ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     9. Upanissayapaccayaniddesavaṇṇanā
     [9] Upanissayapaccayaniddese purimā purimāti anantarūpanissaye
samanantarātītā labbhanti, ārammaṇūpanissayapakatūpanissayesu nānāvīthivasena purimataRā.
Te tayopi rāsayo kusalapadena 5- kusalapade labbhanti, kusalena pana akusale
@Footnote: 1 cha.Ma. sampayuttakkhandhānaṃyeva hoti   2 cha.Ma. arūpasseva
@3 cha.Ma. ayaṃ pāṭho na dissati        4 cha.Ma. nissayapaccayo hoti  5 cha.Ma. kusalavasena

--------------------------------------------------------------------------------------------- page423.

Samanantarātītā na labbhanti. Teneva vuttaṃ "akusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo"ti. Idampi hi "kusalo dhammo akusalassa dhammassa upanissayapaccayena paccayo. Ārammaṇūpanissayo pakatūpanissayo. Ārammaṇūpanissayo:- dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati. Jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Pakatūpanissayo:- saddhaṃ upanissāya manaṃ jappeti, diṭṭhiṃ gaṇhāti. Sīlaṃ sutaṃ cāgaṃ paññaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Saddhā sīlaṃ sutaṃ cāgo paññā rāgassa dosassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo"ti imaṃ nayaṃ sandhāya vuttaṃ. Kusalena abyākate tayopi labbhanti. Tathā akusalena akusale. Akusalena pana kusale samanantarātītā na labbhanti. Teneva 1- vuttaṃ "kusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo"ti. Idampi hi "akusalo dhammo kusalassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo:- rāgaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti. Dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ upanissāya dānaṃ deti .pe. Samāpattiṃ uppādeti. Rāgo doso moho māno diṭṭhi patthanā saddhāya sīlassa sutassa cāgassa paññāya upanissayapaccayena paccayo. Pāṇaṃ hantvā tassa paṭighātatthāya dānaṃ detī"tiādinā nayena pañhāvāre āgataṃ pakatūpanissayameva sandhāya vuttaṃ. Akusalaṃ pana kusalassa ārammaṇūpanissayo na hoti. Kasmā? taṃ garuṃ katvā tassa Appavattanatoti yathā anantarūpanissayo, evaṃ ārammaṇūpanissayopettha na labbhatīti @Footnote: 1 cha.Ma. tena

--------------------------------------------------------------------------------------------- page424.

Veditabbo. Akusalena abyākatapade ārammaṇūpanissayova na labbhati. Na hi abyākatā dhammā akusalaṃ garuṃ karonti. Yasmā pana anantaratā labbhati, tasmā ettha "kesañcī"ti na vuttaṃ. Abyākatena pana abyākate kusale akusaleti tīsu nayesu tayopi upanissayā labbhanteva. Puggalopi senāsanampīti idaṃ dvayaṃ pakatūpanissayavasena vuttaṃ. Idañhi dvayaṃ kusalākusalappavattiyā balavapaccayo hoti. Paccayabhāvo cassa panettha pariyāyavasena veditabboti ayaṃ tāvettha pālivaṇṇanā. Ayaṃ pana upanissayapaccayo nāma saddhiṃ ekaccāya paññattiyā sabbepi catubhūmikadhammā. Vibhāgato pana ārammaṇūpanissayādivasena tividho hoti. Tattha ārammaṇūpanissayo ārammaṇādhipatinā ninnānākaraṇoti heṭṭhā vuttanayeneva nānappakārabhedato gahetabbo. Anantarūpanissayo anantarapaccayena ninnānākaraṇo, sopi heṭṭhā vuttanayeneva nānappakārabhedato gahetabbo. 1- Paccayuppannatopi nesaṃ tattha vuttanayeneva vinicchayo veditabbo. Pakatūpanissayo pana jātivasena kusalākusalavipākakiriyāparūpabhedato pañcavidho hoti, kusalādīnaṃ pana bhūmibhedato anekavidhoti evaṃ tāvettha nānappakārabhedato viññātabbo vinicchayo. Evaṃ bhinne panettha tebhūmikakusalo catubhūmikassāpi kusalassa akusalassa vipākassa kiriyassāti catunnaṃ rāsīnaṃ pakatūpanissayo hoti. Lokuttaro akusalasseva na hoti. "amhākaṃ ācariyena lokuttaradhammo nibbattito"ti iminā pana nayena aññesaṃ akusalassāpi hoti. Yassa vā uppajjissati, tassāpi anuttaresu vimokkhesu pihaṃ upaṭṭhāpayatoti 2- iminā nayena hotiyeva. Akusalo sabbesampi catubhūmikānaṃ khandhānaṃ pakatūpanissayo hoti, tathā tebhūmikavipāko. Lokuttaravipāke heṭṭhimāni tīṇi phalāni akusalasseva na honti, upariṭṭhimaṃ kusalassāpi. Purimanayena pana aññesaṃ vā yassa vā uppajjissati, tassa santāne sabbopi @Footnote: 1 cha.Ma. veditabbo 2 cha.Ma. upaṭṭhāpayato

--------------------------------------------------------------------------------------------- page425.

Lokuttaravipāko sabbesaṃ kusalādīnaṃ arūpakkhandhānaṃ pakatūpanissayo hoti. Kiriyāsaṅkhātopi pakatūpanissayo catubhūmikānaṃ akusalādikhandhānaṃ hotiyeva, tathā rūpasaṅkhāto. Sayaṃ pana rūpaṃ imasmiṃ paṭṭhānamahāpakaraṇe āgatanayena upanissaya- paccayaṃ na labhati, suttantikapariyāyena pana labhatīti vattuṃ vaṭṭati. Evamettha paccayuppannatopi viññātabbo vinicchayoti. Upanissayapaccayaniddesavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 422-425. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9536&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9536&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=40&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=40&A=150              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=40&A=134              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=40&A=134              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_40

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]