chinditvā uparibhāgaṃyeva ākaḍḍhitvā ādāya kamme upaneti, evaṃ bhagavā "tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. 2- Yā vedanāsu nandi, tadupādānaṃ. Tassupādānapaccayā bhavo, bhavapaccayā jātī"ti 3- majjhato paṭṭhāya yāva pariyosānāpi deseti. Yathā ca tesu purisesu eko valliyā aggaṃ paṭhamaṃ passati, so agge gahetvā aggānusārena yāva mūlā sabbaṃ ādāya kamme upaneti, evaṃ bhagavā @Footnote: 1 Ma.mū. 12/402/359 2 cha.Ma. nandī. evamuparipi @3 Ma.mū. 12/409/365, saṃ.kha. 17/5/13

--------------------------------------------------------------------------------------------- page142.

"jātipaccayā jarāmaraṇanti iti kho panetaṃ vuttaṃ, jātipaccayā nu kho bhikkhave jarāmaraṇaṃ no vā, kathaṃ vā ettha hotīti. Jātipaccayā bhante jarāmaraṇaṃ, evaṃ no ettha hoti `jātipaccayā jarāmaraṇan'ti. Bhavapaccayā jāti .pe. Avijjāpaccayā saṅkhārāti iti kho panetaṃ vuttaṃ, avijjāpaccayā nu kho bhikkhave saṅkhārā no vā, kathaṃ vā ettha hotīti. Avijjāpaccayā bhante saṅkhārā, evaṃ no ettha hoti `avijjāpaccayā saṅkhārā"ti 1- pariyosānato paṭṭhāya yāva āditopi paṭiccasamuppādaṃ deseti. Yathā pana tesu purisesu eko valliyā majjhameva paṭhamaṃ passati, so majjhe chinditvā heṭṭhā otaranto yāva mūlā ādāya kamme upaneti, evaṃ bhagavā "ime ca bhikkhave cattāro āhārā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā. Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā kiṃnidānā .pe. Vedanā. Phasso. Saḷāyatanaṃ. Nāmarūpaṃ. Viññāṇaṃ. Saṅkhārā kiṃnidānā .pe. Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā"ti 2- majjhato paṭṭhāya yāva ādito deseti. Kasmā panevaṃ desetīti. Paṭiccasamuppādassa samantabhaddakattā sayañca desanāvilāsappattattā. Samantabhaddako hi paṭiccasamuppādo tato tato ñāyapaṭivedhāya saṃvattatiyeva, desanāvilāsappatato ca bhagavā catuvesārajjapaṭisambhidāyogena catubbidhagambhīrabhāvappattiyā ca. So desanāvilāsappattattā nānānayeheva dhammaṃ deseti. Visesato panassa yā ādito paṭṭhāya anulomadesanā, sā pavattikāraṇavibhāgasammuḷhaṃ veneyyajanaṃ samanupassato yathāsakehi kāraṇehi pavattisandassanatthañca uppattikkamasandassanatthañca pavattitāti ñātabbā. @Footnote: 1 Ma.mū. 12/403/360 2 saṃ.ni. 16/11/13

--------------------------------------------------------------------------------------------- page143.

Yā pariyosānato paṭṭhāya paṭilomadesanā, sā "kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati cā"tiādinā 1- nayena kicchāpannaṃ lokamanuvilokayato pubbabhāgapaṭivedhānusārena tassa tassa jarāmaraṇādikassa dukkhassa attanādhigatakāraṇasandassanatthaṃ. Yā pana majjhato paṭṭhāya yāva ādismā, 2- sā āhāranidānavavatthāpanānusārena yāva atītaṃ addhānaṃ atiharitvā puna atītaddhato pabhūti hetuphalapaṭipāṭisandassanatthaṃ. Yā pana majjhato paṭṭhāya yāva pariyosānā pavattā, sā paccuppanne addhāne anāgataddhāhetusamuṭṭhānato pabhūti anāgataddhānasandassanatthaṃ. 3- Tāsu yā sā pavattikāraṇasammuḷhassa veneyyajanassa yathāsakehi kāraṇehi pavattisandassanatthaṃ uppattikkamasandassanatthañca ādito paṭṭhāya anulomadesanā vuttā, sā idha nikkhittāti veditabbā. Kasmā panettha avijjā ādito vuttā, kiṃ pakativādīnaṃ pakati viya avijjāpi akāraṇaṃ mūlakāraṇaṃ lokassāti. Na akāraṇaṃ. "āsavasamudayā avijjāsamudayo"ti hi avijjāya kāraṇaṃ vuttaṃ. Atthi pana pariyāyo, yena mūlakāraṇaṃ siyā, ko pana soti. Vaṭṭakathāya sīsabhāvo. Bhagavā hi vaṭṭakathaṃ kathento dve dhamme sīsaṃ katvā kathesi avijjaṃ vā bhavataṇhaṃ vā. Yathāha "purimā bhikkhave koṭi na paññāyati avijjāya `ito pubbe avijjā nāhosi, atha pacchā sambhavī'ti. 4- Evañcetaṃ bhikkhave vuccati, atha ca pana paññāyati `idappaccayā avijjā"ti. 5- Bhavataṇhaṃ vā. Yathāha "purimā bhikkhave koṭi na paññāyati bhavataṇhāya `ito pubbe bhavataṇhā nāhosi, atha pacchā sambhavī'ti. Evañcetaṃ bhikkhave vuccati, atha ca pana paññāyati `idappaccayā bhavataṇhā"ti. 6- Kasmā pana bhagavā vaṭṭakathaṃ kathento ime dve dhamme sīsaṃ katvā kathesīti. Sugatiduggatigāmino kammassa visesahetubhūtattā. Duggatigāmino hi kammassa @Footnote: 1 dī.Ma. 10/57/26 2 cha.Ma. ādi 3 cha.Ma. anāgataddhasandassanatthaṃ @4 cha.Ma. samabhavīti 5 aṅ.dasaka. 24/61/120 (syā) @6 aṅ.dasaka. 24/62/124 (syā)

--------------------------------------------------------------------------------------------- page144.

Visesahetu avijjā. Kasmā? yasmā avijjābhibhūto puthujjano aggisantāpalaguḷā- bhighātaparissamābhibhūtā vajjhagāvī tāya parissamāturatāya nirassādampi attano anatthāvahampi ca uṇhodakapānaṃ viya kilesasantāpato nirassādampi duggativinipātato ca attano anatthāvahampi pāṇātipātādimanekappakāraṃ duggatigāmikammaṃ ārabhati. Sugatigāmino pana kammassa visesahetu bhavataṇhā. Kasmā? yasmā bhavataṇhābhibhūto puthujjano yathāvuttappakārā gāvī sītūdakataṇhāya saassādaṃ attano parissamavinodanañca sītūdakapānaṃ viya kilesasantāpavirahato saassādaṃ sugatisampāpanena attano duggatidukkhaparissamavinodanañca pāṇātipātāveramaṇiādimanekappakāraṃ sugatigāmikammaṃ ārabhati. Etesu pana vaṭṭakathāya sīsabhūtesu dhammesu katthaci bhagavā ekadhammamūlikaṃ desanaṃ deseti. Seyyathīdaṃ? "iti kho bhikkhave avijjūpanisā saṅkhārā, saṅkhārūpanisaṃ viññāṇan"tiādi. 1- Tathā "upādāniyesu bhikkhave dhammesu assādānupassino viharato taṇhā pavaḍḍhati, taṇhāpaccayā upādānan"tiādi. 2- Katthaci ubhayamūlikampi. Seyyathīdaṃ? "avijjānīvaraṇassa bhikkhave bālassa taṇhāya saṃyuttassa 3- evamayaṃ Kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṃ, itthetaṃ dvayaṃ, dvayaṃ paṭicca phasso saḷevāyatanāni, yehi phuṭṭho bālo sukhadukkhaṃ paṭisaṃvedayatī"tiādi. 4- Tāsu tāsu desanāsu "avijjāpaccayā saṅkhārā"ti ayamidha avijjāvasena ekadhammamūlikā desanāti veditabbā. Evaṃ tāvettha desanābhedato viññātabbo vinicchayo. Atthatoti avijjādīnaṃ padānaṃ atthato. Seyyathīdaṃ:- pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho. Taṃ avindiyaṃ vindatīti avijjā. Tabbiparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti @Footnote: 1 saṃ.ni. 16/23/31 2 saṃ.ni. 16/52/82 @3 cha.Ma. sampayuttassa 4 saṃ.ni. 16/19/24

--------------------------------------------------------------------------------------------- page145.

Avijjā khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, 1- saccānaṃ tathaṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ 2- aviditaṃ karotīti avijjā. Dukkhādīnaṃ piḷanādivasena vuttaṃ catubbidhaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā. Antavirahite saṃsāre sabbayonigatibhavaviññāṇaṭṭhitisattāvāsesu satte javāpetīti avijjā. Paramatthato avijjamānesu itthīpurisādīsu javati, vijjāmānesupi khandhādīsu na javatīti avijjā. Apica cakkhuviññāṇādīnaṃ vatthārammaṇapaṭiccasamuppādapaṭiccasamuppannānaṃ 3- dhammānaṃ chādanatopi avijjā. Yaṃ paṭicca phalameti, so paccayo. Paṭiccāti na vinā tena, taṃ appaccakkhitvāti attho. Etīti uppajjati ceva pavattati cāti attho. Apica upakārakaṭṭho paccayaṭṭho, avijjā ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā. Saṅkhatamabhisaṅkharontīti saṅkhāRā. Apica avijjāpaccayā saṅkhārā, saṅkhārasaddena āgatasaṅkhārā cāti duvidhā saṅkhāRā. Tattha puññāpuññāneñjābhisaṅkhārā tayo kāyavacīcittasaṅkhārā tayoti ime cha avijjāpaccayā saṅkhāRā. Te sabbepi lokiyakusalākusalacetanāmattameva honti. Saṅkhatasaṅkhāro abhisaṅkhatasaṅkhāro abhisaṅkharaṇakasaṅkhāro payogābhisaṅkhāroti ime pana cattāro saṅkhārasaddena āgatasaṅkhāRā. Tattha "aniccā vata saṅkhārā"ti ādīsu 4- vuttā sabbepi sappaccayā dhammā saṅkhatasaṅkhārā nāma. Kammanibbattā tebhūmikā rūpārūpadhammā abhisaṅkhatasaṅkhārāti aṭṭhakathāsu vuttā. Tepi "aniccā vata saṅkhārā"ti ettheva saṅgahaṃ gacchanti. Visuṃ pana nesaṃ āgataṭṭhānaṃ na paññāyati. Tebhūmikakusalākusalacetanā pana abhisaṅkharaṇakasaṅkhāroti vuccati. Tassa "avijjāgatoyaṃ bhikkhave purisapuggalo puññañce saṅkhāraṃ abhisaṅkharotī"tiādīsu 5- @Footnote: 1 Sī.,Ma. suññataṭṭhaṃ 2 cha.Ma. ādhipateyyaṭṭhaṃ @3 cha. vatthārammaṇānaṃ paṭiccasamuppannānañca @4 dī.Ma. 10/221,272/137,171, saṃ.sa.15/186/190, saṃ.ni. 16/143/185 @5 saṃ.ni. 16/51/80

--------------------------------------------------------------------------------------------- page146.

Āgataṭṭhānaṃ paññāyati. Kāyikacetasikaṃ pana viriyaṃ payogābhisaṅkhāroti vuccati. So "yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī"tiādīsu 1- āgato. Na kevalañca eteyeva, aññepi "saññāvedayitanirodhaṃ samāpajjantassa kho āvuso visākha bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro"tiādinā 2- nayena saṅkhārasaddena āgatā anekā saṅkhāRā. Tesu natthi so saṅkhāro, yo saṅkhatasaṅkhāre saṅgahaṃ na gaccheyya. Ito paraṃ saṅkhārapaccayā viññāṇantiādīsu yaṃ vuttaṃ, taṃ vuttanayeneva veditabbaṃ. Avutte pana vijānātīti viññāṇaṃ. Namatīti nāmaṃ. Ruppatīti rūpaṃ. Āye tanoti, āyatañca nayatīti āyatanaṃ. Phusatīti phasso. Vedayatīti vedanā. Paritassatīti taṇhā. Upādiyatīti upādānaṃ. Bhavati bhāvayati cāti bhavo. Jananaṃ jāti. Jiraṇaṃ jaRā. Maranti etenāti maraṇaṃ. Socanaṃ soko. Paridevanaṃ paridevo. Dukkhayatīti dukkhaṃ. Uppādaṭṭhitivasena vā dvedhā khaṇatītipi dukkhaṃ. Dummanassa bhāvo domanassaṃ. Bhuso āyāso upāyāso. Sambhavantīti nibbattanti. Na kevalañca sokādīheva, athakho sabbapadehi sambhavantisaddassa yojanā kātabbā. Itarathā hi "avijjāpaccayā saṅkhārā"ti vutte kiṃ karontīti na paññāyeyyuṃ. "sambhavantī"ti pana yojanāya sati "avijjā ca sā paccayo cāti avijjāpaccayo, tasmā avijjāpaccayā saṅkhārā sambhavantī"ti paccayapaccayuppannavavatthānaṃ kataṃ hoti. Esa nayo sabbattha. Evanti niddiṭṭhanayanidassanaṃ. Tena avijjādīheva kāraṇehi, na issaranimmānādīhīti dasseti. Etassāti yathāvuttassa. Kevalassāti asammissassa sakalassa vā. Dukkhakkhandhassāti dukkhasamūhassa, na sattassa na sukhasubhādīnaṃ. Samudayoti nibbatti. Hotīti sambhavati. Evamettha atthato viññātabbo vinicchayo. @Footnote: 1 aṅ. tika. 20/15/107 2 Ma.mū. 12/464/413 (atthato samānaṃ)

--------------------------------------------------------------------------------------------- page147.

Lakkhaṇāditoti avijjādīnaṃ lakkhaṇādito. Seyyathīdaṃ:- aññāṇalakkhaṇā avijjā, sammohanarasā, chādanapaccupaṭṭhānā, āsavapadaṭṭhānā. Abhisaṅkharaṇalakkhaṇā saṅkhārā, āyūhanarasā, cetanāpaccupaṭṭhānā, avijjāpadaṭṭhānā. Vijānanalakkhaṇaṃ viññāṇaṃ, pubbaṅgamarasaṃ, paṭisandhipaccupaṭṭhānaṃ, saṅkhārapadaṭṭhānaṃ, vatthārammaṇapadaṭṭhānaṃ vā. Namanalakkhaṇaṃ nāmaṃ, sampayogarasaṃ, avinibbhogapaccupaṭṭhānaṃ, viññāṇapadaṭṭhānaṃ. Ruppanalakkhaṇaṃ rūpaṃ, vikiraṇarasaṃ, abyākatapaccupaṭṭhānaṃ, viññāṇapadaṭṭhānaṃ. Āyatanalakkhaṇaṃ saḷāyatanaṃ, dassanādirasaṃ, vatthudvārabhāvapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ. Phusanalakkhaṇo phasso, saṅghaṭṭanaraso, saṅgatipaccupaṭṭhāno, saḷāyatanapadaṭṭhāno. Anubhavanalakkhaṇā vedanā, visayarasasambhogarasā, sukhadukkhapaccupaṭṭhānā, phassapadaṭṭhānā. Hetulakkhaṇā taṇhā, abhinandanarasā, atittibhāvapaccupaṭṭhānā, vedanāpadaṭṭhānā. Gahaṇalakkhaṇaṃ upādānaṃ, amuñcanarasaṃ, taṇhādaḷhattadiṭṭhipaccupaṭṭhānaṃ, taṇhāpadaṭṭhānaṃ. Kammakammaphalalakkhaṇo bhavo, bhāvanabhavanaraso, kusalākusalā- byākatapaccupaṭṭhāno, upādānapadaṭṭhāno. Jātiādīnaṃ lakkhaṇādīni saccavibhaṅge vuttanayeneva veditabbāni. Evamettha lakkhaṇāditopi viññātabbo vinicchayo. Ekavidhāditoti ettha avijjā aññāṇādassanamohādibhāvato ekavidhā, appaṭipattimicchāpaṭipattito duvidhā, tathā saṅkhārāsaṅkhārato, vedanāttayasampayogato tividhā, catusaccāpaṭivedhato catubbidhā, gatipañcakādīnavacchādanato pañcavidhā. Dvārārammaṇato pana sabbesupi arūpadhammesu chabbidhāti 1- veditabbā. Saṅkhārā sāsavavipākadhammadhammādibhāvato ekavidhā, kusalākusalato duvidhā, tathā parittamahaggatahīnamajjhimamicchattaniyatāniyatato, tividhā puññābhisaṅkhārādibhāvato, catubbidhā catuyonisaṃvattanato, pañcavidhā pañcagatigāmito. Viññāṇaṃ lokiyavipākādibhāvato ekavidhaṃ, sahetukāhetukādito duvidhaṃ, bhavattayapariyāpannato vedanāttayasampayogato ahetukaduhetukatihetukato ca tividhaṃ, yonigativasena catubbidhaṃ pañcavidhañca. @Footnote: 1 cha.Ma. chabbidhatā

--------------------------------------------------------------------------------------------- page148.

Nāmarūpaṃ viññāṇasannissayato kammapaccayato ca ekavidhaṃ, sārammaṇānārammaṇato duvidhaṃ, atītādito tividhaṃ, yonigativasena catubbidhaṃ pañcavidhañca. Saḷāyatanaṃ sañjātisamosaraṇaṭṭhānato ekavidhaṃ, bhūtappasādaviññāṇādito duvidhaṃ, sampattāsampattanobhayagocarato tividhaṃ, yonigatipariyāpannato catubbidhaṃ pañcavidhañcāti iminā nayena phassādīnampi ekavidhādibhāvo veditabboti evamettha ekavidhāditopi viññātabbo vinicchayo. Aṅgānañca vavatthānāti sokādayo cettha bhavacakkassa avicchedadassanatthaṃ vuttā. Jarāmaraṇabbhāhatassa hi bālassa te sambhavanti. Yathāha "assutavā bhikkhave puthujjano sārīrikāya dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷī 1- kandati sammohaṃ āpajjatī"ti. 2- Yāva ca tesaṃ pavatti, tāva avijjāyāti punapi avijjāpaccayā saṅkhārāti sambandhameva hoti bhavacakkaṃ. Tasmā tesampi jarāmaraṇeneva ekasaṅkhepaṃ katvā dvādaseva paṭiccasamuppādaṅgāni veditabbāni. Evamettha aṅgānaṃ vavatthānatopi viññātabbo vinicchayo. Ayantāvettha uddesavāravasena saṅkhepakathā. Uddesavāravaṇṇanā niṭṭhitā. ------------ Avijjāpadaniddesa [226] Idāni niddesavāravasena vitthārakathā hoti. "avijjāpaccayā saṅkhārā"ti hi vuttaṃ. Tattha avijjāpaccayesu saṅkhāresu dassetabbesu yasmā putte kathetabbe paṭhamaṃ pitā kathiyati. Evaṃ hi sati "mittassa putto dattassa putto"ti putto sukathito hoti. Tasmā desanākusalo satthā saṅkhārānaṃ janakaṭṭhena pitusadisaṃ avijjaṃ tāva dassetuṃ tattha katamā avijjā, dukkhe aññāṇantiādimāha. @Footnote: 1 cha.Ma. uttāḷiṃ 2 saṃ.saḷā. 18/365/255 (syā)

--------------------------------------------------------------------------------------------- page149.

Tattha yasmā ayaṃ avijjā dukkhasaccassa yāthāvasarasalakkhaṇaṃ jānituṃ passituṃ paṭivijjhituṃ na deti, chādetvā pariyonaddhitvā gaṇhitvā 1- tiṭṭhati, tasmā "dukkhe aññāṇan"ti vuccati. Tathā yasmā dukkhasamudayassa, dukkhanirodhassa, dukkhanirodhagāminīpaṭipadāya yāthāvasarasalakkhaṇaṃ jānituṃ passituṃ paṭivijjhituṃ na deti, chādetvā pariyonaddhitvā gaṇhitvā tiṭṭhati, tasmā dukkhanirodhagāminiyā paṭipadāya aññāṇanti vuccati. Imesu catūsu ṭhānesu suttantikapariyāyena aññāṇaṃ avijjāti kathitaṃ. Nikkhepakaṇḍe 2- pana abhidhammapariyāyena "pubbante aññāṇan"ti aparesupi catūsu ṭhānesu aññāṇaṃ gahitaṃ. Tattha pubbantoti 3- atīto addhā atītāni khandhadhātuāyatanāni. Aparantoti 4- anāgato addhā anāgatāni khandhadhātuāyatanāni. Pubbantāparantoti 5- tadubhayaṃ. Idappaccayatāti saṅkhārādīnaṃ kāraṇāni avijjādīni aṅgāni. Paṭiccasamuppannadhammāti avijjādīhi nibbattā saṅkhārādayo dhammā. Tatrāyaṃ avijjā yasmā atītānaṃ khandhādīnaṃ yāthāvasarasalakkhaṇaṃ jānituṃ passituṃ paṭivijjhituṃ na deti, chādetvā pariyonaddhitvā gaṇhitvā tiṭṭhati, tasmā "pubbante aññāṇan"ti vuccati. Tathā yasmā anāgatānaṃ khandhādīnaṃ .pe. Atītānāgatānaṃ khandhādīnaṃ .pe. Idappaccayatāya ceva paṭiccasamuppannadhammānañca yāthāvasarasalakkhaṇaṃ jānituṃ passituṃ paṭivijjhituṃ na deti, chādetvā pariyonaddhitvā gaṇhitvā tiṭṭhati, tasmā idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇanti vuccati. Imesu aṭṭhasu ṭhānesu abhidhammapariyāyena aññāṇaṃ avijjāti kathitaṃ. Evaṃ kiṃ kathitaṃ hoti? kiccato ceva jātito ca avijjā kathitā nāma Hoti. Kathaṃ? ayaṃ hi avijjā imāni aṭṭha ṭhānāni jānituṃ passituṃ paṭivijjhituṃ @Footnote: 1 cha.Ma. ganthetvā. evamuparipi 2 abhi. 34/1063/250 @3 pāli., cha.Ma. pubbanteti @4 pāli., cha.Ma. aparanteti 5 pāli., cha.Ma. pubbantāparanteti

--------------------------------------------------------------------------------------------- page150.

Na detīti kiccato kathitā. Uppajjamānāpi ca 1- imesu aṭṭhasu ṭhānesu uppajjatīti jātitopi kathitā. Evaṃ kathetvā puna "yaṃ evarūpaṃ aññāṇaṃ adassanan"tiādīni pañcavīsati padāni avijjālakkhaṇaṃ dassetuṃ gahitāni. Tattha yasmā ayaṃ avijjā imehi aṭṭhahi padehi kathitāpi puna pañcavīsatiyā padehi lakkhaṇe akathite sukathitā nāma na hoti, lakkhaṇe pana kathiteyeva sukathitā nāma hoti. Yathā puriso naṭṭhagoṇaṃ pariyesamāno manusse puccheyya "api ayyā setaṃ goṇaṃ passatha, rattaṃ goṇaṃ passathā"ti, te evaṃ vadeyyuṃ "imasmiṃ raṭṭhe setarattānaṃ goṇānaṃ anto natthi, kinte goṇassa lakkhaṇan"ti. Atha tena "saṅghāṭi vā naṅgalaṃ vā"ti vutte goṇo sukathito nāma bhaveyya. Evameva yasmā ayaṃ avijjā aṭṭhahi padehi kathitāpi puna pañcavīsatiyā padehi lakkhaṇe akathite sukathitā nāma na hoti, lakkhaṇe pana kathiteyeva sukathitā nāma hoti, tasmā yānassā lakkhaṇadassanatthaṃ pañcavīsati padāni kathitāni, tesampi vasena veditabbā. Seyyathīdaṃ:- ñāṇaṃ nāma paññā, sā atthatthaṃ kāraṇakāraṇaṃ catusaccadhammaṃ viditaṃ pākaṭaṃ karoti. Ayaṃ pana avijjā uppajjitvā taṃ viditaṃ pākaṭaṃ kātuṃ na detīti ñāṇapaccanīkato aññāṇaṃ. Dassanantipi paññā, sāpi tamākāraṃ passati. Avijjā pana uppajjitvā taṃ passituṃ na detīti adassanaṃ. Abhisamayotipi paññā, sā tamākāraṃ abhisameti. Avijjā pana uppajjitvā taṃ abhisametuṃ na detīti anabhisamayo. Anubodho sambodho paṭivedhotipi paññā, sā tamākāraṃ anubujjhati sambujjhati paṭivijjhati. Avijjā pana uppajjitvā taṃ anubujjhituṃ sambujjhituṃ paṭivijjhituṃ na detīti ananubodho asambodho appaṭivedho. Saṅgāhaṇātipi paññā, sā taṃ ākāraṃ gahetvā ghaṃsitvā gaṇhāti. Avijjā pana uppajjitvā taṃ gahetvā ghaṃsitvā gaṇhituṃ na detīti asaṅgāhaṇā. Pariyogāhaṇātipi paññā, sā taṃ ākāraṃ ogāhitvā anupavisitvā gaṇhāti. Avijjā pana uppajjitvā @Footnote: 1 cha.Ma. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page151.

Taṃ ogāhitvā anupavisitvā gaṇhituṃ na detīti apariyogāhaṇā. Samapekkhanātipi paññā, sā taṃ ākāraṃ samaṃ sammā ca pekkhati. Avijjā pana uppajjitvā taṃ samaṃ sammā ca pekkhituṃ na detīti asamapekkhanā. Paccavekkhaṇātipi paññā, sā taṃ ākāraṃ paccavekkhati. Avijjā pana uppajjitvā taṃ paccavekkhituṃ na detīti apaccavekkhaṇā, nāssā kiñci kammaṃ paccakkhaṃ atthi, sayañca apaccavekkhitvā kataṃ kammanti appaccakkhakammaṃ. Dummedhabhāvatāya dummijjhaṃ. 1- Bālabhāvatāya bālyaṃ. Sampajaññantipi paññā, sā atthatthaṃ kāraṇakāraṇaṃ catusaccadhammaṃ sammā pajānāti. Avijjā pana uppajjitvā taṃ ākāraṃ pajānituṃ na detīti asampajaññaṃ. Mohanavasena moho. Pamohanavasena pamoho. Sammohanavasena sammoho. Avindiyaṃ vindatītiādivasena avijjā. Vaṭṭasmiṃ ohanati osīdāpetīti avijjogho. Vaṭṭasmiṃ yojetīti avijjāyogo. Appahīnavasena ceva punappunaṃ uppajjanato ca avijjānusayo. Magge pariyuṭṭhitacorā addhike viya kusalacittaṃ pariyuṭṭhāti gaṇhāti vilumpatīti avijjāpariyuṭṭhānaṃ. Yathā nagaradvāre palighasaṅkhātāya laṅgiyā patitāya antonagare manussānaṃ bahinagaranikkhamanampi 2- bahinagare manussānaṃ antonagarappavesanampi pacchijjati, evameva yassa sakkāyanagare ayaṃ patitā, tassa nibbānasampāpakaṃ ñāṇagamanaṃ pacchijjatīti avijjālaṅgī nāma hoti. Akusalañca taṃ mūlañca, akusalānaṃ vā mūlanti akusalamūlaṃ. Taṃ pana na aññaṃ, idhādhippeto mohoti moho akusalamūlaṃ. Ayaṃ vuccati avijjāti ayaṃ evaṃlakkhaṇā avijjā nāmāti vuccati. Evaṃ pañcavīsatipadavasena avijjāya lakkhaṇaṃ veditabbaṃ. Evaṃlakkhaṇā panāyaṃ avijjā dukkhādīsu aññāṇanti vuttāpi dukkhasaccassa ekadeso hoti, sahajātā hoti, taṃ ārammaṇaṃ karoti, chādeti. Samudayasaccassa na ekadeso hoti, sahajātā hoti, taṃ ārammaṇaṃ karoti, chādeti. @Footnote: 1 cha.Ma. dummejjhaṃ 2 cha.Ma. bahinagaragamanampi

--------------------------------------------------------------------------------------------- page152.

Nirodhasaccassa neva ekadeso hoti na sahajātā, na taṃ ārammaṇaṃ karoti, kevalaṃ chādeti. Maggasaccassāpi na ekadeso, na sahajātā, na taṃ ārammaṇaṃ karoti, kevalaṃ chādeti. Dukkhārammaṇatā avijjā uppajjati, tañca chādeti. Samudayārammaṇatā avijjā uppajjati, tañca chādeti. Nirodhārammaṇatā avijjā na uppajjati, tañca chādeti. Maggārammaṇatā avijjā na uppajjati, tañca chādeti. Dve saccā duddasattā gambhīrā, dve saccā gambhīrattā duddasā. Apica kho pana dukkhanirodhaṃ ariyasaccaṃ gambhīrañceva duddasañca. Tattha dukkhaṃ nāma pākaṭaṃ, lakkhaṇassa pana duddasattā gambhīraṃ nāma jātaṃ. Samudayepi eseva nayo. Yathā pana mahāsamuddaṃ maddetvā 1- ojāya nīharaṇaṃ nāma bhāro, sinerupādato vālikāya uddharaṇaṃ nāma bhāro, pabbataṃ pīḷetvā rasassa nīharaṇaṃ nāma bhāro, evameva dve saccāni gambhīratāyaeva duddasāni. Nirodhasaccaṃ pana atigambhīrañca atiduddasañcāti evaṃ duddasattā gambhīrānaṃ gambhīrattā ca duddasānaṃ catunnaṃ ariyasaccānaṃ paṭicchādakaṃ mohandhakāraṃ ayaṃ vuccati avijjāti. Avijjāpadaniddeso. ------------ Saṅkhārapadaniddesa saṅkhārapade heṭṭhā vuttasaṅkhāresu saṅkhārasaddena āgatasaṅkhāre anāmasitvā avijjāpaccayasaṅkhāreyeva dassento tattha katame avijjāpaccayā saṅkhārā, puññābhisaṅkhārotiādimāha. Tattha punāti attano kārakaṃ, pūreti cassa ajjhāsayaṃ, pujjañca bhavaṃ nibbattetīti puñño. Abhisaṅkharoti vipākaṃ kaṭattārūpañcāti abhisaṅkhāro. Puññova abhisaṅkhāro puññābhisaṅkhāro. Puññapaṭipakkhato apuñño, apuññova abhisaṅkhāro apuññābhisaṅkhāro. Na iñjatīti āneñjaṃ, āneñjameva @Footnote: 1 cha.Ma. manthetvā

--------------------------------------------------------------------------------------------- page153.

Abhisaṅkhāro, āneñjañca bhavaṃ abhisaṅkharotīti āneñjābhisaṅkhāro. Kāyena pavattito, kāyato vā pavatto, kāyassa vā saṅkhāroti kāyasaṅkhāro. Vacīsaṅkhāracittasaṅkhāresupi eseva nayo. Tattha paṭhamattiko parivīmaṃsanasuttavasena gahito. Tattha hi "puññañce saṅkhāraṃ abhisaṅkharoti, puññūpagaṃ hoti viññāṇaṃ. Apuññañce saṅkhāraṃ abhisaṅkharoti, apuññūpagaṃ hoti viññāṇaṃ. Āneñjañce saṅkhāraṃ abhisaṅkharoti, āneñjūpagaṃ hoti viññāṇan"ti 1- vuttaṃ. Dutiyattiko tadanantarassa vibhaṅgasuttantassa vasena gahito. Sammādiṭṭhisuttapariyāyena 2- gahitotipi vuttaṃ vaṭṭatiyeva. Tattha hi "tayome bhikkhave saṅkhāRā. Katame tayo. Kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro"ti 3- vuttaṃ. Kasmā panetesaṃ suttānaṃ vasena te gahitāti. Ayaṃ abhidhammo nāma na adhunākato, nāpi bāhirakaisīhi vā sāvakehi vā devatāhi vā bhāsito. Sabbaññujinabhāsito pana ayaṃ. Abhidhammepi hi suttepi ekasadisāva tanti niddiṭṭhāti imassa padassa 4- dīpanatthaṃ. Idāni te saṅkhāre pabhedato dassetuṃ tattha katamo puññābhisaṅkhārotiādimāha. Tattha kusalā cetanāti aniyamato catubhūmikacetanāpi vuttā. Kāmāvacarā rūpāvacarāti niyamitattā pana aṭṭha kāmāvacarakusalacetanā pañca rūpāvacarakusalacetanāti terasa cetanā puññābhisaṅkhāro nāma. Dānamayātiādīhi tāsaṃyeva cetanānaṃ puññakiriyāvatthuvasena 5- pavatti dassitā. Tattha aṭṭha kāmāvacarāva dānasīlamayā honti. Bhāvanāmayā pana terasapi. Yathā hi paguṇadhammaṃ sajjhāyamāno ekaṃ dve anusandhigatepi na jānāti, pacchā āvajjento jānāti, evameva kasiṇaparikammaṃ karontassa puguṇajjhānaṃ paccavekkhantassa paguṇakammaṭṭhānañca manasikarontassa ñāṇavippayuttāpi bhāvanāmayā 6- hoti. Tena vuttaṃ "bhāvanāmayā pana terasapī"ti. @Footnote: 1 saṃ.ni. 16/51/80 2 Ma.mū. 12/102/73 3 saṃ.ni. 16/2/4 @4 cha.Ma. imassatthassa 5 cha.Ma. puññakiriyavatthuvasena 6 cha.Ma. bhāvanā

--------------------------------------------------------------------------------------------- page154.

Tattha dānamayādīsu "dānaṃ ārabbha dānamadhikicca yā uppajjati cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati dānamayo puññābhisaṅkhāroti. Sīlaṃ ārabbha .pe. Bhāvanaṃ ārabbha bhāvanamadhikicca yā uppajjati cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati bhāvanāmayo puññābhisaṅkhāro"ti 1- ayaṃ saṅkhepadesanā. Cīvarādīsu pana catūsu paccayesu rūpādīsu vā chasu ārammaṇesu annādīsu vā dasasu dānavatthūsu taṃ taṃ dentassa tesaṃ tesaṃ 2- uppādanato paṭṭhāya pubbabhāge pariccāgakāle pacchā somanassacittena anussaraṇe cāti tīsu kālesu pavattā cetanā dānamayā nāma. Sīlaṃ paripūraṇatthāya pana pabbajissāmīti vihāraṃ gacchantassa pabbajantassa manorathaṃ matthakaṃ pāpetvā "pabbajito vatamhi sādhu suṭṭhū"ti āvajjantassa pāṭimokkhaṃ saṃvarantassa cīvarādayo paccaye paccavekkhantassa āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa ājīvaṃ sodhentassa ca pavattā cetanā sīlamayā nāma. Paṭisambhidāyaṃ 3- vuttena vipassanāmaggena cakkhuṃ aniccato dukkhato anattato bhāventassa rūpe .pe. Dhamme. Cakkhuviññāṇaṃ .pe. Manoviññāṇaṃ. Cakkhusamphassaṃ .pe. Manosamphassaṃ. Cakkhusamphassajaṃ vedanaṃ .pe. Manosamphassajaṃ vedanaṃ. Rūpasaññaṃ .pe. Dhammasaññaṃ. Jarāmaraṇaṃ aniccato dukkhato anattato bhāventassa pavattā cetanā bhāvanāmayā nāmāti ayaṃ vitthārakathā. Apuññābhisaṅkhāraniddese akusalā cetanāti dvādasaakusalacittasampayuttā cetanā. Kāmāvacarāti kiñcāpi tattha ṭhapetvā dve domanassasahagatacetanā sesā rūpārūpabhavepi uppajjanti, tattha pana paṭisandhiṃ na ākaḍḍhanti, kāmāvacareyeva paṭisandhivasena vipākaṃ avacārentīti kāmāvacarātveva vuttā. Āneñjābhisaṅkhāraniddese kusalā cetanā arūpāvacarāti catasso arūpāvacarakusalacetanā. Etā hi catasso aniñjanaṭṭhena ca aniñjanassa ca abhisaṅkharaṇaṭṭhena āneñjābhisaṅkhāroti vuccanti. Rūpāvacaracatutthajjhānato hi tisso @Footnote: 1 abhi. 35/769/395 (thokaṃ visadisaṃ) @2 cha.Ma. tesaṃ 3 khu.paṭi. 31/92/69 (syā)

--------------------------------------------------------------------------------------------- page155.

Kusalavipākakiriyācetanā dvādasa arūpāvacaracetanāti pañcadasa dhammā niccalaṭṭhena aphandanaṭṭhena āneñjā nāma. Tattha rūpāvacarakusalacetanā aniñjā samānāpi attanā sarikkhakampi asarikkhakampi saiñjanampi aniñjanampi rūpārūpaṃ janetīti āneñjābhisaṅkhāro nāma na hoti. Vipākakiriyācetanā pana avipākattā vipākaṃ na abhisaṅkharonti, tathā arūpāvacaravipākakiriyācetanāti 1- ekādasapi etā cetanā āneñjāva na abhisaṅkhāRā. Catubbidhā pana arūpāvacarakusalacetanā yathā hatthiassādīnaṃ sadisāva chāyā hoti, 2- evaṃ attanā sadisaṃ niccalaṃ arūpameva janetīti āneñjābhisaṅkhāroti vuccatīti. Evaṃ puññābhisaṅkhāravasena terasa, apuññābhisaṅkhāravasena dvādasa, āneñjābhisaṅkhāravasena catassoti sabbāpetā paripiṇḍitā ekūnatiṃsa cetanā honti. Iti bhagavā apparimāṇesu cakkavāḷesu apparimāṇānaṃ sattānaṃ uppajjanakakusalākusalacetanā mahātulāya dhārayamāno viya nāḷiyaṃ pakkhipitvā minamāno viya ca sabbaññutaññāṇena paricchinditvā ekūnatiṃsameva dassesi. Idāni apparimāṇesu cakkavāḷesu apparimāṇā sattā kusalākusalakammaṃ āyūhamānā yehi dvārehi āyūhanti, tāni tīṇi kammadvārāni dassento tattha katamo kāyasaṅkhāro, kāyasañcetanātiādimāha. Tattha kāyasañcetanāti kāyaviññattiṃ samuṭṭhāpetvā kāyadvārato pavattā aṭṭha kāmāvacarakusalacetanā dvādasa akusalacetanāti samavīsati cetanā. Kāyadvāre ādānaggahaṇacopanaṃ pāpayamānā uppannā vīsati kusalākusalacetanātipi vattuṃ vaṭṭati. Vacīsañcetanāti vacīviññattiṃ samuṭṭhāpetvā vacīdvārato pavattā tāyeva vīsati cetanā. Vacīdvāre hanusañcopanaṃ vākyabhedaṃ pāpayamānā uppannā vīsati cetanātipi vattuṃ vaṭṭati. Abhiññācetanā panettha parato viññāṇassa paccayo na hotīti na gahitā. Yathā ca abhiññācetanā, evaṃ uddhaccacetanāpi na hoti. @Footnote: 1 cha.Ma.....cetanāpīti 2 cha.Ma. honti

--------------------------------------------------------------------------------------------- page156.

Tasmā sāpi viññāṇassa paccayabhāvena 1- apanetabbā. Avijjāpaccayā pana sabbāpetā honti. Manosañcetanāti ubhopi viññattiyo asamuṭṭhāpetvā manodvāre uppannā sabbāpi ekūnatiṃsa cetanā. Iti bhagavā apparimāṇesu cakkavāḷesu apparimāṇā sattā kusalākusalakammaṃ āyūhamānā imehi tīhi dvārehi āyūhantīti āyūhanakammadvāraṃ dassesi. Imesaṃ pana dvinnampi tikānaṃ aññamaññaṃ sampayogo veditabbo. Kathaṃ? Puññābhisaṅkhāro hi kāyaduccaritā viramantassa siyā kāyasaṅkhāro, vacīduccaritā viramantassa siyā vacīsaṅkhāro. Evaṃ aṭṭha kusalacetanā kāmāvacarā puññābhisaṅkhāro ca hoti kāyasaṅkhāro ca vacīsaṅkhāro ca. Manodvāre pana uppannā terasa cetanā puññābhisaṅkhāro ca hoti cittasaṅkhāro ca. Apuññābhisaṅkhāropi kāyaduccaritavaseneva pavattiyaṃ siyā kāyasaṅkhāro, vacīduccaritavasena pavattiyaṃ siyā vacīsaṅkhāro, dve dvārāni muñcitvā manodvāre pavattiyaṃ siyā cittasaṅkhāroti evaṃ apuññābhisaṅkhāro kāyasaṅkhāropi hoti vacīsaṅkhāropi cittasaṅkhāropi. Kāyasaṅkhāro pana siyā puññābhisaṅkhāro siyā apuññābhisaṅkhāro, na āneñjābhisaṅkhāro. Tathā vacīsaṅkhāro. Cittasaṅkhāro pana siyā puññābhisaṅkhāro, siyā apuññābhisaṅkhāro, siyā āneñjābhisaṅkhāroti ime avijjāpaccayā saṅkhārā nāma. Kathaṃ panetaṃ jānitabbaṃ "ime saṅkhārā avijjāpaccayā hontī"ti? Avijjābhāve bhāvato. Yassa hi dukkhādīsu avijjāsaṅkhātaṃ aññāṇaṃ appahīnaṃ hoti, so dukkhe tāva pubbantādīsu ca aññāṇena saṃsāradukkhaṃ sukhasaññāya gahetvā tassa hetubhūte tividhepi saṅkhāre ārabhati. Dukkhasamudaye 2- aññāṇena @Footnote: 1 cha.Ma. paccayabhāve 2 cha.Ma. samudaye

--------------------------------------------------------------------------------------------- page157.

Dukkhahetubhūtepi taṇhāparikkhāre saṅkhāre sukhahetuto maññamāno ārabhati. Nirodhe pana magge ca aññāṇena dukkhassa anirodhabhūtepi gativisese dukkhanirodhasaññī hutvā nirodhassa ca amaggabhūtesupi yaññāmaratapādīsu nirodhamaggasaññī hutvā dukkhanirodhaṃ patthayamāno yaññāmaratapādimukhena tividhepi saṅkhāre ārabhati. Apica so tāya catūsu saccesu appahīnāvijjatāya visesato jātijarārogamaraṇādianekādīnavavokiṇṇampi 1- puññaphalasaṅkhātaṃ dukkhaṃ dukkhato ajānanto tassa adhigamāya kāyavacīcittasaṅkhārabhedaṃ puññābhisaṅkhāraṃ ārabhati devaccharakāmako viya marupapātaṃ. Sukhasammatassāpi ca tassa puññaphalassa ante mahāpariḷāhajanakaṃ vipariṇāmadukkhataṃ appassādatañca apassantopi tappaccayaṃ vuttappakārameva puññābhisaṅkhāraṃ ārabhati sallabho 2- viya dīpasikhābhinipātaṃ madhubindugiddho viya ca madhulittasatthadhārālehanaṃ. Kāmūpasevanādīsu ca savipākesu ādīnavaṃ apassanto sukhasaññāya ceva kilesābhibhūtatāya ca dvārattayappavattampi apuññābhisaṅkhāraṃ ārabhati bālo viya gūthakīḷanaṃ maritukāmo viya ca visakhādanaṃ. Āruppavipākesu cāpi saṅkhāravipariṇāmadukkhataṃ anavabujjhamāno sassatādivipallāsena cittasaṅkhārabhūtaṃ āneñjābhisaṅkhāraṃ ārabhati disāmuḷho viya pisācanagarābhimukhamaggagamanaṃ. Evaṃ yasmā avijjābhāvatova saṅkhārabhāvo, na abhāvato. Tasmā jānitabbametaṃ "ime saṅkhārā avijjāpaccayā hontī"ti. Vuttampi cetaṃ "avidvā bhikkhave avijjāgato puññābhisaṅkhārampi abhisaṅkharoti, apuññābhisaṅkhārampi abhisaṅkharoti, āneñjābhisaṅkhārampi abhisaṅkharoti. Yato kho bhikkhave bhikkhuno avijjā pahīnā, vijjā uppannā, so avijjāvirāgā vijjuppādā neva puññābhisaṅkhāraṃ abhisaṅkharotī"ti. @Footnote: 1 cha.Ma. pi-saddo na dissati 2 cha.Ma. salabho

--------------------------------------------------------------------------------------------- page158.

Etthāha:- gaṇhāma tāva etaṃ "avijjā saṅkhārānaṃ paccayo"ti, idaṃ pana vattabbaṃ "katamesaṃ saṅkhārānaṃ kathaṃ paccayo hotī"ti. Tatridaṃ vuccati:- paccayo hoti puññānaṃ duvidhānekadhā pana paresaṃ pacchimānaṃ sā ekadhā paccayo matāti. Tattha puññānaṃ duvidhāti ārammaṇapaccayena ca upanissayapaccayena cāti dvedhā paccayo hoti. Sā hi avijjā khayato vayato sammasanakāle kāmāvacarānaṃ puññābhisaṅkhārānaṃ ārammaṇapaccayena paccayo hoti, abhiññācittena samohacittajānanakāle rūpāvacarānaṃ. Avijjāsamatikkamanatthāya pana dānādīni ceva kāmāvacarapuññakiriyāvatthūni pūrentassa rūpāvacarajjhānāni ca uppādentassa dvinnampi tesaṃ upanissayapaccayena paccayo hoti. Tathā avijjāsammuḷhattā kāmabhavarūpabhavasampattiyo patthetvā tāneva puññāni karontassa. Anekadhā pana paresanti apuññābhisaṅkhārānaṃ anekadhā paccayo hoti. Kathaṃ? esā hi avijjā avijjaṃ ārabbha rāgādīnaṃ uppajjanakāle ārammaṇapaccayena, Garuṃ katvā assādanakāle ārammaṇādhipatiārammaṇūpanissayehi, avijjāsammuḷhassa anādīnavadassāvino pāṇātipātādīni karontassa upanissayapaccayena, dutiyajavanādīnaṃ anantarasamanantarūpanissayāsevananatthivigatapaccayehi, 1- yaṅkiñci akusalaṃ karontassa hetusahajātaaññamaññanissayasampayuttaatthiavigatapaccayehīti anekadhā paccayo hoti. Pacchimānaṃ sā ekadhā paccayo matāti āneñjābhisaṅkhārānaṃ upanissayapaccayeneva ekadhā paccayo matā. So panassā upanissayabhāvo puññābhisaṅkhāre vuttanayeneva veditabbo. Etthāha:- kiṃ panāyamekāva avijjā saṅkhārānaṃ paccayo, udāhu aññepi paccayā santīti. 2- Kimpanettha 3-:- yadi tāva ekāva, ekakāraṇavādo āpajjati. @Footnote: 1 cha.Ma. anantarasamanantarānantarūpa.... 2 cha.Ma. hontīti 3 cha.Ma. kiñcettha

--------------------------------------------------------------------------------------------- page159.

Atha aññepi santi, avijjāpaccayā saṅkhārāti ekakāraṇaniddeso nupapajjatīti. Na nupapajjati. Kasmā? yasmā Ekaṃ na ekato idha nānekamanekatopi no ekaṃ phalamatthi atthi pana eka- hetuphaladīpane attho. Ekato hi kāraṇato na idha kiñci ekaṃ phalamatthi, na anekaṃ. Nāpi anekehi kāraṇehi ekaṃ, anekehi pana kāraṇehi anekameva hoti. Tathā hi anekehi utupaṭhavībījasalilasaṅkhātehi kāraṇehi anekameva rūpagandharasādiaṅkurasaṅkhātaṃ phalaṃ samuppajjamānaṃ dissati. Yampanetaṃ "avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇan"ti ekekahetuphaladīpanaṃ kataṃ, tattha attho atthi, payojanaṃ vijjati. Bhagavā hi katthaci padhānattā katthaci pākaṭattā katthaci asādhāraṇattā desanāvilāsassa ca veneyyānañca anurūpato ekameva hetuṃ vā phalaṃ vā dīpeti. "phassapaccayā vedanā"ti 1- hi ekameva hetuṃ phalañcāha. Phasso hi vedanāya padhānahetu yathāphassaṃ vedanāvavatthānato. Vedanā ca phassassa padhānaphalaṃ yathāvedanaṃ phassassa vavatthānato. "semhasamuṭṭhānā ābādhā"ti 2- pākaṭattā ekahetumāha. Pākaṭo hi ettha semho, na kammādayo. "ye keci bhikkhave akusalā dhammā, sabbe te ayonisomanasikāramūlakā"ti asādhāraṇattā ekahetumāha. Asādhāraṇo hi ayonisomanasikāro akusalānaṃ, sādhāraṇāni vatthārammaṇādīnīti. Tasmā ayamidha avijjā vijjamānesupi aññesu vatthārammaṇasahajātadhammādīsu saṅkhārakāraṇesu "assādānupassino taṇhā pavaḍḍhatī"ti 3- ca "avijjāsamudayā āsavasamudayo"ti 4- ca vacanato aññesampi taṇhādīnaṃ saṅakhārahetūnaṃ hetūti @Footnote: 1 dī.Ma. 10/97/50 2 khu.mahā. 29/22/14 (syā) @3 saṃ.ni. 16/52/82 4 Ma.mū. 12/104/75

--------------------------------------------------------------------------------------------- page160.

Padhānattā "avidvā bhikkhave avijjāgato puññābhisaṅkhārampi abhisaṅkharotī"ti pākaṭattā asādhāraṇattā ca saṅkhārānaṃ hetubhāvena dīpitāti veditabbā. Eteneva ca ekekahetuphalaparidīpanaparihāravacanena sabbattha ekekahetuphaladīpane payojanaṃ veditabbanti. Etthāha:- evaṃ santepi ekantāniṭṭhaphalāya sāvajjāya avijjāya kathaṃ puññāneñjābhisaṅkhārapaccayattaṃ yujjati. Na hi nimbabījato ucchu uppajjatīti. Kathaṃ na yujjissati. Lokasmiñahi:- viruddho cāviruddho ca sadisāsadiso tathā dhammānaṃ paccayo siddho vipākāeva te ca na. Dhammānañhi ṭhānasabhāvakiccādiviruddho ca aviruddho ca paccayo loke siddho. Purimacittañhi aparacittassa ṭhānaviruddho paccayo, purimasippādisikkhā ca pacchā pavattamānānaṃ sippādikiriyānaṃ. Kammaṃ rūpassa sabhāvaviruddho paccayo, khīrādīni ca dadhiādīnaṃ. Āloko cakkhuviññāṇassa kiccaviruddho, guḷādayo ca āsavādīnaṃ. Cakkhurūpādayo pana cakkhuviññāṇādīnaṃ ṭhānāviruddhā paccayā. Purimajavanādayo pacchimajavanādīnaṃ sabhāvāviruddhā kiccāviruddhā ca. Yathā ca viruddhāviruddhā paccayā siddhā, evaṃ sadisāsadisāpi. Sadisameva hi utuāhārasaṅkhātaṃ rūpaṃ rūpassa paccayo hoti, sālibījādīni ca sāliphalādīnaṃ. Asadisampi rūpaṃ arūpassa arūpañca rūpassa paccayo hoti, golomāvilomavisāṇadadhitilapiṭṭhādīni ca dabbabhūtiṇakādīnaṃ. Yesañca dhammānaṃ te 1- viruddhāviruddhā sadisāsadisā paccayā, na te dhammā tesaṃ dhammānaṃ vipākāyeva. Iti ayaṃ avijjā vipākavasena ekantāniṭṭhaphalasabhāvavasena ca sāvajjāpi samānā sabbesampi etesaṃ puññābhisaṅkhārādīnaṃ yathānurūpaṃ ṭhānakiccasabhāvaviruddhāviruddhapaccayavasena sadisāsadisapaccayavasena ca paccayo hotīti veditabbā. @Footnote: 1 cha.Ma. ye

--------------------------------------------------------------------------------------------- page161.

So cassā paccayabhāvo "yassa hi dukkhādīsu avijjāsaṅkhātaṃ aññāṇaṃ appahīnaṃ hoti, so dukkhe tāva pubbantādīsu ca aññāṇena saṃsāradukkhaṃ sukhasaññāya gahetvā tassa hetubhūte tividhepi saṅkhāre ārabhatī"tiādinā nayena vuttoeva. Apica ayaṃ aññopi pariyāyo:- "cutūpapate saṃsāre saṅkhārānañca lakkhaṇe yo paṭiccasamuppanna- dhammesu ca vimuyhati. Abhisaṅkharoti so ete saṅkhāre tividhe yato avijjā paccayo tesaṃ tividhānampi yantato"ti. Kathañca pana yo etesu vimuyhati, so tividhepete saṅkhāre karotīti ce. Cutiyā tāva vimuḷho sabbattha "khandhānaṃ bhedo maraṇan"ti cutiṃ agaṇhanto satto marati, sattassa desantarasaṅkamanantiādīni vikappeti. Upapāte vimuḷho sabbattha "khandhānaṃ pātubhāvo jātī"ti upapātaṃ agaṇhanto satto upapajjati, sattassa navasarīrapātubhāvotiādīni vikappeti. Saṃsāre vimuḷho yo esa:- "khandhānañca paṭipāṭi dhātuāyatanāna ca abbocchinnā 1- vattamānā saṃsāroti pavuccatī"ti. Evaṃ vaṇṇito saṃsāro, taṃ evaṃ agaṇhanto "ayaṃ satto asmā lokā paraṃ lokaṃ gacchati, parasmā lokā imaṃ lokaṃ āgacchatī"tiādīni vikappeti. Saṅkhārānaṃ lakkhaṇe vimuḷho saṅkhārānaṃ sabhāvalakkhaṇaṃ sāmaññalakkhaṇañca agaṇhanto saṅkhāre attato attaniyato dhuvato subhato sukhato ca vikappeti. Paṭiccasamuppannadhammesu vimuḷho avijjādīhi saṅkhārādīnaṃ pavattiṃ agaṇhanto "attā jānāti vā na jānāti vā, soeva karoti ca kāreti ca. So paṭisandhiyaṃ upapajjati, tassa aṇuissarādayo kalalādibhāvena sarīraṃ saṇṭhapetvā indriyāni @Footnote: 1 cha.Ma. abbocchinnaṃ

--------------------------------------------------------------------------------------------- page162.

Sampādenti. So indriyasampanno phusati vedayati gaṇhiyati upādiyati ghaṭiyati, so puna bhavantare bhavatī"ti vā "sabbe sattā niyatisaṅgatibhāvapariṇatā"ti 1- vā vikappeti. So evaṃ avijjāya andhakato 2- evaṃ vikappento yathā nāma andho paṭhaviyaṃ vicaranto maggampi amaggampi thalampi ninnampi samampi visamampi paṭipajjati, evaṃ puññampi apuññampi āneñjampi saṅkhāraṃ abhisaṅkharotīti. Tenetaṃ vuccati:- "yathāpi nāma jaccandho naro aparināyako ekadhā yāti maggena ummaggenāpi 3- ekadhā. Saṃsāre saṃsaraṃ bālo tathā aparināyako karoti ekadhā puññaṃ apuññamapi ekadhā. Yadā ñatvā ca so dhammaṃ saccāni abhisamessati tadā avijjūpasamā upasanto carissatī"ti. Ayaṃ avijjāpaccayā saṅkhārāti padasmiṃ vitthārakathā. Avijjāpaccayā saṅkhārapadaniddeso. ---------- Viññāṇapadaniddesa [227] Saṅkhārapaccayā viññāṇapadaniddese cakkhuviññāṇantiādīsu cakkhuviññāṇaṃ kusalavipākaṃ akusalavipākanti duvidhaṃ hoti. Tathā sotaghānajivhākāyaviññāṇāni. Manoviññāṇaṃ pana kusalākusalavipākā dve manodhātuyo, tisso ahetukamanoviññāṇadhātuyo, aṭṭha sahetukāni kāmāvacaravipākacittāni, pañca rūpāvacarāni, cattāri arūpāvacarānīti bāvīsatividhaṃ hoti. Iti imehi chahi viññāṇehi sabbānipi bāttiṃsa lokiyaviññāṇāni 4- saṅgahitāni honti. Lokuttarāni pana vaṭṭakathāyaṃ na yujjantīti na gahitāni. @Footnote: 1 dī.Sī. 9/168/54 2 cha.Ma. andhīkato @3 Sī. kummaggenāpi 4 cha.Ma. lokiyavipākaviññāṇāni

--------------------------------------------------------------------------------------------- page163.

Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "idaṃ vuttappakāraṃ viññāṇaṃ saṅkhārapaccayā hotī"ti. Upacitakammābhāve vipākābhāvato. Vipākañhetaṃ, vipākañca na upacitakammābhāve uppajjati. Yadi uppajjeyya, sabbesaṃ sabbavipākāni uppajjeyyuṃ, na ca uppajjantīti jānitabbametaṃ "saṅkhārapaccayā idaṃ viññāṇaṃ hotī"ti. Katarasaṅkhārapaccayā kataraṃ viññāṇanti ce. Kāmāvacarapuññābhisaṅkhārapaccayā tāva kusalavipākāni pañca cakkhuviññāṇādīni, manoviññāṇe ekā manodhātu, dve manoviññāṇadhātuyo, aṭṭha kāmāvacaramahāvipākānīti soḷasa. Yathāha:- "kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti. Tathā sotaghānajivhākāyaviññāṇaṃ uppannaṃ hoti. Vipākā manodhātu uppannā hoti. Manoviññāṇadhātu uppannā hoti somanassasahagatā, manoviññāṇadhātu uppannā hoti upekkhāsahagatā, manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā. Somanassasahagatā ñāṇasampayuttā sasaṅkhārena. Somanassasahagatā ñāṇavippayuttā. Somanassasahagatā ñāṇavippayuttā sasaṅkhārena. Upekkhāsahagatā ñāṇasampayuttā. Upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena. Upekkhāsahagatā ñāṇavippayuttā. Upekkhāsahagatā ñāṇavippayuttā sasaṅkhārenā"ti. 1- Rūpāvacarapuññābhisaṅkhārapaccayā pana pañca rūpāvacaravipākāni. Yathāha:- "tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ .pe. Pañcamaṃ jhānaṃ upasampajja viharatī"ti. 2- Evaṃ puññābhisaṅkhārapaccayā ekavīsatividhaṃ viññāṇaṃ hoti. @Footnote: 1 abhi. 34/431,498/120,132 2 abhi. 34/499/133

--------------------------------------------------------------------------------------------- page164.

Apuññābhisaṅkhārapaccayā pana akusalavipākāni pañca cakkhuviññāṇādīni, ekā manodhātu, ekā manoviññāṇadhātūti evaṃ sattavidhaṃ viññāṇaṃ hoti. Yathāha:- "akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti. Tathā sotaghānajivhākāyaviññāṇaṃ, vipākā manodhātu, vipākā manoviññāṇadhātu uppannā hotī"ti. 1- Āneñjābhisaṅkhārapaccayā pana cattāri āruppavipākānīti evaṃ catubbidhaṃ viññāṇaṃ hoti. Yathāha:- "tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso rūpasaññānaṃ samatikkamā .pe. Ākāsānañcāyatanasaññāsahagataṃ .pe. Viññāṇañcāyatanasaññāsahagataṃ .pe. Ākiñcaññāyatanasaññāsahagataṃ .pe. Nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharatī"ti. 2- Evaṃ yaṃ saṅkhārapaccayā viññāṇaṃ hoti, taṃ ñatvā idānissa evaṃ pavatti veditabbā:- sabbameva hi idaṃ pavattipaṭisandhivasena dvidhā pavattati. Tattha dve pañcaviññāṇāni dve manodhātuyo somanassasahagatāhetukamanoviññāṇadhātūti imāni terasa pañcavokārabhave pavattiyaññeva pavattanti. Sesāni ekūnavīsati tīsu bhavesu yathānurūpaṃ pavattiyampi paṭisandhi pavattanti. Kathaṃ? kusalavipākāni tāva cakkhuviññāṇādīni pañca kusalavipākena vā Akusalavipākena vā nibbattassa yathākkamaṃ paripākamupagatindriyassa cakkhvādīnaṃ āpāthagataṃ iṭṭhaṃ vā iṭṭhamajjhattaṃ vā rūpādiārammaṇaṃ ārabbha cakkhvādipasādaṃ nissāya dassanasavanaghāyanasāyanaphusanakiccaṃ sādhayamānāni pavattanti. Tathā akusalavipākāni pañca. Kevalañhi tesaṃ aniṭṭhaṃ aniṭṭhamajjhattaṃ vā rūpādiārammaṇaṃ @Footnote: 1 abhi. 34/562/158 2 abhi. 34/501/134

--------------------------------------------------------------------------------------------- page165.

Hoti, ayameva viseso. Dasāpi cetāni niyatadvārārammaṇavatthuṭṭhānāni niyatakiccāneva ca bhavanti. Tato kusalavipākānaṃ cakkhuviññāṇādīnaṃ anantarā kusalavipākā manodhātu tesaññeva ārammaṇamārabbha hadayavatthuṃ nissāya sampaṭicchannakiccaṃ sādhayamānā pavattati. Tathā akusalavipākānaṃ anantarā akusalavipākā. Idañca pana dvayaṃ aniyatadvārārammaṇaṃ niyatavatthuṭṭhānaṃ niyatakiccañca hoti. Somanassasahagatā pana ahetukamanoviññāṇadhātu kusalavipākamanodhātuyā anantaraṃ tassāeva ārammaṇaṃ ārabbha hadayavatthuṃ nissāya santīraṇakiccaṃ sādhayamānā ca chasu dvāresu balavārammaṇe kāmāvacarasattānaṃ yebhuyyena lobhasampayuttajavanāvasāne bhavaṅgavīthiṃ pacchinditvā javanena gahitārammaṇe tadārammaṇavasena ca sakiṃ vā dvikkhattuṃ vā pavattati, cittappavattigaṇanāyaṃ pana sabbadvāresu tadārammaṇe dveeva cittavārā āgatā. Idaṃ pana cittaṃ tadārammaṇanti ca piṭṭhibhavaṅganti cāti dve nāmāni labhati. Aniyatadvārārammaṇaṃ niyatavatthukaṃ aniyataṭṭhānakiccañca hotīti evaṃ tāva terasa pañcavokārabhave pavattiññeva pavattantīti veditabbāni. Sesesu ekūnavīsatiyā cittesu na kiñci attano attano anurūpāya paṭisandhiyā na pavattati. Pavattiyaṃ pana kusalākusalavipākā tāva dve ahetukamanoviññāṇadhātuyo pañcasu dvāresu 1- kusalākusalavipākamanodhātūnaṃ anantaraṃ santīraṇakiccaṃ chasu dvāresu pubbe vuttanayeneva tadārammaṇakiccaṃ attanā dinnapaṭisandhito uddhaṃ asati bhavaṅgupacchedake cittuppāde bhavaṅgakiccaṃ ante cutikiccañcāti cattāri kiccāni sādhayamānā niyatavatthukā aniyatadvārārammaṇaṭṭhānakiccā hutvā pavattanti. @Footnote: 1 cha.Ma. pañcadvāre

--------------------------------------------------------------------------------------------- page166.

Aṭṭha kāmāvacarasahetukacittāni pavattiyaṃ vuttanayeneva chasu dvāresu tadārammaṇakiccaṃ attanā dinnapaṭisandhito uddhaṃ asati bhavaṅgupacchedake cittuppāde bhavaṅgakiccaṃ ante cutikiccañcāti tīṇi kiccāni sādhayamānāni niyatavatthukāni aniyatadvārārammaṇaṭṭhānakiccāni hutvā pavattanti. Pañca rūpāvacarāni cattāri ca arūpāvacarāni attanā dinnapaṭisandhito uddhaṃ asati bhavaṅgupacchedake cittuppāde bhavaṅgakiccaṃ ante cutikiccañcāti kiccadvayaṃ sādhayamānāni pavattanti. Tesu rūpāvacarāni niyatavatthārammaṇāni aniyataṭṭhānakiccāni, itarāni avatthukāni niyatārammaṇāni aniyataṭṭhānakiccāni hutvā pavattantīti evaṃ tāva bāttiṃsavidhampi viññāṇaṃ pavattiyaṃ saṅkhārapaccayā pavattati. Tatrassa te te saṅkhārā kammapaccayena ca upanissayapaccayena ca paccayā honti. Tattha yānetāni ekādasa tadārammaṇacittāni vuttāni, tesu ekampi rūpārūpabhave tadārammaṇaṃ hutvā na pavattati. Kasmā? bījābhāvā. Tattha hi kāmāvacaravipākasaṅkhātaṃ paṭisandhibījaṃ natthi, yaṃ rūpādīsu ārammaṇesu pavattiyaṃ tassa janakaṃ bhaveyya. Cakkhuviññāṇādīnampi rūpabhave abhāvo āpajjatīti ce. Na indriyappavattiyānubhāvato dvāravīthibhede cittaniyamato ca. Yathā cetaṃ tadārammaṇaṃ ekantena rūpārūpabhave nappavattati, tathā sabbepi akāmāvacaradhamme nānubandhati. Kasmā? ajanakattā ceva janakassa ca asadisattā. Tañhi yathā nāma gehā nikkhamitvā bahi gantukāmo taruṇadārako attano janakaṃ pitaraṃ vā aññaṃ vā pitusadisaṃ hitakāmaṃ ñātiṃ aṅguliyaṃ gahetvā anubandhati, na aññaṃ rājapurisādiṃ. Tathā etampi bhavaṅgārammaṇato bahi nikkhamitukāmaṃ sabhāgatāya attano janakaṃ pitaraṃ vā pitusadisaṃ vā kāmāvacarajavanameva anubandhati, na aññaṃ mahaggataṃ anuttaraṃ vā.

--------------------------------------------------------------------------------------------- page167.

Yathā cetaṃ mahaggatalokuttaradhamme nānubandhati, tathā yadā ete kāmāvacaradhammāpi mahaggatārammaṇā hutvā pavattanti, tadā tepi nānubandhati. Kasmā? aparicitadesattā accantaparittārammaṇattā ca. Tañhi yathā pitaraṃ vā Pitusadisaṃ vā ñātiṃ anubandhantopi taruṇadārako gharadvāraantaravīthicatukkādimhi pariciteyeva dese anubandhati, na araññaṃ vā yuddhabhūmiṃ vā gacchantaṃ. Evaṃ kāmāvacaradhamme anubandhantampi amahaggatādimhi pariciteyeva dese pavattamāne te 1- dhamme anubandhati, na mahaggatalokuttaradhamme ārabbha pavattamāneti. Yasmā cassa "sabbo kāmāvacaravipāko kiriyāmanodhātu kiriyāahetukamanoviññāṇadhātu somanassasahagatā ime dhammā parittārammaṇā"ti evaṃ accantaparittameva ārammaṇaṃ vuttaṃ. Tasmāpetaṃ mahaggatalokuttarārammaṇe kāmāvacaradhammepi nānubandhatīti veditabbaṃ. Kiṃ vā imāya yuttikathāya. Aṭṭhakathāyaṃ hi ekanteneva vuttaṃ:- ekādasa tadārammaṇacittāni nāmagottaṃ ārabbha javane javite tadārammaṇaṃ na gaṇhanti. Paṇṇattiṃ ārabbha javane javite tadārammaṇaṃ na labbhati, tilakkhaṇārammaṇikavipassanāya tadārammaṇaṃ na labbhati, vuṭṭhānagāminiyā balavavipassanāya tadārammaṇaṃ na labbhati, rūpārūpadhamme ārabbha javane javite tadārammaṇaṃ na labbhati, micchattaniyatadhammesu tadārammaṇaṃ na labbhati, sammattaniyatadhammesu tadārammaṇaṃ na labbhati, lokuttaradhamme ārabbha javane javite tadārammaṇaṃ na labbhati, abhiññāñāṇaṃ ārabbha javane javite tadārammaṇaṃ na labbhati, paṭisambhidāñāṇaṃ ārabbha javane javite tadārammaṇaṃ na labbhati, kāmāvacare dubbalārammaṇe tadārammaṇaṃ na labbhati, chasu dvāresu balavārammaṇe āpāthagateyeva labbhati, labbhamānañca kāmāvacareyeva labbhati, rūpārūpabhaveyeva tadārammaṇaṃ nāma natthīti. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page168.

Yaṃ pana vuttaṃ "sesesu ekūnavīsatiyā cittesu na kiñci attano anurūpāya paṭisandhiyā na pavattatī"ti, taṃ atisaṅkhittattā dubbijānaṃ. Tenassa vitthāranayadassanatthaṃ vuccati "katī paṭisandhiyo, katī paṭisandhicittāni, kena kattha paṭisandhi hoti, kiṃ paṭisandhiyā ārammaṇan"ti. Asaññīpaṭisandhiyā saddhiṃ vīsati paṭisandhiyo, vuttappakārāneva ekūnavīsati paṭisandhicittāni. Tattha akusalavipākāya ahetukamanoviññāṇadhātuyā catūsu 1- apāyesu paṭisandhi hoti, kusalavipākāya manussaloke jaccandhajātibadhirajātiummattakaeḷa- mūganapuṃsakādīnaṃ. Aṭṭhahi sahetukamahāvipākehi kāmāvacaradevesu ceva manussesu ca puññavantānaṃ paṭisandhi hoti, pañcahi rūpāvacaravipākehi rūpībrahmaloke, catūhi arūpāvacaravipākehi arūpaloketi yena ca yattha paṭisandhi hoti, sāeva tassa 2- anurūpapaṭisandhi nāma. Saṅkhepato paṭisandhiyā tīṇi ārammaṇāni honti kammaṃ kammanimittaṃ gatinimittanti. Tattha kammaṃ nāma āyūhitā kusalākusalacetanā. Kammanimittaṃ nāma yaṃ vatthuṃ ārammaṇaṃ katvā kammaṃ āyūhati. Tattha atīte kappakoṭisatasahassamatthakasmimpi kamme kate tasmiṃ khaṇe kammaṃ vā kammanimittaṃ vā āgantvā upaṭṭhāti. Tatridaṃ kammanimittassa upaṭṭhāne vatthu:- gopakasīvalī 3- kira nāma tālapiṭṭhikavihāre cetiyaṃ kāresi. Tassa maraṇamañce nipannassa cetiyaṃ upaṭṭhāsi. So tadeva nimittaṃ gaṇhitvā kālaṃ katvā devaloke nibbatti. Aññā sammuḷhakālakiriyā nāma hoti. Parammukhaṃ gacchantassa hi pacchato tikhiṇena asinā sīsaṃ chindanti, nipajjitvā niddāyantassāpi tikhiṇena asinā sīsaṃ chindanti, udake osīdāpetvā mārenti. Evarūpepi kāle aññataraṃ kammaṃ vā kammanimittaṃ vā upaṭṭhāti. Aññaṃ lahukamaraṇaṃ nāma atthi. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. tassā 3 cha.Ma. gopakasīvali

--------------------------------------------------------------------------------------------- page169.

Nikhādanadaṇḍakamatthakasmiṃ hi nilīnamakkhikaṃ muggarena paharitvā piṃsanti. 1- Evarūpepi kāle kammaṃ vā kammanimittaṃ vā upaṭṭhāti. Evaṃ piṃsayamānāya pana makkhikāya paṭhamaṃ kāyadvārāvajjanaṃ bhavaṅgaṃ nāvaṭṭeti, manodvārāvajjanameva āvaṭṭeti. Atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre kāyadvārāvajjanaṃ bhavaṅgaṃ āvaṭṭeti, tato kāyaviññāṇaṃ sampaṭicchannaṃ santīraṇaṃ voṭṭhabbananti vīthicittāni pavattanti. Javanaṃ javitvā bhavaṅgaṃ otarati. Tatiyavāre manodvārāvajjanaṃ bhavaṅgaṃ āvaṭṭeti, atha javanaṃ javitvā bhavaṅgaṃ otarati, etasmiṃ ṭhāne kālakiriyaṃ karoti. Idaṃ kimatthaṃ ābhataṃ? arūpadhammānaṃ visayo nāma evaṃ lahukoti dīpanatthaṃ. Gatinimittaṃ nāma nibbattanakaokāse eko vaṇṇo upaṭṭhāti. Tattha niraye upaṭṭhahante lohakumbhīsadiso hutvā upaṭṭhāti, manussaloke upaṭṭhahante mātu kucchi kambalayānasadisā hutvā upaṭṭhāti, devaloke upaṭṭhahante kapparukkhavimānasayanādīni upaṭṭhahanti. Evaṃ kammaṃ kammanimittaṃ gatinimittanti saṅkhepato paṭisandhiyā tīṇi ārammaṇāni honti. Aparo nayo:- paṭisandhiyā tīṇi ārammaṇāni honti atītaṃ paccuppannaṃ navattabbañca, asaññīpaṭisandhi anārammaṇā. 2- Tattha viññāṇañcāyatana- nevasaññānāsaññāyatanapaṭisandhīnaṃ atītameva ārammaṇaṃ, dasannaṃ kāmāvacarānaṃ atītaṃ vā paccuppannaṃ vā, sesānaṃ navattabbaṃ. Evaṃ tīsu ārammaṇesu pavattamānā pana paṭisandhi yasmā atītārammaṇassa vā navattabbārammaṇassa vā cuticittassa anantarameva pavattati, 3- paccuppannārammaṇaṃ pana cuticittaṃ nāma natthi, tasmā dvīsu ārammaṇesu aññatarārammaṇāyeva cutiyā anantaraṃ tīsu ārammaṇesu aññatarārammaṇāya paṭisandhiyā sugatiduggativasena pavattanākāro veditabbo. Seyyathīdaṃ? kāmāvacarasugatiyaṃ tāva ṭhitassa pāpakammino puggalassa "tānissa Tamhi samaye olambantī"tiādivacanato 4- maraṇamañce nipannassa yathūpacitaṃ pāpakammaṃ @Footnote: 1 cha.Ma. pisanti 2 cha.Ma. anārammaṇāti @3 cha.Ma. hoti 4 Ma.u. 14/248/215

--------------------------------------------------------------------------------------------- page170.

Vā kammanimittaṃ vā manodvāre āpāthamāgacchati. Taṃ ārabbha uppannāya tadārammaṇapariyosānāya suddhāya vā javanavīthiyā anantaraṃ bhavaṅgavisayaṃ ārammaṇaṃ katvā cuticittaṃ uppajjati. Tasmiṃ niruddhe tadeva āpāthagataṃ kammaṃ vā kammanimittaṃ vā ārabbha anupacchinnakilesabalavavināmitaṃ 1- duggatipariyāpannaṃ paṭisandhicittaṃ uppajjati. Ayaṃ atītārammaṇāya cutiyā anantarā atītārammaṇā paṭisandhi. Aparassa maraṇasamaye vuttappakārakammavasena nirayādīsu 2- aggijālavaṇṇādikaṃ duggatinimittaṃ manodvāre āpāthamāgacchati. Tassa dvikkhattuṃ bhavaṅge uppajjitvā niruddhe taṃ ārammaṇaṃ ārabbha ekaṃ āvajjanaṃ, maraṇassa āsannabhāvena mandībhūtavegattā pañca javanāni, dve tadārammaṇānīti tīṇi vīthicittāni uppajjanti. Tato bhavaṅgavisayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ. Ettāvatā ekādasa cittakkhaṇā atītā honti. Athāvasesapañcacittakkhaṇāyuke tasmiṃyeva ārammaṇe paṭisandhicittaṃ uppajjati. Ayaṃ atītārammaṇāya cutiyā anantarā paccuppannārammaṇā paṭisanadhi. Aparassa maraṇasamaye pañcannaṃ dvārānaṃ aññatarasmiṃ rāgādihetubhūtaṃ hīnārammaṇaṃ āpāthamāgacchati. Tassa yathākkamena uppannavoṭṭhabbanāvasāne maraṇassāsannabhāvena mandībhūtavegattā pañca javanāni dve tadārammaṇāni ca uppajjanti. Tato bhavaṅgavisayamārammaṇaṃ katvā ekaṃ cuticittaṃ. Ettāvatā dve bhavaṅgāni, āvajjanaṃ, dassanaṃ, sampaṭicchannaṃ, santīraṇaṃ, voṭṭhabbanaṃ, pañca javanāni, dve tadārammaṇāni, ekaṃ cuticittanti pañcadasa cittakkhaṇā atītā honti. Athāvasesaekacittakkhaṇāyuke tasmiṃyeva ārammaṇe paṭisandhicittaṃ. Uppajjati. Ayampi atītārammaṇāya cutiyā anantarā paccuppannārammaṇā paṭisandhi. Esa tāva atītārammaṇāya sugaticutiyā anantarā atītapaccuppannārammaṇāya duggatipaṭisandhiyā pavattanākāro. @Footnote: 1 cha..... balavināmitaṃ. evamuparipi 2 cha.Ma. narakādīsu

--------------------------------------------------------------------------------------------- page171.

Duggatiyaṃ ṭhitassa pana upacitānavajjakammassa vuttanayeneva taṃ anavajjakammaṃ vā kammanimittaṃ vā manodvāre āpāthamāgacchatīti kaṇhapakkhe sukkapakkhaṃ ṭhapetvā sabbaṃ purimanayeneva veditabbaṃ. Ayamatītārammaṇāya duggaticutiyā anantarā atītapaccuppannārammaṇāya sugatipaṭisandhiyā pavattanākāro. Sugatiyaṃ ṭhitassa pana upacitānavajjakammassa "tānissa tamhi samaye olambantī"tiādivacanato maraṇamañce nipannassa yathūpacitaṃ anavajjakammaṃ vā kammanimittaṃ vā manodvāre āpāthamāgacchati. Tañca kho upacitakāmāvacarānavajjakammasseva. Upacitamahaggatakammassa pana kammanimittameva āpāthamāgacchati. Taṃ ārabbha uppannāya tadārammaṇapariyosānāya suddhāya vā javanavīthiyā anantaraṃ bhavaṅgavisayaṃ ārammaṇaṃ katvā cuticittamuppajjati. Tasmiṃ niruddhe tadeva āpāthagataṃ kammaṃ vā kammanimittaṃ vā ārabbha anupacchinnakilesabalavavināmitaṃ sugatipariyāpannaṃ paṭisandhicittamuppajjati. Ayaṃ atītārammaṇāya cutiyā anantarā atītārammaṇā navattabbārammaṇā vā paṭisandhi. Aparassa maraṇasamaye kāmāvacarānavajjakammavasena manussaloke mātukucchivaṇṇasaṅkhātaṃ vā devaloke uyyānakapparukkhādivaṇṇasaṅkhātaṃ vā sugatinimittaṃ manodvāre sandhiāpāthamāgacchati. Tassa duggatinimitte dassitānukkameneva cuticittānantaraṃ paṭisandhicittaṃ uppajjati. Ayaṃ atītārammaṇāya cutiyā anantarā paccuppannārammaṇā paṭisandhi. Aparassa maraṇasamaye ñātakā "ayaṃ tāta tavatthāya buddhapūjā kariyati, cittaṃ pasādehī"ti vatvā pupphadāmadhajapaṭākādivasena rūpārammaṇaṃ vā dhammassavanaturiyapūjādivasena saddārammaṇaṃ vā dhūpavāsagandhādivasena 1- gandhārammaṇaṃ vā "idantāta sāyassu, tavatthāya dātabbaṃ deyyadhamman"ti vatvā madhuphāṇitādivasena rasārammaṇaṃ vā "idantāta phusassu, tavatthāya dātabbaṃ deyyadhamman"ti vatvā cīnapaṭāsomārapaṭādivasena phoṭṭhabbārammaṇaṃ vā pañcadvāre upasaṃharanti. Tassa @Footnote: 1 cha.Ma. dhūmavāsagandhādivasena

--------------------------------------------------------------------------------------------- page172.

Tasmiṃ āpāthagate rūpādiārammaṇe yathākkamena uppannavoṭṭhabbanāvasāne maraṇassāsannabhāvena mandībhūtavegattā pañca javanāni dve tadārammaṇāni ca uppajjanti. Tato bhavaṅgavisayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ, tadavasāne tasmiṃyeva ekacittakkhaṇaṭṭhitike ārammaṇe paṭisandhicittaṃ uppajjati. Ayampi atītārammaṇāya cutiyā anantarā paccuppannārammaṇā paṭisandhi. Aparassa pana paṭhavīkasiṇajjhānādivasena paṭiladdhamahaggatassa sugatiyaṃ ṭhitassa maraṇasamaye kāmāvacarakusalakammakammanimittagatinimittānaṃ aññataraṃ paṭhavīkasiṇādikaṃ vā nimittaṃ mahaggatacittaṃ vā manodvāre āpāthamāgacchati. Cakkhusotānaṃ vā aññatarasmiṃ kusaluppattihetubhūtaṃ paṇītamārammaṇaṃ āpāthamāgacchati, tassa yathākkamena uppannavoṭṭhabbanāvasāne maraṇassāsannabhāvena mandībhūtavegattā pañca javanāni uppajjanti. Mahaggatagatikānaṃ pana tadārammaṇaṃ natthi. Tasmā javanānantaraṃyeva bhavaṅgavisayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ uppajjati. Tassāvasāne kāmāvacaramahaggatasugatīnaṃ aññatarasugatipariyāpannaṃ yathūpaṭṭhitesu ārammaṇesu aññatarārammaṇaṃ paṭisandhicittaṃ uppajjati. Ayaṃ navattabbārammaṇāya cutiyā 1- anantarā atītapaccuppannanavattabbānaṃ aññatarārammaṇā paṭisandhi. Etenānusārena āruppacutiyāpi anantarā paṭisandhi veditabbā. Ayaṃ atītanavattabbārammaṇāya sugaticutiyā anantarā atītanavattabbapaccuppannārammaṇāya paṭisandhiyā pavattanākāro. Duggatiyaṃ ṭhitassa pana pāpakammino vuttanayeneva taṃ kammaṃ kammanimittaṃ gatinimittaṃ vā manodvāre, pañcadvāre pana akusaluppattihetubhūtaṃ ārammaṇaṃ āpāthamāgacchati. Athassa yathānukkamena cuticittāvasāne duggatipariyāpannaṃ tesu ārammaṇesu aññatarārammaṇaṃ paṭisandhicittaṃ uppajjati. Ayamatītārammaṇāya @Footnote: 1 cha.Ma. sugaticutiyā

--------------------------------------------------------------------------------------------- page173.

Duggaticutiyā anantarā atītapaccuppannārammaṇāya paṭisandhiyā pavattanākāroti. Ettāvatā ekūnavīsatividhassāpi viññāṇassa paṭisandhivasena pavatti dīpitā hoti. Tayidaṃ sabbampi evaṃ pavattamānaṃ sandhimhi dvidhā kammena vattati missādīhi ca bhedehi bhedassa duvidhādiko. Idañhi ekūnavīsatividhampi vipākaviññāṇaṃ paṭisandhimhi pavattamānaṃ dvidhā kammena vattati. Yathāsakaṃ hi etassa janakaṃ kammaṃ nānākhaṇikakammapaccayena ceva upanissayapaccayena ca paccayo hoti. Vuttañhetaṃ "kusalākusalakammaṃ vipākassa upanissayapaccayena paccayo"ti. 1- Evaṃ pavattamānassa 2- panassa missādīhi bhedehi duvidhādikopi bhedo veditabbo. Seyyathīdaṃ: idañhi paṭisandhivasena ekadhā vattamānampi rūpena saha missāmissabhedato duvidhaṃ, kāmarūpārūpabhavabhedato tividhaṃ, aṇḍajajalābujasaṃsedajaopapātikayonivasena catubbidhaṃ, gativasena pañcavidhaṃ, viññāṇaṭṭhitivasena sattavidhaṃ, sattāvāsavasena aṭṭhavidhaṃ hoti. Tattha missaṃ dvidhā bhāvabhedā sabhāvaṃ tattha ca dvidhā dve vā tayo vā dasakā omato ādinā saha. Missaṃ dvidhā bhāvabhedāti yañhetamettha aññatra arūpabhavā rūpamissaṃ paṭisandhiviññāṇaṃ uppajjati, taṃ rūpabhave itthindriyapurisindriyasaṅkhātena bhāvena vinā uppattito kāmabhave aññatra jātipaṇḍakapaṭisandhiyā bhāvena saha uppattito sabhāvaṃ abhāvanti duvidhaṃ hoti. Sabhāvaṃ tattha ca dvidhāti tatthāpi ca yaṃ sabhāvaṃ, taṃ itthīpurisabhāvānaṃ aññatarena saha uppattito duvidhameva hoti. Dve vā tayo vā dasakā, omato ādinā sahāti yañhetamettha missaṃ amissanti dvaye ādibhūtaṃ rūpamissaṃ paṭisandhiviññāṇaṃ, tena saha @Footnote: 1 abhi. 40/423/138,140 2 cha.Ma. vattamānassa

--------------------------------------------------------------------------------------------- page174.

Vatthukāyadasakavasena dve vā vatthukāyabhāvadasakavasena tayo vā dasakā omato uppajjanti, natthi ito paraṃ rūpaparihānīti. Taṃ panetaṃ evaṃ omakaparimāṇaṃ uppajjamānaṃ aṇḍajajalābujanāmikāsu dvīsu yonīsu jātiuṇṇāya ekena aṃsunā uddhatatelasappimaṇḍappamāṇaṃ kalalanti laddhasaṅkhyaṃ 1- hutvā uppajjati. Tattha yonīnaṃ gativasena sambhavabhedo veditabbo. Etāsu hi niraye bhummavajjesu devesu ca na yoniyo tisso purimikā honti catassopi gatittaye. Tattha devesu cāti casaddena yathā niraye ca bhummavajjesu ca devesu, evaṃ nijjhāmataṇhikapetesu ca purimikā tisso yoniyo na santīti veditabbā. Opapātikāeva hi te honti. Sese pana tiracchānapittivisayamanussasaṅkhāte gatittaye pubbe vajjitabhummadevesu ca catasso yoniyo honti. Tattha tiṃsa nava ceva rūpīsu sattati ukkaṃsatova rūpāni saṃsedajopapātīsu athavā avakaṃsato tiṃsa. Rūpībrahmesu tāva opapātikayonikesu cakkhusotavatthudasakānaṃ jīvitanavakassa cāti catunnaṃ kalāpānaṃ vasena tiṃsa ca nava ca paṭisandhiviññāṇena saha rūpāni uppajjanti. Rūpībrahme pana ṭhapetvā aññesu saṃsedajopapātikesu ukkaṃsato cakkhusotaghānajivhākāyabhāvavatthudasakānaṃ vasena sattati. Tāni ca niccaṃ devesu. Tattha vaṇṇo gandho raso ojā catasso cāpi dhātuyo cakkhupasādo jīvitindriyanti ayaṃ dasarūpaparimāṇo rūpapuñjo cakkhudasako nāma. Evaṃ sesā veditabbā. Avakaṃsato pana jaccandhabadhiraaghānakanapuṃsakassa jivhākāyavatthudasakānaṃ vasena tiṃsa rūpāni uppajjanti. Ukkaṃsāvakaṃsānaṃ pana antare anurūpato vikappo veditabbo. @Footnote: 1 cha.Ma. laddhasaṅkhaṃ

--------------------------------------------------------------------------------------------- page175.

Evaṃ viditvā puna khandhārammaṇagatihetu- vedanāpītivitakkavicārehi bhedābhedaviseso cutisandhīnaṃ pariññeyyo. Yā hesā missāmissato duvidhā paṭisandhi, yā cassā atītānantarā cuti, tāsaṃ imehi khandhādīhi bhedābhedaviseso ñātabboti attho. Kathaṃ? kadāci catukkhandhāya āruppacutiyā anantarā catukkhandhāva Ārammaṇatopi abhinnā paṭisandhi hoti, kadāci amahaggatabahiddhārammaṇāya mahaggataajjhattārammaṇā. Ayaṃ tāva arūpabhūmīsuyeva nayo. Kadāci pana catukkhandhāya āruppacutiyā anantarā pañcakkhandhā kāmāvacarapaṭisandhi, kadāci pañcakkhandhāya kāmāvacaracutiyā rūpāvacaracutiyā vā anantarā catukkhandhā āruppapaṭisandhi. Evaṃ atītārammaṇāya cutiyā paccuppannārammaṇā 1- paṭisandhi, ekaccasugaticutiyā ekaccaduggatipaṭisandhi, ahetukacutiyā sahetukapaṭisandhi, duhetukacutiyā tihetukapaṭisandhi, upekkhāsahagatacutiyā somanassasahagatapaṭisandhi, appītikacutiyā sappītikapaṭisandhi, avitakkacutiyā savitakkapaṭisandhi, avicāracutiyā savicārapaṭisandhi, avitakkāvicāracutiyā savitakkasavicārapaṭisandhīti tassa tassa viparītato ca yathāyogaṃ yojetabbaṃ. Laddhappaccayamiti dhamma- mattametaṃ bhavantaramupeti nāssa tato saṅkanti na tato hetuṃ vinā hoti. Iti hetaṃ laddhappaccayaṃ rūpārūpadhammamattaṃ uppajjamānaṃ bhavantaramupetīti vuccati, na satto, na jīvo. Tassa nāpi atītabhavato idha saṅkanti atthi, nāpi tato hetuṃ vinā idha pātubhāvo. Tayidaṃ pākaṭena manussacutipaṭisandhikkamena pakāsayissāma:- atītabhavasmiṃ hi sarasena upakkamena vā samāsannamaraṇassa asayhānaṃ sabbaṅgapaccaṅgasandhibandhanacchedakānaṃ māraṇantikavedanāsattānaṃ sannipātaṃ asahantassa ātape pakkhittaharitatālapaṇṇamiva kamena upasussamāne sarīre @Footnote: 1 cha.Ma. atītanavattabbapaccuppannārammaṇā

--------------------------------------------------------------------------------------------- page176.

Niruddhesu cakkhvādīsu indriyesu hadayavatthumatte patiṭṭhitesu kāyindriyamanindriyajīvitindriyesu taṃkhaṇāvasesahadayavatthusannissitaṃ viññāṇaṃ garusamāsevitāsannapubbakatānaṃ aññataraṃ laddhāvasesapaccayasaṅkhārasaṅkhātaṃ kammaṃ vā tadupaṭṭhāpitaṃ vā kammanimittagatinimittasaṅkhātaṃ visayamārabbha pavattati. Tadevaṃ pavattamānaṃ taṇhāavijjānaṃ appahīnattā avijjāpaṭicchāditādīnave tasmiṃ visaye taṇhā nāmeti, sahajātasaṅkhārā khipanti. Taṃ santativasena taṇhāya nāmiyamānaṃ saṅkhārehi khipiyamānaṃ 1- orimatīrarukkhavinibandharajjumālambitvā mātikātikkamako viya purimañca nissayaṃ jahati, aparañca kammasamuṭṭhāpitaṃ nissayaṃ āsādayamānaṃ vā anāsādayamānaṃ vā 2- ārammaṇādīhiyeva paccayehi pavattati. Ettha ca purimaṃ cavanato cuti, pacchimaṃ bhavantarādipaṭisandhānato paṭisandhīti vuccati. Tadetaṃ nāpi purimabhavā idhāgataṃ, nāpi tato kammasaṅkhāragativisayādihetuṃ 3- vinā pātubhūtanti veditabbaṃ. Siyuṃ nidassanānettha paṭighosādikā atha santānabandhato natthi ekatā nāpi nānatā. Ettha cetassa viññāṇassa purimabhavato idha anāgamane atītabhavapariyāpannahetūhi ca uppāde paṭighosapadīpamuddāpaṭibimbappakārā dhammā nidassanāni siyuṃ. Yathā hi paṭighosapadīpamuddacchāyā saddādihetukā aññatra agantvā honti, evameva idaṃ cittaṃ. Ettha ca santānabandhato natthi, ekatā nāpi nānatā. Yadi hi santānabandhe sati ekantamekatā bhaveyya, na khīrato dadhi sambhūtaṃ siyā. Athāpi ekantanānatā bhaveyya, na khīrasāmīno 4- dadhi siyā. Esa nayo sabbesu hetuhetusamuppannesu. Evañca sati sabbalokavohāralopo siyā. So ca aniṭṭho, tasmā ettha na ekantamekatā vā nānatā vā upagantabbāti. @Footnote: 1 cha.Ma. khippamānaṃ 2 cha.Ma. assādayamānaṃ vā anassādayamānaṃ vā @3 cha.Ma. kammasaṅkhāranativisayādihetuṃ 4 cha.Ma. khīrassādhīno

--------------------------------------------------------------------------------------------- page177.

Etthāha:- nanu evaṃ asaṅkantipātubhāve sati ye imasmiṃ manussattabhāve khandhā, tesaṃ niruddhattā phalapaccayassa ca kammassa tattha agamanato aññassa aññato ca taṃ phalaṃ siyā. Upabhuñjake ca asati kassa taṃ phalaṃ siyā. Tasmā na sundaramidaṃ vidhānanti. Tatridaṃ vuccati:- santāne yaṃ phalaṃ etaṃ nāññassa na ca aññato bījānaṃ abhisaṅkhāro etassatthassa sādhako. Ekasantānasmiṃ hi phalamuppajjamānaṃ tattha ekantaṃ ekattanānattānaṃ paṭisiddhattā aññassāti vā aññatoti vā na hoti. Etassa ca panatthassa bījānaṃ abhisaṅkhāro sādhako. Ambabījādīnañhi abhisaṅkhāresu katesu tassa tassa 1- bījassa santāne laddhapaccayo kālantare phalaviseso uppajjamāno na aññabījānaṃ, nāpi aññābhisaṅkhārapaccayā uppajjati. Na ca tāni bījāni te abhisaṅkhārā vā phalaṭṭhānaṃ pāpuṇanti. Evaṃ sampadamidaṃ veditabbaṃ. Vijjāsipposathādīhi 2- cāpi bālasarīre upayuttehi kālantare vuḍḍhasarīrādīsu phaladehi ayamattho veditabbo. Yampi vuttaṃ "upabhuñjake ca asati kassetaṃ 3- phalaṃ siyā"ti, tattha phalassuppattiyāeva siddhā bhuñjakasammati phaluppādena rukkhassa yathā phalati sammati. Yathā hi rukkhasaṅkhātānaṃ dhammānaṃ ekadesabhūtassa rukkhaphalassa uppattiyāeva rukkho phalatīti vā phalitoti vā vuccati, tathā devamanussasaṅkhātānaṃ khandhānaṃ ekadesabhūtassa upabhogasaṅkhātassa sukhadukkhaphalassa uppādeneva devo vā manusso vā upabhuñjatīti vā sukhitoti vā dukkhitoti vā vuccati. Tasmā na ettha aññena upabhuñjakena nāma koci attho atthīti. Yopi vadeyya "evaṃ santepi ete saṅkhārā vijjamānā vā phalassa paccayā siyuṃ avijjamānā vā. Yadi ca vijjamānā, pavattikkhaṇeyeva nesaṃ @Footnote: 1 cha.Ma. tassa 2 cha.Ma. vijjāsipposadhādīhi 3 cha.Ma. kassa taṃ

--------------------------------------------------------------------------------------------- page178.

Vipākena bhavitabbaṃ. Athāpi 1- avijjamānā, pavattito pubbe ca pacchā ca niccaphalāvahā siyun"ti. So evaṃ vattabbo:- katattā paccayā ete na ca niccaphalāvahā pāṭibhogādikaṃ tattha veditabbaṃ nidassanaṃ. Katattāeva hi saṅkhārā attano phalassa paccayā honti, na vijjamānattā vā avijjamānattā vā. Yathāha "kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hotī"tiādi. 2- Yathārahassa ca attano phalassa paccayā hutvā na puna phalāvahā honti vipakkavipākattā. Etassa catthassa vibhāvane idaṃ pāṭibhogādikaṃ nidassanaṃ veditabbaṃ. Yathā hi loke yo kassaci atthassa niyyātanatthaṃ pāṭibhogo hoti, bhaṇḍaṃ vā kiṇāti, iṇaṃ vā gaṇhāti, tassa taṃkiriyākaraṇamattameva tadatthaniyyātanādimhi paccayo hoti, na kiriyāya vijjamānatā vā avijjamānatā vā. Na ca tadatthaniyyātanādito parampi dhārakova hoti. Kasmā? niyyātanādīnaṃ katattā. Evaṃ katattāva saṅkhārāpi attano phalassa paccayā honti, na ca yathārahaṃ phaladānato parampi phalāvahā hontīti. Ettāvatā missāmissavasena dvedhāpi pavattamānassa paṭisandhiviññāṇassa saṅkhārapaccayā pavatti dīpitā hoti. Idāni sabbesveva tesu bāttiṃsaviññāṇesu sammohavighātatthaṃ paṭisandhipavattīnaṃ vasenete bhavādisu vijānitabbā saṅkhārā yathā yesañca paccayā. Tattha tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattāvāsāti ete bhavādayo nāma. Etesu bhavādīsu paṭisandhiyaṃ pavatte cete yesaṃ vipākaviññāṇānaṃ paccayā, yathā ca paccayā honti, tathā vijānitabbāti attho. @Footnote: 1 cha.Ma. atha 2 abhi. 34/431/120

--------------------------------------------------------------------------------------------- page179.

Tattha puññābhisaṅkhāre tāva kāmāvacaraaṭṭhacetanābhedo puññābhisaṅkhāro avisesena kāmabhave sugatiyaṃ navannaṃ vipākaviññāṇānaṃ paṭisandhiyaṃ nānākkhaṇikakammapaccayena ceva upanissayapaccayena cāti dvidhā paccayo. Rūpāvacarapañcakusalacetanābhedo puññābhisaṅkhāro rūpabhave paṭisandhiyaṃeva pañcannaṃ. Vuttappabhedakāmāvacaro pana kāmabhave sugatiyaṃ upekkhāsahagatāhetukamanoviññāṇadhātuvajjānaṃ sattannaṃ parittavipākaviññāṇānaṃ vuttanayeneva dvidhā paccayo pavatte, no paṭisandhiyaṃ. Sveva rūpabhave pañcannaṃ vipākaviññāṇānaṃ tatheva paccayo pavatte, no paṭisandhiyaṃ. Kāmabhave pana duggatiyaṃ aṭṭhannampi parittavipākaviññāṇānaṃ tatheva paccayo pavatte, no paṭisandhiyaṃ. Tattha niraye mahāmoggallānattherassa narakacārikādīsu iṭṭhārammaṇasamāyogena so paccayo hoti. Tiracchānesu pana nāgasupaṇṇapetamahiddhikesu ca iṭṭhārammaṇaṃ labbhatiyeva. Sveva kāmabhave sugatiyaṃ soḷasannampi kusalavipākaviññāṇānaṃ tatheva paccayo pavatte ca paṭisandhiyaṃ ca. Avisesena puññābhisaṅkhāro rūpabhave dasannaṃ vipākaviññāṇānaṃ tatheva paccayo pavatte ca paṭisandhiyaṃ ca. Dvādasākusalacetanābhedo apuññābhisaṅkhāro kāmabhave duggatiyaṃ ekassa viññāṇassa tatheva paccayo paṭisandhiyaṃ, no pavatte. Channaṃ pavatte, no paṭisandhiyaṃ. Sattannampi akusalavipākaviññāṇānaṃ pavatte ca paṭisandhiyaṃ ca. Kāmabhave pana sugatiyaṃ tesaṃyeva sattannaṃ tatheva paccayo pavatte, no paṭisandhiyaṃ. Rūpabhave catunnaṃ viññāṇānaṃ 1- tatheva paccayo pavatte, no paṭisandhiyaṃ. So ca kho kāmāvacare aniṭṭharūpadassanasaddasavanavasena. Brahmaloke pana aniṭṭhā rūpādayo nāma natthi, tathā kāmāvacaradevalokepi. Āneñjābhisaṅkhāro pana 2- arūpabhave catunnaṃ vipākaviññāṇānaṃ tatheva paccayo pavatte ca paṭisandhiyaṃ ca. @Footnote: 1 cha.Ma. vipākaviññāṇānaṃ 2 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page180.

Kāmāvacarakusalākusalato pana sabbasaṅgāhikanayena vīsaticetanābhedopi kāyasaṅkhāro kāmabhave dasannaṃ vipākaviññāṇānaṃ paṭisandhiyaṃ nānākhaṇikakammapaccayena ceva upanissayapaccayena cāti dvidhā paccayo. Sveva kāmabhave terasannaṃ, rūpabhave navannaṃ vipākaviññāṇānaṃ tatheva paccayo pavatte, no paṭisandhiyaṃ. Sveva kāmabhave tevīsatiyā vipākaviññāṇānaṃ tatheva paccayo pavatte ca paṭisandhiyaṃ ca. Vacīsaṅkhārepi eseva nayo. Ekūnatiṃsacetanābhedopi 1- pana cittasaṅkhāro tīsu bhavesu ekūnavīsatiyā vipākaviññāṇānaṃ tatheva paccayo paṭisandhiyaṃ, no pavatte. Sveva dvīsu bhavesu heṭṭhā vuttānaṃ terasannañca navannañcāti dvāvīsatiyā vipākaviññāṇānaṃ tatheva paccayo pavatte, no paṭisandhiyaṃ. Tīsu pana bhavesu dvattiṃsāyapi vipākaviññāṇānaṃ tatheva paccayo pavatte ceva paṭisandhiyañca. Evaṃ tāva bhavesu paṭisandhipavattīnaṃ vasena te saṅkhārā yesaṃ paccayā, yathā ca paccayā honti, tathā vijānitabbā. Eteneva nayena yoniādīsupi veditabbā. Tatridaṃ ādito paṭṭhāya mukhamattappakāsanaṃ:- imesu hi saṅkhāresu yasmā puññābhisaṅkhāro tāva dvīsu bhavesu paṭisandhiṃ datvā sabbamattano vipākaṃ janeti, tathā aṇḍajādīsu catūsu yonīsu, devamanussasaṅkhātāsu dvīsu gatīsu, nānattakāyanānattasaññīnānattakāyaekattasaññīekattakāyanānattasaññīekattakāyaekatta- saññīsaṅkhātāsu manussānañceva paṭhamadutiyatatiyajjhānabhūmīnañca vasena catūsu viññāṇaṭṭhitīsu. Asaññasattāvāse panesa rūpamattamevābhisaṅkharotīti catūsuyeva sattāvāsesu ca paṭisandhiṃ datvā sabbamattano vipākaṃ janeti. Tasmā esa etesu dvīsu bhavesu catūsu yonīsu dvīsu gatīsu catūsu viññāṇaṭṭhitīsu catūsu sattāvāsesu ca ekavīsatiyā vipākaviññāṇānaṃ vuttanayeneva paccayo hoti yathāsambhavaṃ paṭisandhiyaṃ pavatte ca. @Footnote: 1 cha.Ma. aṭṭhavīsatiekūnatiṃsacetanābhedopi

--------------------------------------------------------------------------------------------- page181.

Apuññābhisaṅkhāro pana yasmā ekasmiṃyeva kāmabhave catūsu yonīsu avasesāsu tīsu gatīsu nānattakāyaekattasaññīsaṅkhātāya ekissā viññāṇaṭṭhitiyā tādiseyeva ca ekasmiṃ sattāvāse paṭisandhivasena vipaccati, tasmā esa ekasmiṃ bhave catūsu yonīsu tīsu gatīsu ekissā viññāṇaṭṭhitiyā ekamhi ca sattāvāse sattannaṃ vipākaviññāṇānaṃ vuttanayeneva paccayo hoti paṭisandhiyaṃ pavatte ca. Āneñajābhisaṅkhāro pana yasmā ekasmiṃ arūpabhave ekissā opapātikayoniyā ekissā devagatiyā ākāsānañcāyatanādīsu tīsu viññāṇaṭṭhitīsu ākāsānañcāyatanādīsu ca catūsu sattāvāsesu paṭisandhivasena vipaccati, tasmā esa ekasmiṃyeva bhave ekissā yoniyā ekissā gatiyā 1- tīsu viññāṇaṭṭhitīsu catūsu sattāvāsesu catunnaṃ viññāṇānaṃ vuttanayeneva paccayo hoti paṭisandhiyaṃ pavatte ca. Kāyasaṅkhāropi yasmā ekasmiṃ kāmabhave catūsu yonīsu pañcasu gatīsu dvīsu viññāṇaṭṭhitīsu dvīsu ca sattāvāsesu paṭisandhiṃ datvā sabbamattano vipākaṃ janeti, tasmā esa ekasmiṃ bhave catūsu yonīsu pañcasu gatīsu dvīsu viññāṇaṭṭhitīsu dvīsu ca sattāvāsesu tevīsatiyā vipākaviññāṇānaṃ tatheva paccayo paṭisandhiyaṃ pavatte ca. Vacīsaṅkhārepi eseva nayo. Cittasaṅkhāro pana yasmā ekaṃ sattāvāsaṃ ṭhapetvā na katthaci na vipaccati, tasmā esa tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu aṭṭhasu sattāvāsesu yathāyogaṃ dvattiṃsāyapi vipākaviññāṇānaṃ tatheva paccayo paṭisandhiyaṃ pavatte ca. Aviññāṇake pana sattāvāse saṅkhārapaccayā viññāṇaṃ natthi. Apica puññābhisaṅkhāro asaññīsattesu 2- kaṭattārūpānaṃ nānākhaṇikakammapaccayena paccayoti. Evaṃ:- @Footnote: 1 cha.Ma. devagatiyā 2 cha.Ma. asaññasattesu

--------------------------------------------------------------------------------------------- page182.

Paṭisandhipavattīnaṃ vasenete bhavādisu vijānitabbā saṅkhārā yathā yesañca paccayāti. Saṅkhārapaccayā viññāṇapadaniddeso. -------------- Nāmarūpapadaniddesa [228] Viññāṇapaccayā nāmarūpaniddese:- desanābhedato sabba- bhavādīsu pavattito saṅgahā paccayanayā viññātabbo vinicchayo. Desanābhedatoti "tattha katamaṃ rūpaṃ, cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpan"ti 1- evaṃ tāva suttante ca idha ca rūpapadassa abhedato ekasadisā desanā katā, nāmapadassa pana bhedato. Suttantasmiñhi "tattha katamaṃ nāmaṃ, vedanā saññā cetanā phasso manasikāro"ti 1- vuttaṃ. Idha "vedanākkhandho saññākkhandho saṅkhārakkhandho"ti. Tattha hi yampi cakkhuviññāṇapaccayā nāmaṃ uppajjati, uppannañca cittassa ṭhiti arūpīnaṃ dhammānaṃ āyūti evaṃ aññadhammasannissayena aggahetabbato pākaṭaṃ, taṃ dassento cetanāphassamanasikāravasena saṅkhārakkhandhaṃ tidhā bhinditvā dvīhi khandhehi saddhiṃ desesi. Idha pana tattha vuttañca avuttañca sabbaṃ nāmaṃ saṅgaṇhanto "tayo khandhā vedanākkhandho saññākkhandho saṅkhārakkhandho"ti āha. Kiṃ pana ime tayo khandhāva nāmaṃ, viññāṇaṃ nāmaṃ nāma na hotīti. No na hoti. Tasmiṃ pana viññāṇe gayhamāne nāmaviññāṇassa ca paccayaviññāṇassa cāti dvinnaṃ viññāṇānaṃ sahabhāvo āpajjati. Tasmā viññāṇaṃ paccayaṭṭhāne ṭhapetvā paccayanibbattaṃ nāmaṃ dassetuṃ tayova khandhā vuttāti. Evaṃ tāva desanābhedato viññātabbo vinicchayo. @Footnote: 1 Ma.mū. 12/100/72, saṃ.ni. 16/2/4

--------------------------------------------------------------------------------------------- page183.

Sabbabhavādīsu pavattitoti ettha pana nāmaṃ ekaṃ sattāvāsaṃ ṭhapetvā sabbabhavayonigativiññāṇaṭṭhitisesasattāvāsesu pavattati. Rūpaṃ dvīsu bhavesu catūsu yonīsu pañcasu gatīsu purimāsu catūsu viññāṇaṭṭhitīsu pañcasu ca sattāvāsesu pavattati. Evaṃ pavattamāne cetasmiṃ nāmarūpe yasmā abhāvakagabbhaseyyakānaṃ aṇḍajānañca paṭisandhikkhaṇe vatthukāyavasena rūpato dve santatisīsāni tayo ca arūpino khandhā pātubhavanti, tasmā tesaṃ vitthārena rūparūpato vīsati dhammā tayo ca arūpino khandhāti ete tevīsatidhammā viññāṇapaccayā nāmarūpanti veditabbā. Aggahitaggahaṇena pana ekasantatisīsato nava rūpadhamme apanetvā cuddasa, sabhāvakānaṃ bhāvadasakaṃ pakkhipitvā tettiṃsa. Tesampi aggahitaggahaṇena santatisīsadvayato aṭṭhārasa rūpadhamme apanetvā paṇṇarasa. Yasmā ca opapātikasattesu brahmakāyikādīnaṃ paṭisandhikkhaṇe cakkhusotavatthudasakānaṃ jīvitindriyanavakassa ca vasena rūparūpato cattāri santatisīsāni tayo ca arūpino khandhā pātubhavanti, tasmā tesaṃ vitthārena rūparūpato ekūnacattāḷīsa dhammā tayo ca arūpino khandhāti ete dvācattāḷīsa dhammā viññāṇapaccayā nāmarūpanti veditabbā. Aggahitaggahaṇena pana santatisīsattayato sattavīsati dhamme apanetvā paṇṇarasa. Kāmabhave pana yasmā sesaopapātikānaṃ saṃsedajānaṃ vā sabhāvakaparipuṇṇāyatanānaṃ paṭisandhikkhaṇe rūparūpato satta santatisīsāni tayo ca arūpino khandhā pātubhavanti, tasmā tesaṃ vitthārena rūparūpato sattati dhammā tayo ca arūpino khandhāti ete tesattati dhammā viññāṇapaccayā nāmarūpanti veditabbā. Aggahitaggahaṇena pana santatisīsachakkato catupaññāsa dhamme apanetvā ekūnavīsati. Esa ukkaṃsato. Avakaṃsena pana taṃtaṃrūpasantatisīsavikalānaṃ tassa tassa vasena hāpetvā hāpetvā saṅkhepato ca vitthārato ca paṭisandhiviññāṇapaccayā nāmarūpasaṅkhātā veditabbā. Arūpīnaṃ pana tayova arūpino khandhā, asaññīnaṃ rūpato jīvitindriyanavakamevāti esa tāva paṭisandhiyaṃ nayo.

--------------------------------------------------------------------------------------------- page184.

Pavatte pana sabbattha rūpapavattidese paṭisandhicittassa ṭhitikkhaṇe paṭisandhicittena saha pavattaututo utusamuṭṭhānaṃ suddhaṭṭhakaṃ pātubhavati. Paṭisandhicittaṃ pana rūpaṃ na samuṭṭhāpeti. Taṃ hi yathā papāte patitapuriso parassa paccayo hotuṃ na sakkoti, evaṃ vatthudubbalatāya dubbalattā rūpaṃ samuṭṭhāpetuṃ na sakkoti, paṭisandhicittato pana uddhaṃ paṭhamabhavaṅgato pabhūti cittasamuṭṭhānakaṃ suddhaṭṭhakaṃ. Saddapātubhāvakāle paṭisandhikkhaṇato uddhaṃ pavattaututo ceva cittato ca saddanavakaṃ. Ye pana kabaḷiṅkārāhārupajīvino gabbhaseyyakasattā, tesaṃ "yañcassa bhuñjatī mātā annaṃ pānañca bhojanaṃ tena so tattha yāpeti mātukucchigato naro"ti. 1- Vacanato mātarā ajjhoharitāhārena anugate sarīre opapātikānaṃ sabbapaṭhamaṃ attano mukhagataṃ kheḷaṃ ajjhoharaṇakāle āhārasamuṭṭhānaṃ suddhaṭṭhakanti idaṃ āhārasamuṭṭhānassa suddhaṭṭhakassa utucittasamuṭṭhānānañca ukkaṃsato dvinnaṃ navakānaṃ vasena chabbīsatividhaṃ, pubbe ekekacittakkhaṇe tikkhattuṃ uppajjamānaṃ vuttaṃ kammasamuṭṭhānañca 2- sattatividhanti channavutividhaṃ rūpaṃ tayo ca arūpino khandhāti samāsato navanavuti dhammā. Yasmā vāsaddo aniyato kadācideva pātubhāvato. Tasmā duvidhampi taṃ apanetvā ime sattanavuti dhammā yathāsambhavaṃ sabbasattānaṃ viññāṇapaccayā nāmarūpanti veditabbā. Tesaṃ hi suttānampi pamattānampi vicarantānampi khādantānampi pivantānampi divā ca rattiñca ete viññāṇapaccayā pavattanti. Tañca nesaṃ viññāṇapaccayabhāvaṃ parato vaṇṇayissāma. Yaṃ panetamettha kammajarūpaṃ, taṃ bhavayonigativiññāṇaṭṭhitisattāvāsesu sabbapaṭhamaṃ patiṭṭhahantampi tisamuṭṭhānikarūpena anupatthaddhaṃ na sakkoti saṇṭhātuṃ, nāpi tisamuṭṭhānikaṃ tena anupatthaddhaṃ. Athakho vātabbhāhatāpi catuddisāvavatthāpitā naḷakalāpādayo 3- viya ummivegabbhāhatāpi mahāsamudde katthaci laddhapatiṭṭhā @Footnote: 1. saṃ.sa. 15/235/248 2 cha.Ma. ca-saddo na dissati 3 cha.Ma. naḷakalāpiyo

--------------------------------------------------------------------------------------------- page185.

Bhinnavāhanikā viya ca aññamaññupatthaddhānevetāni apatamānāni saṇṭhahitvā 1- ekampi vassaṃ dvepi vassāni .pe. Vassasatampi yāva tesaṃ sattānaṃ āyukkhayo vā puññakkhayo vā, tāva pavattantīti evaṃ sabbabhavādīsu pavattitopettha viññātabbo vinicchayo. Saṅgahāti ettha ca yaṃ āruppe pavattipaṭisandhīsu pañcavokārabhave ca pavattiyā viññāṇapaccayā nāmameva, yañca asaññīsu sabbattha pañcavokārabhave ca pavattiyā viññāṇapaccayā rūpameva, yañca pañcavokārabhave sabbattha viññāṇapaccayā nāmarūpaṃ, taṃ sabbaṃ nāmañca rūpañca nāmarūpañca nāmarūpanti evaṃ ekadesasarūpekasesanayena saṅgahetvā viññāṇapaccayā nāmarūpanti veditabbaṃ. Asaññīsu viññāṇābhāvā ayuttanti ce. Nāyuttaṃ. Idaṃ hi:- nāmarūpassa yaṃ hetu viññāṇantaṃ dvidhā mataṃ vipākamavipākañca yuttameva tato 2- idaṃ. Yañhi nāmarūpassa hetu viññāṇaṃ, taṃ vipākāvipākabhedato dvidhā mataṃ. Idañca asaññīsattesu 3- kammasamuṭṭhānattā pañcavokārabhave pavattaabhisaṅkhāraviññāṇapaccayā rūpaṃ, tathā pañcavokāre pavattiyaṃ kusalādicittakkhaṇe kammasamuṭṭhānanti yuttameva idaṃ. Evaṃ saṅgahatopettha viññātabbo vinicchayo. Paccayanayāti ettha hi:- nāmassa pākaviññāṇaṃ navadhā hoti paccayo vatthurūpassa navadhā sesarūpassa aṭṭhadhā. Abhisaṅkhāraviññāṇaṃ hoti rūpassa ekadhā tadaññaṃ pana viññāṇaṃ tassa tassa yathārahaṃ. Yañhetaṃ paṭisandhiyaṃ pavattiyaṃ vā vipākasaṅkhātaṃ nāmaṃ, tassa rūpamissassa vā amissassa 4- vā paṭisandhikaṃ vā aññaṃ vā vipākaviññāṇaṃ @Footnote: 1 Sī. saṅgahitvā 2 cha.Ma. yato @3 cha.Ma. asaññasattesu 4 cha.Ma. rūpaamissassa

--------------------------------------------------------------------------------------------- page186.

Sahajātaaññamaññanissayasampayuttavipākaāhāraindriyaatthiavigatapaccayehi navadhā paccayo hoti. Vatthurūpassa paṭisandhiyaṃ sahajātaaññamaññanissayavipākaāhāraindriya- vippayuttaatthiavigatapaccayehi navadhā paccayo hoti. Ṭhapetvā pana vatthurūpaṃ sesarūpassa imesu navasu aññamaññapaccayaṃ apanetvā sesehi aṭṭhahi paccayehi paccayo hoti. Abhisaṅkhāraviññāṇaṃ pana asaññasattarūpassa vā pañcavokāre vā kammajarūpassa suttantikapariyāyato 1- upanissayavasena ekadhāva paccayo hoti. Avasesaṃ paṭhamabhavaṅgato pabhūti sabbampi viññāṇaṃ tassa tassa nāmarūpassa yathārahaṃ paccayo hotīti veditabbaṃ. Vitthārato pana tassa paccayanaye dassiyamāne sabbāpi paṭṭhānakathā vitthāretabbā hotīti na taṃ ārabhāma. Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "paṭisandhiyaṃ nāmarūpaṃ viññāṇapaccayo hotī"ti. Suttato yuttito ca. Sutte hi "cittānuparivattino dhammā"tiādinā 2- nayena bahudhā vedanādīnaṃ viññāṇapaccayatā siddhā. Yuttito pana:- cittajena hi rūpena idha diṭṭhena sijjhati adiṭṭhassāpi rūpassa viññāṇaṃ paccayo iti. Citte hi pasanne vā appasanne vā tadanurūpāni rūpāni uppajjamānāni diṭṭhāni, diṭṭhena ca adiṭṭhassānumānaṃ hotīti iminā idha diṭṭhena cittajarūpena adiṭṭhassāpi paṭisandhirūpassa viññāṇaṃ paccayo hotīti jānitabbametaṃ. Kammasamuṭṭhānassāpi hi tassa cittasamuṭṭhānasseva viññāṇapaccayatā paṭṭhāne 3- āgatāti. Evaṃ paccayanayatopettha viññātabbo vinicchayo. Ettha ca "viññāṇapaccayā nāmarūpan"ti bhāsamānena bhagavatā yasmā upaparikkhamānānaṃ paṇḍitānaṃ paramatthato nāmarūpamattameva pavattamānaṃ dissati, @Footnote: 1 cha.Ma. suttantikapariyāyena 2 abhi. 34/62/12 @3 abhi. 40/53,419/18,131

--------------------------------------------------------------------------------------------- page187.

Na satto na poso. Tasmā appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ anuttaraṃ dhammacakkaṃ pavattitaṃ hotīti. Viññāṇapaccayā nāmarūpapadaniddeso. ----------- Saḷāyatanapadaniddesa [229] Nāmarūpapaccayā saḷāyatananiddese:- nāmaṃ khandhattayaṃ rūpaṃ bhūtavatthādikaṃ mataṃ katekasesaṃ tantassa tādisasseva paccayo. Yañhetaṃ saḷāyatanassa paccayabhūtaṃ nāmarūpaṃ, tattha nāmanti vedanādikhandhattayaṃ. Rūpaṃ pana sakasantatipariyāpannaṃ niyamato cattāri bhūtāni cha vatthūni jīvitindriyanti evaṃ bhūtavatthādikaṃ matanti veditabbaṃ. Taṃ pana "nāmañca rūpañca nāmarūpañca nāmarūpan"ti evaṃ katekasesaṃ "../../bdpicture/chaṭṭhāyatanañca saḷāyatanañca saḷāyatanan"ti evaṃ katekasesseva saḷāyatanassa paccayoti veditabbaṃ. Kasmā? yasmā āruppe nāmameva paccayo. Tañca chaṭṭhāyatanasseva, na aññassa. "nāmapaccayā chaṭṭhāyatanan"ti hi abyākatavāre vakkhati. Idha saṅgahitameva hi tattha vibhattanti veditabbaṃ. Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "nāmarūpaṃ saḷāyatanassa paccayo"ti. Nāmarūpabhāve bhāvato. Tassa tassa hi nāmassa rūpassa ca bhāve taṃ taṃ āyatanaṃ hoti, na aññathā. Sā panassa tabbhāvabhāvitā 1- paccayanayasmiṃyeva āvībhavissati. Tasmā:- paṭisandhiyaṃ pavatte vā hoti yaṃ yassa paccayo yathā ca paccayo hoti tathā neyyaṃ vibhāvinā. @Footnote: 1 cha.Ma. tabbhāvabhāvībhāvatā

--------------------------------------------------------------------------------------------- page188.

Tatrāyaṃ atthadīpanā:- nāmameva hi āruppe paṭisandhipavattisu paccayo sattadhā chaṭṭhā hoti taṃ avakaṃsato. Kathaṃ? paṭisandhiyaṃ tāva avakaṃsato sahajātaaññamaññanissayasampayuttavipāka- atthiavigatapaccayehi sattadhā nāmaṃ chaṭṭhāyatanassa paccayo hoti. Kiñci panettha hetupaccayena, kiñci āhārapaccayenāti evaṃ aññathāpi paccayo hoti. Tassa vasena ukkaṃsāvakaṃso veditabbo. Pavattepi vipākaṃ vuttanayeneva paccayo hoti. Itaraṃ pana avakaṃsato vuttappakāresu paccayesu vipākapaccayavajjehi chahi paccayehi 1- paccayo hoti. Kiñci panettha hetupaccayena, kiñci āhārapaccayenāti evaṃ aññathāpi paccayo hoti. Tassa vasena ukkaṃsāvakaṃso veditabbo. Aññasmimpi bhave nāmaṃ tatheva paṭisandhiyaṃ chaṭṭhassa itaresantaṃ chahākārehi paccayo. Āruppato hi aññasmimpi pañcavokārabhave taṃ vipākanāmaṃ hadayavatthuno sahāyaṃ hutvā chaṭṭhassa manāyatanassa yathā āruppe vuttaṃ, tatheva avakaṃsato sattadhā paccayo hoti. Itaresaṃ pana taṃ 2- pañcannaṃ cakkhvāyatanādīnaṃ catumahābhūtasahāyaṃ hutvā sahajātanissayavipākavippayuttaatthiavigatavasena chahākārehi paccayo hoti. Kiñci panettha hetupaccayena, kiñci āhārapaccayenāti evaṃ aññathāpi paccayo hoti. Tassa vasena ukkaṃsāvakaṃso veditabbo. Pavattepi tathā hoti pākaṃ pākassa paccayo apākaṃ avipākassa chadhā chaṭṭhassa paccayo. Pavattepi hi pañcavokārabhave yathā paṭisandhiyaṃ, tatheva vipākanāmaṃ vipākassa chaṭṭhāyatanassa avakaṃsato sattadhā paccayo hoti. Avipākaṃ pana avipākassa chaṭṭhassa @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. etaṃ

--------------------------------------------------------------------------------------------- page189.

Avakaṃsatova tato vipākapaccayaṃ apanetvā chadhāva paccayo hoti. Vuttanayeneva panettha ukkaṃsāvakaṃso veditabbo. Tattheva sesapañcannaṃ vipākaṃ paccayo bhave catudhā avipākampi evameva pakāsitaṃ. Tattheva hi pavatte sesānaṃ cakkhvāyatanādīnaṃ pañcannaṃ cakkhupasādādivatthukampi itarampi vipākanāmaṃ pacchājātavippayuttaatthiavigatapaccayehi catudhā paccayo hoti. Yathā ca vipākaṃ, avipākampi evameva pakāsitaṃ. Tasmā kusalādibhedampi tesaṃ catudhā paccayo hotīti veditabbaṃ. Evantāva nāmameva paṭisandhiyaṃ pavatte vā yassa yassāyatanassa paccayo hoti, yathā ca hoti, tathā veditabbaṃ. Rūpaṃ panettha āruppa- bhave bhavati paccayo na ekāyatanassāpi pañcakkhandhabhave pana. Rūpato sandhiyaṃ vatthu chadhā chaṭṭhassa paccayo bhūtāni catudhā honti pañcannaṃ avisesato. Rūpato hi paṭisandhiyaṃ vatthurūpaṃ chaṭṭhassa manāyatanassa sahajātaaññamaññanissayavippayuttaatthiavigatapaccayehi chadhā paccayo hoti. Cattāri pana bhūtāni avisesato paṭisandhiyaṃ pavatte ca yaṃ yaṃ āyatanaṃ uppajjati, tassa tassa vasena pañcannampi cakkhvāyatanādīnaṃ sahajātanissayaatthiavigatapaccayehi catudhā paccayā honti. Tidhā jīvitametesaṃ āhāro ca pavattiyaṃ tāneva chadhā chaṭṭhassa vatthu tasseva pañcadhā. Etesaṃ pana cakkhvādīnaṃ pañcannampi paṭisandhiyaṃ pavatte ca atthiavigataindriyavasena rūpajīvitaṃ tidhā paccayo hoti.

--------------------------------------------------------------------------------------------- page190.

Āhāro cāti āhāro ca atthiavigatāhāravasena tidhāva paccayo hoti. So ca kho ye sattā āhārūpajīvino, tesaṃ āhārānugate kāye pavattiyaṃyeva, no paṭisandhiyaṃ. Tāni pana pañca cakkhvāyatanādīni chaṭṭhassa cakkhusotaghānajivhā- kāyaviññāṇasaṅkhātassa manāyatanassa nissayapurejātaindriyavippayutataatthiavigatavasena chahi ākārehi paccayā honti pavatte, no paṭisandhiyaṃ. Ṭhapetvā pana pañca viññāṇāni tasseva avasesamanāyatanassa vatthurūpaṃ nissayapurejātavippayuttaatthiavigatavasena pañcadhā paccayo hoti pavatteyeva, 1- no paṭisandhiyaṃ. Evaṃ rūpameva paṭisandhiyaṃ pavatte vā yassa yassāyatanassa paccayo hoti, yathā ca hoti, tathā veditabbaṃ. Nāmarūpaṃ panubhayaṃ hoti yaṃ yassa paccayo yathā ca tampi sabbattha viññātabbaṃ vibhāvinā. Seyyathīdaṃ? paṭisandhiyaṃ tāva pañcavokārabhave khandhattayavatthurūpasaṅkhātaṃ nāmarūpaṃ Saḷāyatanassa 2- sahajātaaññamaññanissayavipākasampayuttavippayuttaatthiavigatapaccayādīhi paccayo hotīti idamettha mukhamattaṃ. Vuttanayānusārena pana sakkā sabbaṃ yojetunti na ettha vitthāro dassitoti. Nāmarūpapaccayā saḷāyatanapadaniddeso. ------------ Phassapadaniddesa [230] Saḷāyatanapaccayā phassaniddese:- chaḷeva phassā saṅkhepā cakkhusamphassaādayo viññāṇamiva bāttiṃsa vitthārena bhavanti te. Saṅkhepato hi pāliyaṃ cakkhusamphassotiādayo chaḷeva phassā āgatā. Vitthārena pana cakkhusamphassādayo pañca kusalavipākā pañca akusalavipākāti dasa, @Footnote: 1 cha.Ma. pavatte 2 cha.Ma. chaṭṭhāyatanassa

--------------------------------------------------------------------------------------------- page191.

Sesā bāvīsati lokiyavipākaviññāṇasampayuttā ca bāvīsatīti evaṃ sabbepi saṅkhārapaccayā vuttaviññāṇamiva bāttiṃsa honti. Yaṃ panetassa bāttiṃsavidhassāpi phassassa paccayo saḷāyatanaṃ, tattha chaṭṭhena saha ajjhattaṃ cakkhvādiṃ bāhirehipi saḷāyatanamicchanti chahi saddhiṃ vicakkhaṇā. Tattha ye tāva "upādinnakapavattikathā ayana"ti ekasantatipariyāpannameva paccayaṃ paccayuppannañca dīpenti, te chaṭṭhāyatanapaccayā phassoti pālianusārato āruppe chaṭṭhāyatanañca aññattha sabbasaṅgāhato 1- saḷāyatanañca phassassa paccayoti ekadesasarūpekasesaṃ katvā chaṭṭhena saha ajjhattaṃ cakkhvādisaḷāyatananti 2- icchanti. Tañhi chaṭṭhāyatanañca saḷāyatanañcāti 3- 4- etesaṃ ekasese kate 4- saḷāyatanantveva saṅkhyaṃ gacchati. Ye pana paccayuppannameva ekasantatipariyāpannaṃ dīpenti, paccayaṃ pana bhinnasantānampi, te yaṃ yaṃ āyatanaṃ phassassa paccayo hoti, taṃ sabbaṃ dīpentā bāhirampi pariggahetvā tadeva chaṭṭhena saha ajjhattaṃ bāhirehipi rūpāyatanādīhi saddhiṃ saḷāyatananti icchanti. Tampi hi chaṭṭhāyatanañca saḷāyatanañcāti 5- etesaṃ ekasese kate saḷāyatanantveva saṅkhyaṃ gacchati. Etthāha:- na sabbāyatanehi eko phasso sambhoti, nāpi ekamhā āyatanā sabbe phassā, ayañca saḷāyatanapaccayā phassoti ekova vutto, so kasmāti. Tatridaṃ vissajjanaṃ:- saccametaṃ. Sabbehi eko ekamhā vā sabbe na sambhonti, sambhoti pana anekehi eko, yathā cakkhusamphasso cakkhvāyatanā rūpāyatanā cakkhuviññāṇasaṅkhātā manāyatanā avasesā sampayuttadhammāyatanā cāti evaṃ sabbattha yathānurūpaṃ yojetabbaṃ. Tasmāeva hi:- eko panekāyatanap- pabhavo iti dīpito phasso yaṃ ekavacana- niddesenīdha tādinā. @Footnote: 1 cha.Ma. sabbasaṅgahato 2 cha.Ma. cakkhādiṃ saḷāyatananti @3 cha.Ma. iti-saddo na dissati 4-4 ime pāṭhā na dissanti @5 cha.Ma. saḷāyatanañca saḷāyatananti

--------------------------------------------------------------------------------------------- page192.

Ekavacananiddesenāti saḷāyatanapaccayā phassoti iminā hi ekavacananiddesena anekehi āyatanehi eko phasso hotīti tādinā dīpitoti attho. Āyatanesu pana:- chadhā pañca tato ekaṃ navadhā bāhirāni cha yathāsambhavametassa paccayatte vibhāvaye. Tatrāyaṃ vibhāvanā:- cakkhvāyatanādīni tāva pañca cakkhusamphassādibhedato pañcavidhassa phassassa nissayapurejātindriyavippayuttaatthiavigatavasena chadhā paccayā honti. Tato paraṃ ekaṃ vipākamanāyatanaṃ anekabhedassa vipākamanosamphassassa sahajātaaññamaññanissayavipākaāhārindriyasampayuttaatthiavigatavasena navadhā paccayo hoti. Bāhiresu pana rūpāyatanaṃ cakkhusamphassassa ārammaṇapurejātaatthiavigatavasena catudhā paccayo hoti. Tathā saddāyatanādīni sotasamphassādīnaṃ. Manosamphassassa pana tāni ca dhammāyatanañca tathā ca ārammaṇapaccayamatteneva cāti evaṃ bāhirāni cha yathāsambhavametassa paccayatte vibhāvayeti. Saḷāyatanapaccayā phassapadaniddeso. --------------- Vedanāpadaniddesa [231] Phassapaccayā vedanāniddese:- dvārato vedanā vuttā cakkhusamphassajādikā chaḷeva tā pabhedena ekūnanavutī matā. Cakkhusamphassajā vedanātiādinā hi nayena pāliyaṃ imā cakkhusamphassajādikā dvārato chaḷeva vedanā vuttā. Tā pana pabhedena ekūnanavutiyā cittehi sampayuttattā ekūnanavutīti matā. Vedanāsu panetāsu idha bāttiṃsa vedanā vipākacittayuttāva adhippetāti bhāsitā.

--------------------------------------------------------------------------------------------- page193.

Aṭṭhadhā tattha pañcannaṃ pañcadvāramhi paccayo sesānaṃ ekadhā phasso manodvārepi so tathā. Tattha hi pañcadvāre cakkhupasādādivatthukānaṃ pañcannaṃ vedanānaṃ cakkhusamphassādiko phasso sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo hoti. Sesānaṃ pana ekekasmiṃ dvāre sampaṭicchannasantīraṇatadārammaṇavasena pavattānaṃ kāmāvacaravipākavedanānaṃ cakkhuphassādiko phasso upanissayavasena ekadhāva paccayo hoti. Manodvārepi so tathāti manodvārepi hi tadārammaṇavasena pavattānaṃ kāmāvacaravipākavedanānaṃ so sahajātamanosamphassasaṅkhāto phasso tatheva aṭṭhadhā paccayo hoti. Paṭisandhibhavaṅgacutivasena ca pavattānaṃ tebhūmikavipākavedanānampi. Yā panetā manodvāre tadārammaṇavasena pavattā kāmāvacaravedanā, tāsaṃ manodvāre āvajjanasampayutto manosamphasso upanissayavasena ekadhā paccayo hotīti. Phassapaccayā vedanāpadaniddeso. ----------- Taṇhāpadaniddesa [232] Vedanāpaccayā taṇhāniddese:- rūpataṇhādibhedena cha taṇhā idha dīpitā ekekā tividhā tattha pavattākārato matā. Imasmiṃ hi vedanāpaccayā taṇhāniddese "seṭṭhiputto brāhmaṇaputto"ti pitito nāmavasena putto viya imā rūpataṇhā .pe. Dhammataṇhāti ārammaṇato nāmavasena cha taṇhā dīpitā pakāsitā kathitāti attho. Tattha rūpe taṇhā rūpataṇhāti iminā nayena vacanattho 1- veditabbo. @Footnote: 1 cha.Ma. padattho

--------------------------------------------------------------------------------------------- page194.

Tāsu ca pana taṇhāsu ekekā taṇhā pavattiākārato kāmataṇhā bhavataṇhā vibhavataṇhāti evaṃ tividhā matā. Rūpataṇhāeva hi yadā cakkhussāpāthamāgataṃ rūpārammaṇaṃ kāmassādavasena assādayamānā pavattati, tadā kāmataṇhā nāma hoti. Yadā tadevārammaṇaṃ dhuvaṃ sassatanti pavattāya diṭṭhiyā 1- saddhiṃ pavattati, tadā bhavataṇhā nāma hoti. Sassatadiṭṭhisahagato hi rāgo bhavataṇhā icceva 2- vuccati. Yadā pana tadevārammaṇaṃ "ucchijjati vinassatī"ti pavattāya ucchedadiṭṭhiyā saddhiṃ pavattati, tadā vibhavataṇhā nāma hoti. Ucchedadiṭṭhisahagato hi rāgo vibhavataṇhāti vuccati. Eseva nayo saddataṇhādīsupīti etā aṭṭhārasa taṇhā honti. Tā ajjhattarūpādīsu aṭṭhārasa, bahiddhā aṭṭhārasāti chattiṃsa. Iti atītā chattiṃsa, anāgatā chattiṃsa, paccuppannā chattiṃsāti aṭṭhasataṃ taṇhā honti. Tā pana saṅkhippamānā rūpādiārammaṇavasena cha kāmataṇhādivasena vā tissova taṇhā hontīti veditabbā. Yasmā panime sattā puttaṃ assādetvā putte mamattena dhātiyā viya rūpādiārammaṇavasena uppajjamānaṃ vedanaṃ assādetvā vedanāya mamattena rūpādiārammaṇadāyakānaṃ cittakāragandhabbagandhikasudda- tantavāyarasāyanavidhāyakavejjādīnaṃ mahāsakkāraṃ karonti, tasmā sabbāpesā vedanāpaccayā taṇhā hotīti veditabbā. Yasmā cettha adhippetā vipākasukhavedanā ekāva ekadhāvesā tasmā taṇhāya paccayo. Ekadhāti upanissayapaccayena paccayo hoti. Yasmā vā dukkhī sukhaṃ patthayati sukhī bhiyyopi icchati upekkhā pana santattā sukhamicceva bhāsitā. @Footnote: 1 cha.Ma. sassatadiṭṭhiyā 2 cha.Ma. bhavataṇhāti

--------------------------------------------------------------------------------------------- page195.

Taṇhāya paccayā tasmā honti tissopi vedanā vedanāpaccayā taṇhā iti vuttā mahesinā. Vedanāpaccayā cāpi yasmā nānusayaṃ vinā hoti tasmā na sā hoti brāhmaṇassa vusīmatoti. Vedanāpaccayā taṇhāpadaniddeso. ------------ Upādānapadaniddesa [233] Taṇhāpaccayā upādānaniddese:- upādānāni cattāri tāni atthavibhāgato dhammasaṅkhepavitthārā kamato ca vibhāvaye. Pāliyaṃ hi upādānanti kāmupādānaṃ .pe. Attavādupādānanti imāni cattāri upādānāni udāhaṭāni. 1- Tesaṃ ayaṃ atthavibhāgo:- vatthusaṅkhātaṃ kāmaṃ upādiyatīti kāmupādānaṃ. Kāmo ca so upādānañcātipi kāmupādānaṃ. Upādānanti daḷhaggahaṇaṃ. Daḷhattho hi ettha upasaddo upāyāsaupakaṭṭhādīsu viya. Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Diṭṭhiṃ upādiyatīti vā diṭṭhupādānaṃ. Sassato attā ca loko cātiādīsu hi purimadiṭṭhiṃ uttaradiṭṭhi upādiyati. Tathā sīlabbataṃ upādiyatīti sīlabbatupādānaṃ. Sīlabbatañca taṃ upādānañcātipi sīlabbatupādānaṃ. Gosīlagovattādīni hi evaṃ suddhīti abhinivesato sayameva upādānānīti. Tathā vadanti etenāti vādo, upādiyanti etenāti upādānaṃ. Kiṃ vadanti upādiyanti vā? attānaṃ. Attano vādupādānaṃ attavādupādānaṃ. Attavādamattameva vā attāti upādiyanti etenāti attavādupādānaṃ. Ayaṃ tāva tesaṃ atthavibhāgo. @Footnote: 1 cha.Ma. āgatāni

--------------------------------------------------------------------------------------------- page196.

Dhammasaṅkhepavitthāre pana kāmupādānaṃ tāva "tattha katamaṃ kāmupādānaṃ, yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho 1- kāmapariḷāho kāmamucchā kāmajjhosānaṃ. Idaṃ vuccati kāmupādānan"ti āgatattā saṅkhepato taṇhādaḷhattaṃ vuttaṃ. Taṇhādaḷhattaṃ nāma purimataṇhā upanissayapaccayena daḷhasambhūtā uttarataṇhāeva. Keci panāhu "appattavisayapatthanā taṇhā andhakāre corassa hatthappasāraṇaṃ viya. Sampattavisayaggahaṇamupādānaṃ tasseva bhaṇḍaggahaṇaṃ viya appicchatāsantuṭṭhitāpaṭipakkhā ca te dhammā. Tathā pariyesanārakkhadukkhamūlāti. Sesupādānattayaṃ pana saṅkhepato diṭṭhimattameva. Vitthārato pana pubbe rūpādīsu vuttāya aṭṭhasatappabhedāyapi taṇhāya daḷhabhāvo kāmupādānaṃ. Dasavatthukā micchādiṭṭhi diṭṭhupādānaṃ. Yathāha "tattha katamaṃ diṭṭhupādānaṃ, `natthi dinnaṃ natthi yiṭṭhaṃ .pe. Sacchikatvā pavedentī'ti yā evarūpā diṭṭhi .pe. Vipariyesaggāho, idaṃ vuccati diṭṭhupādānan"ti. 2- Sīlavatehi suddhiparāmasanaṃ pana sīlabbatupādānaṃ. Yathāha "tattha katamaṃ sīlabbatupādānaṃ, ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi, vatena suddhi, sīlabbatena suddhīti yā evarūpā diṭṭhi .pe. Vipariyesaggāho, idaṃ vuccati sīlabbatupā dānan"ti. 3- Vīsativatthukā sakkāyadiṭṭhi attavādupādānaṃ. Yathāha "tattha katamaṃ attavādupādānaṃ, idha assutavā puthujjano 4- sappurisānaṃ adassāvī sappurisadhammassa akovido 4- sappurisadhamme avinīto rūpaṃ attato samanupassati .pe. Vipariyesagāho, idaṃ vuccati attavādupādānan"ti. 3- Ayamettha dhammasaṅkhepavitthāro. Kamatoti ettha pana tividho kamo uppattikkamo pahānakkamo desanākkamo ca. Tattha anamatagge saṃsāre imassa paṭhamaṃ uppattīti abhāvato kilesānaṃ nippariyāyena uppattikkamo na vuccati. Pariyāyena pana yebhuyayena ekasmiṃ bhave @Footnote: 1 cha.Ma. kāmasneho 2 abhi. 34/1221/279, abhi. 35/938/457 @3 abhi. 34/1222/280, abhi. 35/938/458 4-4 pāliyaṃ ime pāṭhā natthi

--------------------------------------------------------------------------------------------- page197.

Attaggāhapubbaṅgamo sassatucchedābhiniveso. Tato "sassato ayaṃ attā"ti gaṇhato attavisuddhatthaṃ sīlabbatupādānaṃ, ucchijjatīti gaṇhato paralokanirapekkhassa kāmupādānanti evaṃ paṭhamaṃ attavādupādānaṃ, tato diṭṭhisīlabbatakāmupādānānīti ayametesaṃ ekasmiṃ bhave uppattikkamo diṭṭhupādānādīni cettha paṭhamaṃ pahīyanti sotāpattimaggavajjhattā. Kāmupādānaṃ pacchā arahattamaggavajjhattāti ayametesaṃ pahānakkamo. Mahāvisayattā pana pākaṭattā ca etesu kāmupādānaṃ paṭhamaṃ desitaṃ. Mahāvisayañhi taṃ aṭṭhacittasampayogā, appavisayāni itarāni catucittasampayogā. Yebhuyyena ca ālayārāmatāya pajāya pākaṭaṃ kāmupādānaṃ, na itarāni. Kāmupādānaṃ vā 1- vatthukāmānaṃ samadhigamatthaṃ kotuhalamaṅgalādibahulo hoti, na sassatadiṭṭhīti 2- tadanantaraṃ diṭṭhupādānaṃ. Taṃ pabhijjamānaṃ sīlabbataattavādupādānavasena duvidhaṃ hoti. Tasmiṃ dvaye gokiriyaṃ vā kukkurakiriyaṃ vā disvāpi veditabbato oḷārikanti sīlabbatupādānaṃ paṭhamaṃ desitaṃ, sukhumattā ante attavādupādānanti ayametesaṃ desanākkamo. Taṇhā ca purimassettha ekadhā hoti paccayo sattadhā aṭṭhadhā vāpi hoti sesattayassa sā. Ettha ca evaṃ desite upādānacatukke purimassa kāmupādānassa kāmataṇhā upanissayavasena ekadhāva paccayo hoti taṇhābhinanditesu visayesu uppattito. Sesattayassa pana sahajātaaññamaññanissayasampayuttaatthiavigatahetuvasena sattadhā vā upanissayena saha aṭṭhadhā vāpi paccayo hoti. Yadā ca sā upanissayavasena paccayo hoti, tadā sahajātāva hotīti. Taṇhāpaccayā upādānapadaniddeso. ------------ @Footnote: 1 cha. kāmupādānavā 2 cha.Ma. sāssa diṭṭhīti

--------------------------------------------------------------------------------------------- page198.

Bhavapadaniddesa [234] Upādānapaccayā bhavaniddese:- atthato dhammato ceva sātthato bhedasaṅgahā yaṃ yassa paccayo ceva viññātabbo vinicchayo. Tattha bhavatīti bhavo. Duvidhenāti dvihi ākārehi vavatthitoti 1- attho. Athavā duvidhenāti paccatte karaṇavacanaṃ, duvidhoti vuttaṃ hoti. Atthīti saṃvijjati. Kammameva bhavo kammabhavo, upapattiyeva bhavo upapattibhavo. Ettha ca upapatti bhavatīti bhavo, kammaṃ pana yathā sukhakāraṇattā "sukho buddhānamuppādo"ti 2- vutto, evaṃ bhavakāraṇattā phalavohārena bhavoti veditabbaṃ. Tattha katamo kammabhavoti tesu dvīsu bhavesu yo kammabhavoti vutto, so katamoti attho. Puññābhisaṅkhārādayo vuttatthāeva. Sabbanti anavasesaṃ. Bhavaṃ gacchati gameti cāti bhavagāmi. Iminā lokuttaraṃ paṭikkhipati. Ayañhi vaṭṭakathā, tañca vivaṭṭanissitanti. Kariyatīti kammaṃ. Kāmabhavādīsu kāmasaṅkhāto bhavo kāmabhavo. Esa nayo rūpārūpabhavesu. Saññāvataṃ bhavo, saññā vā ettha bhave atthīti saññābhavo. Vipariyāyena asaññābhavo. Oḷārikasaññāya abhāvā sukhumāya ca bhāvā nevasaññānāsaññā asmiṃ bhaveti nevasaññānāsaññābhavo. Ekena rūpakkhandhena vokiṇṇo bhavo ekavokārabhavo. Eko vā vokāro assa bhavassāti ekavokārabhavo. Esa nayo catuvokārapañcavokārabhavesu. Ayaṃ vuccati upapattibhavoti esa navavidhopi upapattibhavo nāma vuccatīti. Evantāvettha atthato viññātabbo vinicchayo. Dhammato pana ettha hi puññābhisaṅkhāro dhammato terasa cetanā, apuññābhisaṅkhāro dvādasa, āneñjābhisaṅkhāro catasso. "sabbampi bhavagāmikamman"ti etena sabbepete dhammā cetanāsampayuttā vā kammasaṅkhātā ācayagāmino @Footnote: 1 cha.Ma. pavattitoti 2 khu.dha. 25/194/51

--------------------------------------------------------------------------------------------- page199.

Dhammā saṅgahitā. Kāmabhavo pañca upādinnakkhandhā, tathā rūpabhavo, arūpabhavo cattāro, saññābhavo catupañca, asaññābhavo eko upādinnakkhandho, nevasaññānāsaññābhavo cattāro. Ekavokārabhavādayo ekacatupañcakkhandhā upādinnakkhandhehīti evamettha dhammatopi viññātabbo vinicchayo. Sātthatoti yathā ca bhavaniddese, tatheva kāmañca saṅkhāraniddesepi puññābhisaṅkhārādayova vuttā, evaṃ santepi purimā atītakammavasena idha paṭisandhiyā paccayattā vuttā. Ime paccuppannakammavasena āyatiṃ paṭisandhiyā paccayattāti puna vacanaṃ sātthakameva. Pubbe vā "tattha katamo puññābhisaṅkhāro, kusalacetanā kāmāvacarā"ti evamādinā nayena cetanāva saṅkhārāti vuttā. Idha pana "sabbampi bhavagāmikamman"ti vacanato cetanāsampayuttāpi. Pubbe ca viññāṇapaccayameva kammaṃ saṅkhārāti vuttaṃ, idāni asaññābhavanibbattakampi. Kiṃ vā bahunā, avijjāpaccayā saṅkhārāti ettha puññābhisaṅkhārādayova kusalākusalā dhammā vuttā. Upādānapaccayā bhavoti idha pana upapattibhavassāpi saṅgahitattā kusalākusalābyākatā dhammā vuttā. Tasmā sabbathāpi sātthakamevidaṃ punavacananti evamettha sātthatopi viññātabbo vinicchayo. Bhedasaṅgahāti upādānapaccayā bhavassa bhedato ceva saṅgahato ca. Yaṃ hi kāmupādānapaccayā kāmabhavanibbattakaṃ kammaṃ kariyati, so kammabhavo. Tadabhinibbattā khandhā upapattibhavo. Eseva nayo rūpārūpabhavesu. Evaṃ kāmupādānapaccayā dve kāmabhavā, tadantogadhāva saññābhavapañcavokārabhavā. Dve rūpabhavā, tadantogadhāva saññābhavaasaññābhavaekavokārabhavapañcavokārabhavā. Dve arūpabhavā, tadantogadhāva saññābhavanevasaññānāsaññābhavacatuvokārabhavāti saddhiṃ antogadhehi cha bhavā. Yathā ca kāmupādānapaccayā saddhiṃ antogadhehi cha bhavā, tathā sesupādānapaccayāpīti evaṃ upādānapaccayā bhedato saddhiṃ antogadhehi catuvīsati bhavā.

--------------------------------------------------------------------------------------------- page200.

Saṅgahato pana kammabhavaṃ upapattibhavañca ekato katvā kāmupādānapaccayā saddhiṃ antogadhehi eko kāmabhavo, tathā rūpārūpabhavāti tayo bhavā. Tathā sesupādānapaccayāpīti evaṃ upādānapaccayā saṅgahato saddhiṃ antogadhehi dvādasa bhavā. Apica avisesena upādānapaccayā kāmabhavūpagaṃ kammaṃ kammabhavo, tadabhinibbattā khandhā upapattibhavo. Esa nayo rūpārūpabhavesu. Evaṃ upādānapaccayā saddhiṃ antogadhehi dve kāmabhavā dve rūpabhavā dve arūpabhavāti aparenapi pariyāyena saṅgahato cha bhavā. Kammabhavaupapattibhavabhedaṃ vā anupagamma saddhiṃ antogadhehi kāmabhavādivasena tayo bhavā honti. Kāmabhavādibhedañcāpi anupagamma kammabhavaupapattibhavavasena dve bhavā honti. Kammaupapattibhedañca anupagamma upādānapaccayā bhavatoti bhavavasena eko bhavo hotīti evamettha upādānapaccayassa bhavassa bhedasaṅgahāpi viññātabbo vinicchayo. Yaṃ yassa paccayo cevāti yañcettha upādānaṃ yassa paccayo hoti, tatopi viññātabbo vinicchayoti attho. Kiṃ panettha kassa paccayo hoti? yaṅkiñci yassa kassaci paccayo hotiyeva. Ummattako viya hi puthujjano. So "idaṃ yuttamidamayuttan"ti avicāretvā yassa kassaci upādānassa vasena yaṅkiñci bhavaṃ patthetvā yaṅkiñci kammaṃ karotiyeva. Tasmā yadekacce "sīlabbatupādānena rūpārūpabhavā na hontī"ti vadanti, taṃ na gahetabbaṃ. Sabbena pana sabbo hotīti gahetabbaṃ. Seyyathīdaṃ? idhekacco anussavavasena vā diṭṭhānusārena vā "kāmā nāmete manussaloke ceva khattiyamahāsālakulādīsu 1- chakāmāvacaradevaloke ca samiddhā"ti cintetvā tesaṃ adhigamatthaṃ asaddhammassavanādīhi vañcito "iminā kammena kāmā sampajjantī"ti maññamāno kāmupādānavasena kāyaduccaritādīnipi karoti. So duccaritapāripūriyā apāye upapajjati. Sandiṭṭhike vā pana kāme patthayamāno paṭiladdhe vā gopayamāno kāmupādānavasena kāyaduccaritādīni @Footnote: 1 cha.Ma. khattiyamahāsālādīsu

--------------------------------------------------------------------------------------------- page201.

Karoti. So duccaritapāripūriyā apāye upapajjati. Tatrāssa upapattihetubhūtaṃ kammaṃ kammabhavo, kammābhinibbattā khandhā upapattibhavo. Saññābhavapañcavokārabhavā pana tadantogadhāeva. Aparo pana saddhammassavanādīhi upabrūhitañāṇo "iminā kammena kāmā sampajjantī"ti maññamāno kāmupādānavasena kāyasucaritādīni karoti. So sucaritapāripūriyā devesu vā manussesu vā upapajjati. Tatrāssa upapattihetubhūtaṃ kammaṃ kammabhavo, kammābhinibbattā khandhā upapattibhavo. Saññābhavapañcavokārabhavā pana tadantogadhāeva. Iti kāmupādānaṃ sappabhedassa sāntogadhassa kāmabhavassa paccayo hoti. Aparo "rūpārūpabhavesu tato samiddhatarā kāmā"ti sutvā vā parikappetvā vā kāmupādānavaseneva rūpārūpasamāpattiyo nibbattetvā samāpattibalena rūpārūpabrahmaloke upapajjati. Tatrāssa upapattihetubhūtaṃ kammaṃ kammabhavo, kammābhinibbattā khandhā upapattibhavo. Saññāasaññānevasaññānāsaññāeka- vokāracatuvokārapañcavokārabhavā pana tadantogadhāeva. Iti kāmupādānaṃ sappabhedānaṃ sāntogadhānaṃ rūpārūpabhavānampi paccayo hoti. Aparo "ayaṃ attā nāma kāmāvacarasampattibhave vā rūpārūpabhavānaṃ vā aññatarasmiṃ ucchinno suucchinno hotī"ti ucchedadiṭṭhiṃ upādāya tadupagaṃ kammaṃ karoti. Tassa taṃ kammaṃ kammabhavo, kammābhinibbattā khandhā upapattibhavo. Saññābhavādayo pana tadantogadhāeva. Iti diṭṭhupādānaṃ sappabhedānaṃ sāntogadhānaṃ tiṇṇampi kāmarūpārūpabhavānaṃ paccayo hoti. Aparo "ayaṃ attā nāma kāmāvacarasampattibhave vā rūpārūpabhavānaṃ vā aññatarasmiṃ sukhī hoti, vigatapariḷāho hotī"ti attavādupādānena tadupagaṃ kammaṃ karoti. Tassa taṃ kammaṃ kammabhavo, tadabhinibbattā khandhā upapattibhavo.

--------------------------------------------------------------------------------------------- page202.

Saññābhavādayo pana tadantogadhāeva. Iti attavādupādānaṃ sappabhedānaṃ sāntogadhānaṃ tiṇṇaṃ bhavānaṃ paccayo hoti. Aparo "idaṃ sīlabbataṃ nāma kāmāvacarasampattibhave vā rūpārūpabhavānaṃ vā aññatarasmiṃ pūrentassa sukhaṃ pāripūriṃ gacchatī"ti sīlabbatupādānavasena tadupagaṃ kammaṃ karoti. Tassa taṃ kammaṃ kammabhavo, tadabhinibbattā khandhā upapattibhavo. Saññābhavādayo pana tadantogadhāeva. Iti sīlabbatupādānaṃ 1- sappabhedānaṃ sāntogadhānaṃ tiṇṇaṃ bhavānaṃ paccayo hotīti evamettha yaṃ yassa paccayo hoti, tatopi viññātabbo vinicchayo. Kiṃ panettha kassa bhavassa kathaṃ paccayo hotīti ce. Rūpārūpabhavānaṃ upanissayapaccayo upādānaṃ sahajātādīhipi taṃ kāmabhavassāti viññeyyaṃ. Rūpārūpabhavānañhi kāmabhavapariyāpannassa ca kammabhave kusalakammasseva upapattibhavassa cetaṃ catubbidhampi upādānaṃ upanissayapaccayena ekadhā paccayo hoti. Kāmabhave attanā sampayuttaakusalakammabhavassa sahajātaaññamaññanissaya- sampayuttaatthiavigatahetupaccayappabhedehi sahajātādīhi paccayo hoti, vippayuttassa pana upanissayapaccayenevāti. Upādānapaccayā bhavapadaniddeso. ---------- Jātijarāmaraṇādipadaniddesa [235] Bhavapaccayā jātiniddesādīsu jātiādīnaṃ vinicchayo saccavibhaṅge vuttanayeneva veditabbo. Bhavoti panettha kammabhavova adhippeto. So hi jātiyā paccayo na upapattibhavo. So ca 2- pana kammapaccayaupanissayapaccayavasena dvidhāva paccayo hotīti. @Footnote: 1 cha.Ma. sīlabbatupādānampi 2 cha.Ma. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page203.

Tattha siyā:- kathaṃ panetaṃ jānitabbaṃ "bhavo jātiyā paccayo"ti ce. Bāhirapaccayasamattepi hīnapaṇītatādivisesadassanato. Bāhirānañhi janakajanettisukkasoṇitāhārādīnaṃ paccayānaṃ samattepi sattānaṃ yamakānampi sataṃ hīnapaṇītatādiviseso dissati. So ca na ahetuko sabbadā ca sabbesañca abhāvato, na ca 1- kammabhavato aññahetuko tadabhinibbattakasattānaṃ ajjhattasantāne aññassa kāraṇassa abhāvatoti kammabhavahetukova. Kammañhi sattānaṃ hīnapaṇītatādivisesahetu. Tenāha bhagavā "kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyā"ti. 2- Tasmā jānitabbametaṃ "bhavo jātiyā paccayo"ti. Yasmā ca asati jātiyā jarāmaraṇaṃ nāma na hoti, sokādayo ca dhammā na honti. Jātiyā pana sati jarāmaraṇañceva jarāmaraṇasaṅkhātadukkhadhammaphuṭṭhassa ca bālassa jarāmaraṇābhisambandhā vā tena tena dukkhadhammena phuṭṭhassa anabhisambandhā vā sokādayo ca dhammā honti. Tasmā ayaṃ jāti jarāmaraṇassa ceva sokādīnañca paccayo hotīti veditabbā. Sā pana upanissayakoṭiyā ekadhāva paccayo hotīti. Bhavapaccayā jātiādipadaniddeso. [242] Evametassātiādīnaṃ attho uddesavāre vuttanayeneva veditabbo. Saṅgatiādīni samudayavevacanāneva. Yasmā panettha sokādayo avasāne vuttā, tasmā yā sā avijjā "avijjāpaccayā saṅkhārā"ti evametassa bhavacakkassa ādimhi vuttā, sā sokādīhi avijjā siddhā bhavacakkamaviditādimidaṃ kārakavedakarahitaṃ dvādasavidhasuññatāsuññaṃ. Satataṃ samitaṃ pavattatīti veditabbaṃ. Kathaṃ panettha sokādīhi avijjā siddhā, kathamidaṃ bhavacakkaṃ aviditādi, kathaṃ kārakavedakarahitaṃ, kathaṃ dvādasavidhasuññatāsuññanti ce. Ettha hi sokadukkhadomanassupāyāsā avijjāya aviyogino, paridevo ca @Footnote: 1 cha.Ma. ca-saddo na dissati 2 Ma.u. 14/289/262

--------------------------------------------------------------------------------------------- page204.

Nāmamuḷhassāti tesu tāva siddhesu siddhāva hoti avijjā. Apica "āsavasamudayā avijjāsamudayo"ti hi vuttaṃ, āsavasamudayā cete sokādayo honti. Kathaṃ? vatthukāmaviyoge tāva soko kāmāsavasamudayā 1- hoti. Yathāha:- "tassa ce kāmayamānassa chandajātassa jantuno te kāmā parihāyanti sallaviddhova ruppatī"ti. 2- Yathāha 3- "kāmato jāyatī soko"ti. 4- Sabbepi cete diṭṭhāsavasamudayā honti. Yathāha "tassa ahaṃ rūpaṃ mama rūpanti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkha- domanassupāyāsā"ti. 5- Yathā ca diṭṭhāsavasamudayā, evaṃ bhavāsavasamudayāpi. Yathāha "yepi te bhikkhave devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, 6- tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī"ti. 7- Pañca pubbanimittāni disvā maraṇabhayena santajjitānaṃ devānaṃ viyāti. Yathā ca bhavāsavasamudayā, evaṃ avijjāsavasamudayāpi. Yathāha "sa kho so bhikkhave bālo tividhaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedetī"ti. 8- Iti yasmā āsavasamudayā ete dhammā 9- honti, tasmā ete sijjhamānā avijjāhetubhūte 10- āsave sādhenti. Āsavesu ca siddhesu paccayabhāve bhāvato avijjāpi siddhāva hotīti. Evaṃ tāvettha sokādīhi avijjā siddhā hotīti veditabbā. Yasmā pana evaṃ paccayabhāve bhāvato avijjāya siddhāya puna avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇanti evaṃ hetuphalaparamparāya pariyosānaṃ natthi, tasmā taṃ hetuphalasambandhavasena pavattaṃ dvādasaṅgaṃ bhavacakkaṃ aviditādīti siddhaṃ hoti. @Footnote: 1 cha.Ma. kāmāsavasamudayo 2 khu.su. 25/774/486 3 cha.Ma. yathā cāha @4 khu.dha. 25/215/54 5 saṃ.kha. 17/1/3 6 ka. ciraṃ dīghamaddhānaṃ tiṭṭhanti @7 saṃ.kha. 17/78/70, aṅ. catukka. 21/33/38 8 Ma.u. 14/246/214 @9 cha.Ma. ayaṃ pāṭho na dissati 10 cha.Ma. avijjāya hetubhūte

--------------------------------------------------------------------------------------------- page205.

Evaṃ sati "avijjāpaccayā saṅkhārā"ti idaṃ ādimattakathanaṃ virujjhatīti ce. Nayidaṃ ādimattakathanaṃ, padhānadhammakathanaṃ panetaṃ. Tiṇṇañhi vaṭṭānaṃ avijjā padhānā. Avijjāggahaṇena hi avasesaṃ kilesavaṭṭañca kammādīni ca bālaṃ paliveṭhenti sappasiraggahaṇena sesaṃ sappasarīraṃ viya bāhaṃ. Avijjāsamucchede pana kate tehi vimokkho hoti sappasiracchede kate paliveṭhitabāhāvimokkho viya. Yathāha "avijjāyatveva asesavirāganirodhā saṅkhāranirodho"tiādi. 1- Iti yaṃ gaṇhato bandho muñcato ca vimokkho 2- hoti, tassa padhānadhammassa kathanamidaṃ, na ādimattakathananti evamidaṃ bhavacakkaṃ aviditādīti veditabbaṃ. Tayidaṃ yasmā avijjādīhi kāraṇehi saṅkhārādīnaṃ pavatti, tasmā tato aññena "brahmā mahābrahmā seṭṭho sajjitā"ti evaṃ parikappitena brahmādinā vā saṃsārassa kārakena "so kho pana me ayaṃ attā vado vadeyyo"ti evaṃ parikappitena attanā vā sukhadukkhānaṃ vedakena rahitaṃ. Iti kārakavedakarahitanti veditabbaṃ. Yasmā panettha avijjā udayabbayadhammakattā dhuvabhāvena saṅkiliṭṭhattā saṅkilesikattā ca subhabhāvena udayabbayapaṭipīḷitattā sukhabhāvena paccayāyattavuttikattā 3- vasavattanabhūtena attabhāvena ca suññā. Tathā saṅkhārādīnipi aṅgāni. Yasmā vā avijjā na attā, na attano, na attani, na attavatī, tathā saṅkhārādīnipi aṅgāni. Tasmā dvādasavidhasuññatāsuññamidaṃ bhavacakkanti veditabbaṃ. Evañca viditvā puna:- tassa avijjātaṇhā mūlamatītādayo tayo kālā dve aṭṭha dveeva ca sarūpato tesu aṅgāni. Tassa kho panetassa bhavacakkassa avijjā taṇhā cāti dve dhammā mūlanti veditabbā. Tadetaṃ pubbantāharaṇato avijjāmūlaṃ vedanāvasānaṃ, aparantasandhānato 4- taṇhāmūlaṃ jarāmaraṇāvasānanti duvidhaṃ hoti. Tattha purimaṃ @Footnote: 1 vinaYu. 4/3/3, saṃ.ni. 16/1/2 2 cha.Ma. mokkho @3 cha.Ma.....vuttittā 4 cha.Ma. aparantasantānato

--------------------------------------------------------------------------------------------- page206.

Diṭṭhicaritavasena vuttaṃ, pacchimaṃ taṇhācaritavasena. Diṭṭhicaritānañhi avijjā taṇhācaritānañca 1- taṇhā saṃsāranāyikā. Ucchedadiṭṭhisamugghātāya vā paṭhamaṃ phaluppattiyā hetūnaṃ anupacchedappakāsanato, sassatadiṭṭhisamugghātāya dutiyaṃ uppannānaṃ jarāmaraṇappakāsanato, gabbhaseyyakavasena vā purimaṃ anupubbapavattidīpanato, opapātikavasena pacchimaṃ sahuppattidīpanato. Atītapaccuppannānāgatā cassa tayo kālā. Tesu pāliyaṃ sarūpato āgatavasena avijjā saṅkhārā cāti dve aṅgāni atītakālāni, viññāṇādīni bhavāvasānāni aṭṭha paccuppannakālāni, jāti ceva jarāmaraṇañca dve anāgatakālānīti veditabbāni. Puna:- hetuphalahetupubbaka- tisandhicatubhedasaṅgahañcetaṃ vīsatiākārāraṃ tivaṭṭamanavatthitaṃ bhamati. Itipi veditabbaṃ. Tattha saṅkhārānañca paṭisandhiviññāṇassa ca antarā eko hetuphalasandhi nāma, vedanāya ca taṇhāya ca antarā eko phalahetusandhi nāma, bhavassa ca jātiyā ca antarā eko hetuphalasandhīti evamidaṃ hetuphalahetupubbakatisandhīti veditabbaṃ. Sandhīnaṃ ādipariyosānavavatthitā panassa cattāro saṅgahā honti. Seyyathīdaṃ? avijjāsaṅkhārā eko saṅgaho, viññāṇanāmarūpasaḷāyatanaphassavedanā dutiyo, taṇhupādānabhavā tatiyo, jātijarāmaraṇaṃ catutthoti evamidaṃ catubhedasaṅgahanti veditabbaṃ. Tattha atīte hetavo pañca idāni phalapañcakaṃ idāni hetavo pañca āyatiṃ phalapañcakanti etehi pana vīsatiyā ākārehi arehi vīsatiākārāranti veditabbaṃ. Tattha atīte hetavo pañcāti avijjā saṅkhārā cāti ime tāva dve vuttāeva. Yasmā pana avidvā paritassati, paritasito upādiyati, tassa upādānapaccayā bhavo. Tasmā taṇhupādānabhavāpi gahitā honti. Tenāha "purimakammabhavasmiṃ moho @Footnote: 1 cha.Ma. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page207.

Avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo, iti 1- ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā"ti. 2- Tattha purimakammabhavasminti purime kammabhave, atītajātiyaṃ kammabhave kariyamāneti attho. Moho avijjāti yo tadā dukkhādīsu moho, yena mūḷho kammaṃ karoti, sā avijjā. Āyūhanā saṅkhārāti taṃ kammaṃ karoto yā purimacetanā, 3- yathā dānaṃ dassāmīti cittaṃ uppādetvā māsampi saṃvaccharampi dānūpakaraṇāni sajjentassa uppannā purimacetanāyo. Paṭiggāhakānaṃ pana hatthe dakkhiṇaṃ patiṭṭhāpayato cetanā bhavoti vuccati. Ekāvajjanesu vā chasu javanesu cetanā āyūhanasaṅkhārā nāma, sattamā cetanā bhavo. Yā kāci vā pana cetanā bhavo, taṃsampayuttā āyūhanasaṅkhārā nāma. Nikanti taṇhāti yā kammaṃ karontassa tassa phale upapattibhave nikāmanā patthanā, sā taṇhā nāma. Upagamanaṃ upādānanti yaṃ kammaṃ bhavassa paccayabhūtaṃ "idaṃ katvā asukasmiṃ nāma ṭhāne kāme sevissāmi ucchijjissāmī"tiādinā nayena pavattaṃ upagamanaṃ gahaṇaṃ parāmasanaṃ, idaṃ upādānaṃ nāma. Cetanā bhavoti āyūhanāvasāne pavattacetanā 4- bhavoti evamattho veditabbo. Idāni phalapañcakanti viññāṇādi vedanāvasānaṃ pāliyaṃ āgatameva. Yathāha "idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā, ime pañca dhammā idhūpapattibhavasmiṃ pure katassa kammassa paccayā"ti. 5- Tattha paṭisandhi viññāṇanti yaṃ bhavantarapaṭisandhānavasena uppannattā paṭisandhīti vuttaṃ, 6- taṃ viññāṇaṃ. Okkanti nāmarūpanti yā gabbhe rūpārūpadhammānaṃ okkanti āgantvā pavisanaṃ viya, idaṃ nāmarūpaṃ. Pasādo āyatananti idaṃ cakkhvādipañcāyatanavasena vuttaṃ. Phuṭṭho phassoti yo ārammaṇaṃ phuṭṭho phusanto uppanno, ayaṃ phasso. Vedayitaṃ vedanāti yaṃ paṭisandhiviññāṇena vā saḷāyatanapaccayena vā phassena sahuppannaṃ vipākavedayitaṃ, sā vedanāti evamattho veditabbo. @Footnote: 1 cha.Ma. ayaṃ saddo natthi 2 khu.paṭi. 31/98/75 3 cha.Ma. purimacetanāyo @4 cha.Ma. vuttacetanā 5 khu.paṭi. 31/98/75 (syā) 6 cha.Ma. vuccati

--------------------------------------------------------------------------------------------- page208.

Idāni hetavo pañcāti taṇhādayo pāliyaṃ āgatāva taṇhupādānabhavā. Bhave pana gahite tassa pubbabhāgā taṃsampayuttā vā saṅkhārā gahitāva honti, taṇhupādānaggahaṇena ca taṃsampayuttā yāya vā mūḷho kammaṃ karoti, sā avijjā gahitāva hotīti evaṃ pañca. Tenāha "idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo, ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā"ti. 1- Tattha idha paripakkattā āyatanānanti paripakkāyatanassa kammakaraṇakāle sammoho dassito. Sesaṃ uttānameva. Āyatiṃ phalapañcakanti viññāṇādīni pañca, tāni jātiggahaṇena vuttāni. Jarāmaraṇaṃ pana tesaṃyeva jarāmaraṇaṃ. Tenāha "āyatiṃ paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā, ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā"ti. 1- Evamidaṃ vīsatiākārāraṃ hoti. Tattha purimabhavasmiṃ pañca kammasambhārā, etarahi pañca vipākadhammā. Etarahi pañca kammasambhārā, anāgate pañca vipākadhammāti dasa dhammā kammaṃ, dasa vipākoti dvīsu ṭhānesu kammaṃ kammaṃ nāma, dvīsu ṭhānesu vipāko vipāko nāmāti sabbampetaṃ bhavacakkaṃ paccayākāravaṭṭaṃ kammañceva kammavipāko ca. Tathā dvīsu ṭhānesu kammaṃ kammasaṅkhepo, dvīsu ṭhānesu vipāko vipākasaṅkhepoti sabbampetaṃ kammasaṅkhepo ceva vipākasaṅkhepo ca. Dvīsu ṭhānesu kammaṃ kammavaṭṭaṃ, dvīsu ṭhānesu vipāko vipākavaṭṭanti sabbampetaṃ kammavaṭṭañceva vipākavaṭṭañca. Tathā dvīsu ṭhānesu kammaṃ kammabhavo, dvīsu ṭhānesu vipāko vipākabhavoti sabbampetaṃ kammabhavo ceva vipākabhavo ca. Dvīsu ṭhānesu kammaṃ kammapavattaṃ, dvīsu vipāko vipākapavattanti sabbampetaṃ kammapavattañceva vipākapavattañca. @Footnote: 1 khu.paṭi. 31/98/75 (syā)

--------------------------------------------------------------------------------------------- page209.

Tathā dvīsu ṭhānesu kammaṃ kammasantati, dvīsu vipāko vipākasantatīti sabbampetaṃ kammasantati ceva vipākasantati ca. Dvīsu pana 1- ṭhānesu kammaṃ kiriyā nāma, dvīsu vipāko kiriyāphalaṃ nāmāti sabbampetaṃ kiriyā ceva kiriyāphalañcāti. Evaṃ samuppannamidaṃ sahetukaṃ dukkhaṃ aniccaṃ calamittaraddhuvaṃ dhammehi dhammā pabhavanti hetuso na hettha attāva parova vijjati. Dhammā dhamme sañjanenti hetusambhārapaccayā hetūnañca nirodhāya dhammo buddhena desito hetūsu uparuddhesu chinnaṃ vaṭṭaṃ na vaṭṭati. Evaṃ dukkhantakiriyāya brahmacariyidha vijjati satte ca nupalabbhante nevucchedo na sassataṃ. Tivaṭṭamanavatthitaṃ bhamatīti ettha pana saṅkhārabhavā kammavaṭṭaṃ, avijjātaṇhupādānāni kilesavaṭṭaṃ, viññāṇanāmarūpasaḷāyatanaphassavedanā vipākavaṭṭanti imehi tīhi vaṭṭehi tivaṭṭamidaṃ bhavacakkaṃ yāva kilesavaṭṭaṃ na upacchijjati, tāva anupacchinnapaccayattā anavatthitaṃ punappunaṃ parivaṭṭanato bhamatiyevāti veditabbaṃ. Tayidamevaṃ bhamamānaṃ:- saccappabhavato kiccā vāraṇā upamāhi ca gambhīranayabhedā ca viññātabbaṃ yathārahaṃ. Tattha yasmā kusalākusalakammaṃ avisesena samudayasaccanti saccavibhaṅge vuttaṃ, tasmā avijjāpaccayā saṅkhārāti avijjāya saṅkhārā dutiyasaccappabhavaṃ dutiyasaccaṃ, saṅkhārehi viññāṇaṃ dutiyasaccappabhavaṃ paṭhamasaccaṃ. Viññāṇādīhi nāmarūpādīni vipākavedanāpariyosānāni paṭhamasaccappabhavaṃ paṭhamasaccaṃ, vedanāya taṇhā @Footnote: 2 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page210.

Paṭhamasaccappabhavaṃ dutiyasaccaṃ, taṇhāya upādānaṃ dutiyasaccappabhavaṃ dutiyasaccaṃ, upādānato bhavo dutiyasaccappabhavaṃ paṭhamadutiyasaccadvayaṃ. Bhavato jāti dutiyasaccappabhavaṃ paṭhamasaccaṃ, jātiyā jarāmaraṇaṃ paṭhamasaccappabhavaṃ paṭhamasaccanti evantāvidaṃ saccappabhavato viññātabbaṃ yathārahaṃ. Yasmā panettha avijjā vatthūsu ca satte sammoheti, paccayo ca hoti saṅkhārānaṃ pātubhāvāya. Tathā saṅkhārā saṅkhatañca abhisaṅkharonti, paccayā ca honti viññāṇassa. Viññāṇampi vatthuñca paṭivijānāti, paccayo ca hoti nāmarūpassa nāmarūpampi aññamaññañca upatthambheti, paccayo ca hoti saḷāyatanassa. Saḷāyatanampi savisaye ca pavattati, 1- paccayo ca hoti phassassa. Phassopi ārammaṇañca phusati, paccayo ca hoti vedanāya. Vedanāpi ārammaṇarasañca anubhavati, paccayo ca hoti taṇhāya. Taṇhāpi rajjanīye ca dhamme rajjati, paccayo ca hoti upādānassa. Upādānampi upādāniye ca dhamme upādiyati, paccayo ca hoti bhavassa. Bhavopi nānāgatīsu ca vikkhipati, paccayo hoti jātiyā. Jātipi khandhe ca janeti, tesaṃ abhinibbattibhāvena pavattattā paccayo ca hoti jarāmaraṇassa. Jarāmaraṇampi khandhānaṃ pākabhedabhāvañca adhitiṭṭhati, paccayo ca hoti bhavantarapātubhāvāya, sokādīnaṃ adhiṭṭhānattā. Tasmā sabbapadesu dvidhā pavattakiccatopi idaṃ viññātabbaṃ yathārahaṃ. Yasmā cettha "avijjāpaccayā saṅkhārā"ti idaṃ kārakadassananivāraṇaṃ, "saṅkhārapaccayā viññāṇan"ti attasaṅkantidassananivāraṇaṃ, viññāṇapaccayā nāmarūpan"ti attātiparikappitavatthubhedadassanato ghanasaññānivāraṇaṃ, "nāmarūpapaccayā saḷāyatanan"tiādīsu "attā passati .pe. Vijānāti phusati vediyati 2- gaṇhiyati upādiyati bhavati jāyati jīyati mīyatī"ti evamādidassananivāraṇaṃ. Tasmā micchādassananivāraṇatopetaṃ bhavacakkaṃ nivāraṇato viñañātabbaṃ yathārahaṃ. @Footnote: 1 cha.Ma. vattati 2 cha.Ma. vedayati

--------------------------------------------------------------------------------------------- page211.

Yasmā panettha salakkhaṇasāmaññalakkhaṇavasena dhammānaṃ adassanato andho viya avijjā, andhassa upakkhalanaṃ viya avijjāpaccayā saṅkhārā, upakkhalitassa patanaṃ viya saṅkhārapaccayā viññāṇaṃ, patitassa gaṇḍapātubhāvo viya viññāṇapaccayā nāmarūpaṃ, gaṇḍabhedapīḷakā viya nāmarūpapaccayā saḷāyatanaṃ, gaṇḍapīḷakāghaṭṭanaṃ viya saḷāyatanapaccayā phasso, ghaṭṭanadukkhaṃ viya phassapaccayā vedanā, dukkhassa paṭikārābhilāso viya vedanāpaccayā taṇhā, paṭikārābhilāsena asappāyaggahaṇaṃ viya taṇhāpaccayā upādānaṃ, upādinnaasappāyālepanaṃ viya upadānapaccayā bhavo, asappāyālepanena gaṇḍavikārapātubhāvo viya bhavapaccayā jāti, gaṇḍavikārato gaṇḍabhedo viya jātipaccayā jarāmaraṇaṃ. Yasmā vā panettha avijjā appaṭipattimicchāpaṭipattibhāvena satte abhibhavati paṭalaṃ viya akkhīni, tadabhibhūto ca bālo ponobbhavikehi saṅkhārehi attānaṃ veṭheti kosakārakimi viya kosappadesehi. Saṅkhārapariggahitaṃ viññāṇaṃ gatīsu patiṭṭhaṃ labhati parināyakapariggahito viya rājakumāro rajje. Upapattinimittaṃ parikappanato viññāṇaṃ paṭisandhiyaṃ anekappakāraṃ nāmarūpaṃ abhinibbatteti māyākāro viya māyaṃ. Nāmarūpe patiṭṭhitaṃ saḷāyatanaṃ vuḍḍhiṃ viruḷhiṃ vepullaṃ pāpuṇāti subhūmiyaṃ patiṭṭhito vanappagumbo viya. Āyatanaghaṭṭanato phasso jāyati araṇīsahitābhimaddanato 1- aggi viya. Phassena phuṭṭhassa vedanā pātubhavati agginā phuṭṭhassa dāho viya. Vedayamānassa taṇhā vaḍḍhati loṇūdakaṃ pivato pipāsā viya. Tasito bhavesu abhilāsaṃ karoti pipāsito viya pānīye. Tadassupādānaṃ upādānena bhavaṃ upādiyati āmisalobhena maccho balisaṃ viya. Bhave sati jāti hoti bīje sati aṅkuro viya. Jātassa avassaṃ jarāmaraṇaṃ uppannassa rukkhassa patanaṃ viya. Tasmā evaṃ upamāhipetaṃ bhavacakkaṃ viññātabbaṃ yathārahaṃ. @Footnote: 1 cha.Ma. araṇīsahitābhimanthanato

--------------------------------------------------------------------------------------------- page212.

Yasmā ca pana 1- bhagavatā atthatopi dhammatopi desanātopi paṭivedhatopi gambhīrabhāvaṃ sandhāya "gambhīro cāyaṃ ānanda paṭiccasamuppādo gambhīrāvabhāso cā"ti 2- vuttaṃ, tasmā gambhīrabhedatopetaṃ bhavacakkaṃ viññātabbaṃ yathārahaṃ. Tattha yasmā na jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hoti. Itthañca jātito samudāgacchatīti evaṃ jātipaccayasamudāgataṭṭhassa duravabodhanīyato jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho gambhīro. Tathā jātiyā bhavapaccayā .pe. Saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho gambhīro. Tasmā idaṃ bhavacakkaṃ atthato gambhīranti 3- ayantāvettha atthagambhīratā. Hetuphalañhi atthoti vuccati. Yathāha "hetuphale ñāṇaṃ atthapaṭisambhidā"ti. 4- Yasmā pana yenākārena yadavatthā ca avijjā tesaṃ tesaṃ saṅkhārānaṃ paccayo hoti, tassa duravabodhanīyato avijjāya saṅkhārānaṃ paccayaṭṭho gambhīro. Tathā saṅkhārānaṃ .pe. Jātiyā jarāmaraṇassa paccayaṭṭho gambhīro. Tasmā idaṃ bhavacakkaṃ dhammagambhīranti ayamettha dhammagambhīratā. Hetuno hi dhammoti nāmaṃ. Yathāha "hetumhi ñāṇaṃ dhammapaṭisambhidā"ti. 4- Yasmā ca tassa 5- tena tena kāraṇena tathā tathā pavattetabbattā desanāpi gambhīrā, na tattha sabbaññutaññāṇato aññaṃ ñāṇaṃ patiṭṭhaṃ labhati. Tathā hetaṃ katthaci sutte anulomato, katthaci paṭilomato, katthaci anulomapaṭilomato, katthaci vemajjhato paṭṭhāya anulomato vā paṭilomato vā. Katthaci tisandhicatusaṅkhepaṃ, katthaci dvisandhitisaṅkhepaṃ, katthaci ekasandhidvisaṅkhepaṃ desitaṃ. Tasmā idaṃ bhavacakkaṃ desanāgambhīranti ayaṃ desanāgambhīratā. Yasmā panettha yo avijjādīnaṃ sabhāvo, yena paṭividdhena avijjādayo dhammā salakkhaṇato paṭividdhā honti, so duppariyogāhattā gambhīro. Tasmā idaṃ @Footnote: 1 cha.Ma. pana-saddo na dissati 2 dī.Ma. 10/95/49, saṃ.ni. 16/60/89 @3 cha.Ma. atthagambhīranti 4 abhi. 35/720/360 5 cha.Ma. cassa

--------------------------------------------------------------------------------------------- page213.

Bhavacakkaṃ paṭivedhagambhīraṃ. Tathā hettha avijjāya aññāṇādassanasaccāsappaṭivedhaṭṭho gambhīro, saṅkhārānaṃ abhisaṅkharaṇāyūhanasarāgavirāgaṭṭho, viññāṇassa suññata- abyāpāraasaṅkantipaṭisandhipātubhāvaṭṭho, nāmarūpassa ekuppādavinibbhogā- vinibbhoganamanaruppanaṭṭho, saḷāyatanassa adhipatilokadvārakhettavisayavisayībhāvaṭṭho, phassassa phusanasaṅghaṭṭanasaṅgatisannipātaṭṭho, vedanāya ārammaṇarasānubhavanasukhadukkhamajjhatta- bhāvanijjīvavedayitaṭṭho, taṇhāya abhinanditajjhosānasaritālatānadītaṇhāsamudda- duppūraṇaṭṭho, upādānassa ādānaggahaṇābhinivesaparāmāsaduratikkamaṭṭho, bhavassa āyūhanābhisaṅkharaṇayonigatiṭhitinivāsesu khipanaṭṭho, jātiyā jātisañjātiokkanti- nibbattipātubhāvaṭṭho, jarāmaraṇassa khayavayabhedavipariṇāmaṭṭho gambhīroti ayamettha paṭivedhagambhīratā. Yasmā panettha ekattanayo nānattanayo abyāpāranayo evaṃdhammatānayoti cattāro atthanayā honti, tasmā nayabhedatopetaṃ bhavacakkaṃ viññātabbaṃ yathārahaṃ. Tattha avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇanti evaṃ bījassa aṅkurādibhāvena rukkhabhāvuppatti 1- viya santānānupacchedo ekattanayo nāma, yaṃ sammā passanto hetuphalasambandhena pavattamānassa santānassa anupacchedāvabodhato ucchedadiṭṭhiṃ pajahati, micchā passanto hetuphalasambandhena pavattamānassa santānānupacchedassa ekattaggahaṇato sassatadiṭṭhiṃ upādiyati. Avijjādīnaṃ pana yathāsakalakkhaṇavavatthānaṃ nānattanayo nāma. Yaṃ sammā passanto navanavānaṃ uppādadassanato sassatadiṭṭhiṃ pajahati, micchā passanto ekasantānapatitassa bhinnasantānasseva nānattaggahaṇato ucchedadiṭṭhiṃ upādiyati. Avijjāya saṅkhārā mayā uppādetabbā, saṅkhārānaṃ vā viññāṇaṃ amhehīti evamādibyāpārābhāvo abyāpāranayo nāma, yaṃ sammā passanto kārakassa @Footnote: 1 cha.Ma. rukkhabhāvappatti

--------------------------------------------------------------------------------------------- page214.

Abhāvāvabodhato attadiṭṭhiṃ pajahati, micchā passanto yo asatipi byāpāre avijjādīnaṃ sabhāvaniyamasiddho hetubhāvo, tassa aggahaṇato akiriyadiṭṭhiṃ upādiyati. Avijjādīhi pana kāraṇehi saṅkhārādīnaṃyeva sambhavo khīrādīhi dadhiādīnaṃ viya, na aññesanti ayaṃ evaṃdhammatānayo nāma, yaṃ sammā passanto paccayānurūpato phalāvabodhato ahetukadiṭṭhiñca akiriyadiṭṭhiñca pajahati, micchā passanto paccayānurūpaṃ phalappavattiṃ aggahetvā yato kutoci yassa kassaci asambhavaggahaṇato ahetukadiṭṭhiñceva niyatavādañca upādiyatīti evamidaṃ bhavacakkaṃ:- saccappabhavato kiccā vāraṇā upamāhi ca gambhīranayabhedā ca viññātabbaṃ yathārahaṃ. Idañhi gambhīrato agādhaṃ nānānayaggahaṇato duratiyānaṃ 1- ñāṇāsinā samādhipavarasilāyaṃ sunisitena:- bhavacakkamapadāletvā asanivicakkamiva niccanimmathanaṃ saṃsārabhayamatīto na koci supinantarepyatthi. Vuttampi cetaṃ bhagavatā "gambhīro cāyaṃ ānanda paṭiccasamuppādo gambhīrāvabhāso ca, etassa ānanda dhammassa aññāṇā 2- ananubodhā 3- appaṭivedhā evamayaṃ pajā tantākulakajātā guḷīgaṇṭhikajātā 4- muñjapabbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatī"ti. 5- Tasmā attano vā paresaṃ vā hitāya sukhāya paṭipanno avasesakiccāni pahāya:- gambhīre paccayākārap- pabhede idha paṇḍito yathā gādhaṃ labhetheva anuyuñje sadā satoti. Suttantabhājanīyavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. durabhiyānaṃ 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. ananubodho @4 cha.Ma. kulagaṇṭhikajātā 5 dī.Ma. 10/95/49, saṃ.ni. 16/60/89


             The Pali Atthakatha in Roman Book 54 page 140-214. http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=3266&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3266&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=3732              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3683              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3683              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]