ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     9. Upanissayapaccayaniddesavaṇṇanā
     [9] Upanissayapaccayaniddese purimā purimāti anantarūpanissaye
samanantarātītā labbhanti, ārammaṇūpanissayapakatūpanissayesu nānāvīthivasena purimataRā.
Te tayopi rāsayo kusalapadena 5- kusalapade labbhanti, kusalena pana akusale
@Footnote: 1 cha.Ma. sampayuttakkhandhānaṃyeva hoti   2 cha.Ma. arūpasseva
@3 cha.Ma. ayaṃ pāṭho na dissati        4 cha.Ma. nissayapaccayo hoti  5 cha.Ma. kusalavasena
Samanantarātītā na labbhanti. Teneva vuttaṃ "akusalānaṃ dhammānaṃ kesañci
upanissayapaccayena paccayo"ti. Idampi hi "kusalo dhammo akusalassa dhammassa
upanissayapaccayena paccayo. Ārammaṇūpanissayo pakatūpanissayo. Ārammaṇūpanissayo:-
dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā assādeti
abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni
garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.
Jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo
uppajjati, diṭṭhi uppajjati. Pakatūpanissayo:- saddhaṃ upanissāya manaṃ jappeti,
diṭṭhiṃ gaṇhāti. Sīlaṃ sutaṃ cāgaṃ paññaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti.
Saddhā sīlaṃ sutaṃ cāgo paññā rāgassa dosassa mohassa mānassa diṭṭhiyā
  patthanāya upanissayapaccayena paccayo"ti imaṃ nayaṃ sandhāya vuttaṃ. Kusalena abyākate
tayopi labbhanti. Tathā akusalena akusale.
     Akusalena pana kusale samanantarātītā na labbhanti. Teneva 1- vuttaṃ
"kusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo"ti. Idampi hi "akusalo
dhammo kusalassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo:- rāgaṃ
upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti,
vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ
uppādeti. Dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ upanissāya dānaṃ deti .pe. Samāpattiṃ
uppādeti. Rāgo doso moho māno diṭṭhi patthanā saddhāya sīlassa sutassa
cāgassa paññāya upanissayapaccayena paccayo. Pāṇaṃ hantvā tassa paṭighātatthāya
dānaṃ detī"tiādinā nayena pañhāvāre āgataṃ pakatūpanissayameva sandhāya vuttaṃ.
Akusalaṃ pana kusalassa ārammaṇūpanissayo na hoti. Kasmā? taṃ garuṃ katvā tassa
Appavattanatoti yathā anantarūpanissayo, evaṃ ārammaṇūpanissayopettha na labbhatīti
@Footnote: 1 cha.Ma. tena
Veditabbo. Akusalena abyākatapade ārammaṇūpanissayova na labbhati. Na hi
abyākatā dhammā akusalaṃ  garuṃ karonti. Yasmā pana anantaratā labbhati, tasmā
ettha "kesañcī"ti na vuttaṃ. Abyākatena pana abyākate kusale akusaleti tīsu
nayesu tayopi upanissayā labbhanteva. Puggalopi senāsanampīti idaṃ dvayaṃ
pakatūpanissayavasena vuttaṃ. Idañhi dvayaṃ kusalākusalappavattiyā balavapaccayo hoti.
Paccayabhāvo cassa panettha pariyāyavasena veditabboti ayaṃ tāvettha pālivaṇṇanā.
     Ayaṃ pana upanissayapaccayo nāma saddhiṃ ekaccāya paññattiyā sabbepi
catubhūmikadhammā. Vibhāgato pana ārammaṇūpanissayādivasena tividho hoti. Tattha
ārammaṇūpanissayo ārammaṇādhipatinā ninnānākaraṇoti heṭṭhā vuttanayeneva
nānappakārabhedato gahetabbo. Anantarūpanissayo anantarapaccayena ninnānākaraṇo,
sopi heṭṭhā vuttanayeneva nānappakārabhedato gahetabbo. 1- Paccayuppannatopi
nesaṃ tattha vuttanayeneva vinicchayo veditabbo. Pakatūpanissayo pana jātivasena
kusalākusalavipākakiriyāparūpabhedato pañcavidho hoti, kusalādīnaṃ pana bhūmibhedato
anekavidhoti evaṃ tāvettha nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha tebhūmikakusalo catubhūmikassāpi kusalassa akusalassa
vipākassa kiriyassāti catunnaṃ rāsīnaṃ pakatūpanissayo hoti. Lokuttaro akusalasseva
na hoti. "amhākaṃ ācariyena lokuttaradhammo nibbattito"ti iminā pana nayena
aññesaṃ akusalassāpi hoti. Yassa vā uppajjissati, tassāpi anuttaresu
vimokkhesu pihaṃ upaṭṭhāpayatoti 2- iminā nayena hotiyeva. Akusalo sabbesampi
catubhūmikānaṃ khandhānaṃ pakatūpanissayo hoti, tathā tebhūmikavipāko. Lokuttaravipāke
heṭṭhimāni tīṇi phalāni akusalasseva na honti, upariṭṭhimaṃ kusalassāpi.
Purimanayena pana aññesaṃ vā yassa vā uppajjissati, tassa santāne sabbopi
@Footnote: 1 cha.Ma. veditabbo     2 cha.Ma. upaṭṭhāpayato
Lokuttaravipāko sabbesaṃ kusalādīnaṃ arūpakkhandhānaṃ pakatūpanissayo hoti.
Kiriyāsaṅkhātopi pakatūpanissayo catubhūmikānaṃ akusalādikhandhānaṃ hotiyeva, tathā
rūpasaṅkhāto. Sayaṃ pana rūpaṃ imasmiṃ paṭṭhānamahāpakaraṇe āgatanayena upanissaya-
paccayaṃ na labhati, suttantikapariyāyena pana labhatīti vattuṃ vaṭṭati. Evamettha
paccayuppannatopi viññātabbo vinicchayoti.
                  Upanissayapaccayaniddesavaṇṇanā niṭṭhitā.
                          -----------



             The Pali Atthakatha in Roman Book 55 page 422-425. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9536              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9536              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=40&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=40&A=150              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=40&A=134              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=40&A=134              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_40

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]