ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page1.

Abhidhammapiṭaka dhātukathādipañcapakaraṇaṭṭhakathā dhātukathāvaṇṇanā --------- namo tassa bhagavato arahato sammāsambuddhassa. Ārambhakathā aṭṭhārasahi bhedehi vibhaṅgaṃ mārabhañjano desayitvā mahāvīro yaṃ tasseva anantaraṃ. Adesayi dhātukathaṃ dhātubhedappakāsano tassatthaṃ dīpayissāmi taṃ suṇātha samāhitāti. 1. Mātikāvaṇṇanā 1. Nayamātikāvaṇṇanā [1] Saṅgaho asaṅgahotiādīnañhi vasena idaṃ pakaraṇaṃ "cuddasavidhena vibhattan"ti vuttaṃ. Taṃ sabbampi uddesaniddesato dvidhā ṭhitaṃ. Tassa 1- mātikā uddeso. Sā pañcadhā ṭhitā 2- nayamātikā abbhantaramātikā nayamukhamātikā lakkhaṇamātikā bāhiramātikāti. Tattha saṅgaho asaṅgaho .pe. Vippayuttena saṅgahitaṃ asaṅgahitanti ayaṃ cuddasahi padehi nikkhittā nayamātikā nāma. Ayañhi iminā saṅgahādikena nayena dhātukathāyaṃ 3- dhammā vibhattāti dassetuṃ ṭhapitattā nayamātikāti vuccati. Etesaṃ padānaṃ mūlabhūtattā mūlamātikātipi vattuṃ vaṭṭati. @Footnote: 1 cha.Ma. tattha 2 cha.Ma. sā pañcavidhā 3 cha.Ma. dhātukathā

--------------------------------------------------------------------------------------------- page2.

2. Abbhantaramātikāvaṇṇanā [2] Pañcakkhandhā .pe. Manasikāroti ayaṃ pañcavīsādhikena padasatena nikkhittā abbhantaramātikā nāma. Ayañhi "sabbāpi dhammasaṅgaṇī dhātukathāya mātikā"ti evaṃ avatvā saṅgahādinā nayena vibhajitabbe khandhādidhamme sarūpato dassetvā dhātukathāya abbhantareyeva ṭhapitattā abbhantaramātikāti vuccati. Khandhādīnaṃ padānaṃ dhammasaṅgaṇīmātikāya asaṅgahitattā pakiṇṇakamātikātipi vattuṃ vaṭṭati. 3. Nayamukhamātikāvaṇṇanā [3] Tīhi saṅgaho. Tīhi asaṅgaho. Catūhi sampayogo. Catūhi vippayogoti ayaṃ catūhi padehi nikkhittā nayamukhamātikā nāma. Ayañhi sabbesupi pañcakkhandhādīsu ceva kusalattikādīsu ca mātikādhammesu tīhi khandhāyatanadhātupadeheva saṅgaho ca asaṅgaho ca yojetabbo. Tathā catūhi arūpakkhandhehi sampayogo ca vippayogo ca. Etāni imesaṃ saṅgahādīnaṃ 1- nayānaṃ mukhānīti dassetuṃ ṭhapitattā nayamukhamātikāti vuccati. 4. Lakkhaṇamātikāvaṇṇanā [4] Sabhāgo. Visabhāgoti ayaṃ dvīhi padehi nikkhittā lakkhaṇamātikā nāma. Ayañhi sabhāgalakkhaṇehi dhammehi saṅgahanayo, visabhāgalakkhaṇehi asaṅgahanayo, tathā sampayogavippayoganayo yojetabboti taṃ 2- sabhāgavisabhāgalakkhaṇavasena saṅgahādilakkhaṇaṃ dassetuṃ ṭhapitattā lakkhaṇamātikāti vuccati. 5. Bāhiramātikāvaṇṇanā [5] Sabbāpi dhammasaṅgaṇī dhātukathāya mātikāti ayaṃ chasaṭṭhī tikapadāni dve ca dukapadasatāni saṅkhipitvā nikkhittā bāhiramātikā nāma. Ayañhi @Footnote: 1 cha.Ma. saṅgahāsaṅgahādīnaṃ 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page3.

"pañcakkhandhā .pe. Manasikāro"ti evaṃ dhātukathāya abbhantare avatvā "sabbāpi dhammasaṅgaṇī"ti evaṃ dhātukathāya mātikāto bahi ṭhapitattā bāhiramātikāti vuccati. Evaṃ mātikāya pañcadhā ṭhitabhāvaṃ viditvā idāni "saṅgaho asaṅgaho"ti- ādīsu saṅgaho tāva jātisañjātikiriyāgaṇanavasena catubbidho. Tattha "sabbe khattiyā āgacchantu, sabbe brāhmaṇā, sabbe vessā, sabbe suddā āgacchantu," "yā cāvuso visākha sammāvācā, yo ca sammākammanto, yo ca sammāājīvo. Ime dhammā sīlakkhandhena saṅgahitā"ti 1- ayaṃ jātisaṅgaho nāma. "ekajātikā āgacchantū"ti vuttaṭṭhāne viya hi idha sabbepi jātiyā ekasaṅgahaṃ gatā. "sabbe kosalakā āgacchantu, sabbe māgadhakā āgacchantu, 2- sabbe ārukacchakā 3- āgacchantu," "yo cāvuso visākha sammāvāyāmo, yā ca sammāsati, yo ca sammāsamādhi. Ime dhammā samādhikkhandhena saṅgahitā"ti 1- ayaṃ sañjāti- saṅgaho nāma. "ekaṭṭhāne jātisambandhā 4- āgacchantū"ti vuttaṭṭhāne viya hi idha sabbepi sañjātiṭṭhānena nivuṭṭhokāsena ekasaṅgahaṃ gatā. "sabbe hatthārohā āgacchantu, sabbe assārohā āgacchantu, 2- sabbe rathikā āgacchantu," "yā cāvuso visākha sammādiṭṭhi, yo ca sammāsaṅkapPo. Ime dhammā paññākkhandhena saṅgahitā"ti 1- ayaṃ kiriyāsaṅgaho nāma. Sabbepi 5- hete 6- attano kiriyākaraṇena ekasaṅgahaṃ gatā. "cakkhāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti. Rūpakkhandhagaṇanaṃ gacchatīti. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe `cakkhāyatanaṃ rūpakkhandhena saṅgahitan"ti 7- ayaṃ gaṇanasaṅgaho nāma. Ayamidhādhippeto. Tappaṭipakkhena asaṅgaho veditabbo. Tesaṃ vikappato @Footnote: 1 Ma.mū. 12/462/412 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. bhārukacchakā, ārukacuchesu jātā ārukacchakāti yojanā @4 cha.Ma. ekaṭṭhāne jātā saṃvaḍḍhā @5 cha.Ma. sabbeva 6 Sī. hi te 7 abhi. 37/471/284

--------------------------------------------------------------------------------------------- page4.

Saṅgahitena asaṅgahitādīni. Ekuppādekanirodhaekavatthukaekārammaṇatāvasena sampayogo. Tappaṭipakkhato vippayogo. Tesaṃ vikappato sampayuttena vippayuttādīni. Tadubhayasaṃsaggavikappato saṅgahitena sampayuttaṃ vippayuttantiādīni. Pañcakkhandhāti- ādīni pana khandhavibhaṅgādīsu vuttanayeneva veditabbāni. Phassādayo panettha sanniṭaṭhānavasena vuttasabbacittuppādasādhāraṇato vuttāti. Mātikāvaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 1-4. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]