ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      8. Nissayapaccayaniddesavaṇṇanā
     [8] Nissayapaccayaniddese sahajātapaccayaniddesassa purimānaṃ pañcannaṃ
koṭṭhāsānaṃ vasena sahajātanissayanayaṃ dassetvā puna chaṭṭhena koṭṭhāsena
purejātanissayanayaṃ dassetuṃ cakkhāyatanaṃ cakkhuviññāṇadhātuyātiādi āraddhaṃ. Tattha
yaṃ rūpaṃ nissāyāti vatthurūpaṃ sandhāya vuttaṃ. Tañhi nissāya tividhā manodhātu,
ṭhapetvā arūpavipākaṃ dvāsattatividhā manoviññāṇadhātūti imāni pañcasattati cittāni
pavattantīti ayaṃ tāvettha pālivaṇṇanā. Ayampi nissayapaccayo jātivasena kusalādi-
bhedato pañcadhāva bhijjati. Tattha kusalo bhūmito catubbidho, akusalo ekavidhova,
vipāko catubbidho, kiriyāsaṅkhāto tividho, rūpaṃ ekavidhamevāti evamettha
nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha catubhūmikampi kusalaṃ pañcavokāre sampayuttakkhandhānañceva
cittasamuṭṭhānarūpassa ca nissayapaccayena paccayo hoti. Tathā akusalaṃ. Yaṃ panettha
arūpe uppajjati, taṃ arūpadhammānaññeva nissayapaccayo hoti.

--------------------------------------------------------------------------------------------- page422.

Kāmāvacararūpāvacaravipākaṃ pavatte sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, paṭisandhiyaṃ kaṭattārūpassāpi nissayapaccayo hoti. Arūpāvacaravipākaṃ sampayutta- dhammānaññeva. 1- Lokuttaravipākaṃ pañcavokāre sampayuttadhammānañceva cittasamuṭṭhāna- rūpassa ca, catuvokāre arūpānaññeva 2- nissayapaccayo hoti. Kāmāvacaraarūpāvacarakiriyā pañcavokāre sampayuttakānañceva cittasamuṭṭhānarūpassa ca nissayapaccayo hoti, catuvokāre arūpānaññeva. Rūpāvacarakiriyā pañcavokāre 3- sampayuttakānañceva cittasamuṭṭhānarūpassa ca ekantena nissayapaccayo hoti. Catusamuṭṭhānikarūpassa ca kammasamuṭṭhānarūpe ekaṃ mahābhūtaṃ tiṇṇaṃ, tīṇi ekassa, dve dvinnaṃ mahābhūtānaṃ, mahābhūtā upādārūpānaṃ, vatthurūpaṃ pañcavokārabhave catubhūmikakusalassa, akusalassa, ṭhapetvā arūpavipākañceva dve pañcaviññāṇāni ca sesatebhūmikavipākassa, tebhūmikakiriyassāti imesaṃ catunnaṃ dhammarāsīnaṃ nissaya- paccayo hoti. Cakkhvāyatanādīni pañca sasampayuttānaṃ cakkhuviññāṇādīnaṃ nissayapaccayā honti. 4- Utucittāhārasamuṭṭhānesu pana mahābhūtā mahābhūtānañceva upādārūpassa ca nissayapaccayena paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti. Nissayapaccayaniddesavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 55 page 421-422. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9506&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9506&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=40&i=9              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=40&A=133              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=40&A=119              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=40&A=119              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_40

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]