ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                  10. Purejātapaccayaniddesavaṇṇanā
     [10] Purejātapaccayaniddese purejātapaccayena paccayoti ettha purejātaṃ
nāma yassa paccayo hoti, tato purimataraṃ jātaṃ jātikkhaṇaṃ atikkamitvā
ṭhitikkhaṇappattaṃ. Cakkhāyatanantiādi vatthupurejātavasena vuttaṃ. Rūpāyatanantiādi
ārammaṇapurejātavasena. Kañci kālaṃ 1- purejātapaccayenāti pavattiṃ sandhāya
vuttaṃ. Kañci kālaṃ na purejātapaccayenāti paṭisandhiṃ sandhāya vuttaṃ. Evaṃ sabbathāpi
pañcadvāre vatthārammaṇavasena, manodvāre vatthuvasenevāyaṃ pāli āgatā,
pañhāvāre pana "ārammaṇapurejātaṃ:- sekkhā vā puthujjanā vā cakkhuṃ
aniccato dukkhato anattato vipassantī"ti āgatattā manodvārepi ārammaṇapurejātaṃ
labbhateva. Idha pana sāvasesavasena desanā katāti ayaṃ tāvettha pālivaṇṇanā.
     Ayaṃ pana purejātapaccayo suddharūpameva hoti, tañca kho uppādakkhaṇaṃ
atikkamitvā ṭhitippattaṃ aṭṭhārasavidhaṃ rūparūpameva. Taṃ sabbampi vatthupurejātaṃ
ārammaṇapurejātanti dvidhā ṭhitaṃ. Tattha cakkhvāyatanaṃ .pe. Kāyāyatanaṃ vatthurūpanti
idaṃ vatthupurejātaṃ nāma. Sesaṃ imāya pāliyā āgatañca anāgatañca vaṇṇo
saddo gandho raso catasso dhātuyo tīṇi indriyāni kabaḷiṅkāro āhāroti
@Footnote: 1 cha.Ma. kiñcikāle

--------------------------------------------------------------------------------------------- page426.

Dvādasavidhaṃ rūpaṃ ārammaṇapurejātaṃ 1- nāmāti evamettha nānappakārabhedato viññātabbo vinicchayo. Evaṃ bhinne panettha cakkhvāyatanaṃ dvinnaṃ cakkhuviññāṇānaṃ purejātapaccayena paccayo, tathā itarāni cattāri sotaviññāṇādīnaṃ. Vatthurūpaṃ pana ṭhapetvā dvipañcaviññāṇāni cattāro ca arūpavipāke sesānaṃ sabbesampi catubhūmikānaṃ kusalākusalābyākatānaṃ cittacetasikānaṃ purejātapaccayo hoti. Rūpādīni pana pañca ārammaṇāni dvipañcaviññāṇānañceva manodhātūnañca ekanteneva purejātapaccayo hoti. 2- Aṭṭhārasavidhampi panetaṃ rūparūpaṃ kāmāvacarakusalassa rūpāvacarato abhiññākusalassa akusalassa tadārammaṇabhāvino kāmāvacaravipākassa kāmāvacarakiriyassa rūpāvacarato abhiññākiriyassāti imesaṃ channaṃ rāsīnaṃ purejātapaccayo hotīti evamettha paccayuppannatopi viññātabbo vinicchayoti. Purejātapaccayaniddesavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 425-426. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9596&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9596&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=40&i=11              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=40&A=167              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=40&A=150              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=40&A=150              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_40

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]