ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

                          3. Cakkavattisutta
                         attadīpasaraṇatāvaṇṇanā
     [80] Evamme sutanti cakkavattisuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:-
     mātulāyanti evaṃnāmake nagare. Taṃ nagaraṃ gocaragāmaṃ katvā
avidūre vanasaṇḍe viharati. "tatra kho bhagavā bhikkhū āmantesī"ti ettha
ayamanupubbikathā:-
     bhagavā kira imassa suttassa samuṭṭhānasamaye paccūsakāle mahākaruṇāsamāpattito
vuṭṭhāya lokaṃ volokento imāya anāgatavaṃsadīpikāya suttantakathāya
mātulanagaravāsīnaṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ disvā pātova
vīsatibhikkhusahassaparivāro mātulanagaraṃ sampatto. Mātulanagaravāsino khattiyā
"bhagavā kira āgato"ti sutvā paccuggamma 2- dasabalaṃ nimantetvā
mahāsakkārena nagaraṃ pavesetvā nisajjaṭṭhānaṃ saṃvidhāya bhagavantaṃ mahārahe pallaṅke
nisīdāpetvā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ adaṃsu. Bhagavā bhattakiccaṃ
@Footnote: 1 cha.Ma. cittaṃ nuppannaṃ      2 Sī. paccuggamanaṃ katvā
Niṭṭhapetvā cintesi "sacāhaṃ imasmiṃ ṭhāne imesaṃ manussānaṃ dhammaṃ
desessāmi, ayaṃ padeso sambādho, manussānaṃ ṭhātuṃ vā nisīdituṃ vā okāso
na bhavissati, mahatā kho pana samāgamena bhavitabban"ti.
     Atha rājakulānaṃ bhattānumodanaṃ 1- akatvāva pattaṃ gahetvā nagarato
nikkhami. Manussā cintayiṃsu "satthā amhākaṃ anumodanaṃpi akatvā gacchati,
addhā bhattaggaṃ amanāpaṃ ahosi, buddhānaṃ nāma na sakkā cittaṃ gahetuṃ,
buddhehi saddhiṃ vissāsakaraṇaṃ nāma samussitaphaṇaṃ āsīvisaṃ gīvāyaṃ gahaṇasadisaṃ
hoti, etha bho, tathāgataṃ khamāpessāmā"ti. Sakalanagaravāsino bhagavatā saheva
nikkhantā.
     Bhagavā gacchantova magadhakkhette ṭhitaṃ sākhāviṭapasampannaṃ saṇḍacchānaṃ 2-
karīsamattabhūmibhāge patiṭṭhitaṃ ekaṃ mātularukkhaṃ disvā imasmiṃ rukkhamūle
nisīditvā dhamme desiyamāne "mahājanassa ṭhānanisajjānaṃ okāso bhavissatī"ti
nivattitvā maggā okkamma rukkhamūlaṃ upasaṅkamitvā dhammabhaṇḍāgārikaṃ
ānandattheraṃ olokesi. Thero olokitasaññāyaeva "satthā nisīditukāmo"ti
ñatavā sugatamahācīvaraṃ paññapetvā adāsi. Nisīdi bhagavā paññatte āsane.
Athassa purato manussā nisīdiṃsu. Ubhosu passesu pacchato ca bhikkhusaṃgho,
ākāse devatā aṭṭhaṃsu, evaṃ mahāparisamajjhagato tatra kho bhagavā bhikkhū
āmantesi.
     Te bhikkhūti tatra upaviṭṭhā dhammapaṭiggāhakā bhikkhū. Attadīpāti
attānaṃ dīpaṃ tāṇaṃ leṇaṃ gatiṃ parāyanaṃ patiṭṭhaṃ katvā viharathāti attho.
Attasaraṇāti idaṃ tasseva vevacanaṃ. Anaññasaraṇāti idaṃ aññasaraṇapaṭikkhepavacanaṃ.
Na hi añño aññassa saraṇaṃ hoti, aññassa vāyāmena aññassa
asujjhanato. 3- Vuttampi cetaṃ "attā hi attano nātho, ko hi nātho paro
siyā"ti. 4- Tenāha "anaññasaraṇā"ti. Ko panettha attā nāma,
@Footnote: 1 Sī. bhuttanumodanaṃ         2 cha.Ma. sandacchāyaṃ
@3 Sī. asijjhanato          4 khu.dha. 25/160/45
Lokiyalokuttaro dhammo. Tenāha "dhammadīpā dhammasaraṇā anaññasaraṇā"ti. "kāye
kāyānupassī"ti ādīni mahāsatipaṭṭhāne vitthāritāni.
     Gocareti carituṃ yuttaṭṭhāne. Saketi attano santake. Pettike
visayeti pitito āgatavisaye. Caratanti vicarantānaṃ. 1- "carantan"tipi pāṭho,
ayamevattho. Na lacchatīti na labhissati na passissati. Māroti devaputtamāropi
maccumāropi kilesamāropi. Otāranti randhaṃ chiddaṃ vivaraṃ. Ayaṃ panattho
leḍḍuṭṭhānato nikkhamma toraṇe nisīditvā bālātapaṃ tapantaṃ lāpaṃ sakuṇaṃ gahetvā
pakkhandasenasakuṇavatthunā dīpetabbo. Vuttaṃ hetaṃ:-
     bhūtapubbaṃ bhikkhave sakuṇagghī lāpaṃ sakuṇaṃ sahasā ajjhappattā
aggahesi. Athakho bhikkhave lāpo sakuṇo sakuṇagghiyā hariyamāno evaṃ paridevesi
"mayamevamha alakkhikā, mayaṃ appapuññā, ye mayaṃ agocare carimha paravisaye,
sacejja mayaṃ gocare careyyāma sake pettike viseya, na myāyaṃ sakuṇagghī alaṃ
abhavissa yadidaṃ yuddhāyā"ti. Ko pana te lāpa gocaro sako pettiko
visayoti. Yadidaṃ naṅgalaṭṭhakaraṇaṃ leḍḍuṭṭhānanti. Athakho bhikkheve sakuṇagghī
sake bale apatamānā 2- lāpaṃ sakuṇaṃ muñci "gaccha kho tvaṃ lāpa, tatrapi
gantvā na mokkhasī"ti.
     Athakho bhikkhave lāpo sakuṇo naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānaṃ gantvā
mahantaṃ leḍḍuṃ abhirūhitvā sakuṇagghiṃ apatamāno 3- aṭṭhāsi "ehi khodāni
me sakuṇagghi, ehi khodāni me sakuṇagghī"ti. Athakho sā bhikkhave sakuṇagghī
sake bale apatthaddhā sake bale apatamānā ubho pakkhe sannayha lāpaṃ
sakuṇaṃ sahasā ajjhappattā. Yadā kho bhikkhave aññāsi lāpo sakuṇo
pahuāgatā kho myāyaṃ sakuṇagghīti, athakho tasseva leḍḍussa antaraṃ paccupādi.
Athakho bhikkhave sakuṇagghī tattheva uraṃ paccatālesi. Evañhi taṃ bhikkhave hoti
yo agocare carati paravisaye.
     Tasmātiha bhikkhave mā agocare carittha paravisaye, agocare
bhikkhave carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ.
@Footnote: 1 cha.Ma., i. carantānaṃ      2 cha.Ma. asaṃvadamānā.    3 cha.Ma. vadamāno
Ko ca bhikkhave bhikkhuno agocaro paravisayo, yadidaṃ pañca kāmaguṇā. Katame
pañca? cakkhuviññeyyā rūpā iṭṭhā kantā manāpā kāmūpasañhitā rajanīyā
.pe. Kāyaviññeyyā phoṭṭhabbā .pe. Rajanīyā. Ayaṃ bhikkhave bhikkhuno
agocaro paravisayo.
     Gocare bhikkhave caratha .p. Na lacchati māro ārammaṇaṃ. Ko ca
bhikkhave bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā.
Katame cattāro.? idhi bhikkhave bhikkhu kāye kāyānupassī viharati .pe. Sako
Pettiko visayo"ti. 1-
     Kusalānanti anavajjalakkhaṇānaṃ. Samādānahetūti samādāya vattanahetu.
Evamidaṃ puññaṃ pavaḍḍhatīti evaṃ idaṃ lokiyalokuttaraṃ puññaphalaṃ pavaḍḍhati.
Puññaphalanti ca uparūpari puññaṃpi puññavipākopi veditabbo.
                     Daḷhanemicakkavattirājakathāvaṇṇanā
     [81] Tattha duvidhaṃ kusalaṃ vaṭṭagāmi ca vivaṭṭagāmi ca. Tattha
vaṭṭagāmikusalaṃ nāma mātāpitūnaṃ puttadhītūsu puttadhītānañca mātāpitūsu
sinehavasena mudumaddavacittaṃ. Vivaṭṭagāmikusalaṃ nāma cattāro "satipaṭṭhānā"ti
ādibhedā sattatiṃsabodhipakkhiyadhammā. Tesu vaṭṭagāmipuññassa pariyosānaṃ
manussaloke cakkavattisirivibhavo. Vivaṭṭagāmikusalassa maggaphalanibbānasampatti. Tattha
vivaṭṭagāmikusalassa vipākaṃ suttapariyosāne dassessati.
     Idha pana vaṭṭagāmikusalassa vipākadassanatthaṃ bhikkhave yadā puttadhītaro
mātāpitūnaṃ ovāde na aṭṭhaṃsu, tadā āyunāpi vaṇṇenāpi issariyenāpi
parihāyiṃsu. Yadā pana aṭṭhaṃsu, tadā vaḍḍhiṃsūti vatvā vaṭṭagāmikusalānusandhivasena
"bhūtapubbaṃ bhikkhave"ti desanaṃ ārabhi. Tattha cakkavattīti ādīni
mahāpadāne vitthāritāneva.
@Footnote: 1 saṃ. mahāvāra. 19/372/128 sakuṇagghisutta
     [82] Osakkitanti īsakampi avasakkitaṃ. Ṭhānā cutanti sabbaso
ṭhānā apagataṃ. Taṃ kira cakkaratanaṃ antepuradvāre akkhāhataṃ viya vehāsaṃ
aṭṭhāsi. Athassa ubhosu passesu dve khadiratthambhe nikkhaṇitvā cakkaratanamatthake
nemiabhimukhaṃ ekaṃ suttakaṃ bandhiṃsu. Adhobhāgepi nemiabhimukhaṃ ekaṃ bandhiṃsu.
Tesu uparimasuttato appamattakampi ogataṃ cakkaratanaṃ osakkitaṃ nāma hoti,
heṭṭhā suttassa ṭhānaṃ uparimakoṭiyā atikkantagataṃ ṭhānā cutaṃ nāma hoti,
tadetaṃ atibalavadose sati evaṃ hoti. Suttamattaṃpi pana ekaṅguladvaṅgulamattaṃ vā
bhaṭṭhaṃ ṭhānā cutameva hoti, taṃ sandhāyetaṃ vuttaṃ "osakkitaṃ ṭhānā cutan"ti.
     Atha me āroceyyāsīti tāta tvaṃ ajjādiṃ katvā divasassa tikkhattuṃ
cakkaratanassa upaṭṭhānaṃ gaccha, evaṃ tvaṃ gacchanto yadā cakkaratanaṃ īsakaṃpi
osakkitaṃ ṭhānā cutaṃ passasi, atha mayhaṃ ācikkheyyāsi. Jīvitañhi me tava
hatthe nikkhittanti. Addasāti appamatto divasassa tikkhattuṃ gantvā
olokento ekadivasaṃ addasa.
     Athakho bhikkhaveti bhikkhave atha rājā daḷhanemi "cakkaratanaṃ
osakkitan"ti sutvā uppannabalavadomanasso "nadāni mayā ciraṃ jīvitabbaṃ
bhavissati, appāvasesaṃ me āyu, na medāni kāme paribhuñjanakālo, pabbajjākālo
me idānī"ti roditvā paridevitvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā
etadavoca. Samuddapariyantanti parikkhittaekasamuddapariyantameva. Idañhissa
kulasantakaṃ. Cakkavāḷapariyantaṃ pana puññiddhivasena nibbattaṃ, na taṃ sakkā
dātuṃ. Kulasantakaṃ pana niyyādento "samuddapariyantan"ti āha. Kesamassunti
tāpasapabbajjaṃ pabbajantāpi  hi paṭhamaṃ kesamassuṃ ohārenti. Tato paṭṭhāya
paruḷhakese bandhitvā vicaranti, tena vuttaṃ "kesamassuṃ ohāretvā"ti.
     [83] Kāsāyānīti kāsāyarasapītāni. Ādito evaṃ katvā pacchā
vakkalānipi dhārenti. Pabbajīti pabbajito. Pabbajitvā ca attano
maṅgalavanuyyāneyeva vasi. Rājīsimhīti rājaisimhi. Brāhmaṇapabbajitā hi
"brāhmaṇīsayo"ti vuccanti. Setacchattaṃ pana pahāya rājapabbajitā rājīsayoti.
Antaradhāyīti antarahitaṃ nibbutadīpasikhā viya abhāvaṃ upagataṃ.
     Paṭisaṃvedesīti kandanto paridevanto jānāpesi. Pettikanti pitito
āgataṃ dāyajjaṃ na hoti, na sakkā kusītena hīnaviriyena dasa akusalakammapathe
samādāya vattantena pāpuṇituṃ. Attano pana sukaṭakammaṃ nissāya dasavidhaṃ vā
dvādasavidhaṃ vā cakkavattivattaṃ pūrenteneva taṃ pattabbanti dīpeti. Atha naṃ
vattapaṭipattiyaṃ codento "iṅgha tvan"ti ādimāha.
     Tattha ariyeti niddose. Cakkavattivatteti cakkavattīnaṃ vatte.
                        Cakkavattiariyavattavaṇṇanā
     [84] Dhammanti dasakusalakammapathadhammaṃ. Nissāyāti tadadhiṭṭhānena
cetasā tameva nissayaṃ katvā. Dhammaṃ sakkarontoti yathā kato so dhammo
suṭṭhu kato hoti, evametaṃ karonto. Dhammaṃ garukarontoti tasmiṃ gāravuppattiyā
taṃ garuṃ karonto. Dhammaṃ mānentoti tameva dhammaṃ piyañca bhāvanīyañca katvā
viharanto. Dhammaṃ pūjentoti taṃ apadisitvā gandhamālādipūjanenassa pūjaṃ
karonto. Dhammaṃ apacāyamānoti tasseva dhammassa añjalikaraṇādīhi nīcavuttitaṃ
karonto. Dhammaddhajo dhammaketūti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva 1- ca
katvā ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho.
Dhammādhipateyyoti dhammādhipatibhūto āgatabhāvena dhammavaseneva ca sabbakiriyānaṃ
karaṇena dhammādhipateyyo hutvā.
     Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassūti dhammo assā atthīti dhammikā,
rakkhā ca āvaraṇañca gutti ca rakkhāvaraṇagutti. Tattha "paraṃ rakkhanto attānaṃ
rakkhī"ti vacanato khantiādayo rakkhā. Vuttañhetaṃ "kathañca bhikkhave paraṃ
rakkhanto attānaṃ rakkhati. Khantiyā avihiṃsāya mettacittatāya anudayatāyā"ti. 2-
@Footnote: 1 Ma. kuntamiva,          2 saṃ. mahā. 19/385/147
Nivāsanapārupanagehādīnaṃ nivāraṇā āvaraṇaṃ, corādiupaddavanivāraṇatthaṃ gopāyanā
gutti, taṃ sabbampi suṭṭhu saṃvidahassu pavattayaṃ ṭhapehīti attho. Idāni
yassa sā saṃvidahitabbā, taṃ dassento antojanasminti ādimāha.
     Tatrāyaṃ saṅkhepattho:- antojanasaṅkhātaṃ tava puttadāraṃ sīlasaṃvare
patiṭṭhapehi, vatthagandhamālādīni cassa dehi, sabbe upaddave cassa nivārehi.
Balakāyādīsupi eseva nayo. Ayaṃ pana viseso:- balakāyo kālaṃ anatikkamitvā
bhattavettanasampadānenapi anuggahetabbo. Abhisittakhattiyā
bhadraassājāneyyādiratanasampadānenapi 1- upasaṅgahitabbā. Anuyantakhattiyā 2-
tesaṃ anurūpayānavāhanasampadānenapi tosetabbā. Brāhmaṇā annapānavatthādinā
deyyadhammena. Gahapatikā bhattavījanaṅgalaphālabalibaddhādisampadānena. Tathā
nigamavāsino negamā, janapadavāsino ca jānapadā. Samitapāpavāhitapāpā
samaṇabrāhmaṇā samaṇabrāhmaṇaparikkhārasampadānena sakkāretabbā. Migapakkhino
abhayadānena samassāsetabbā.
     Vijiteti attano āṇāpavattiṭṭhāne. Adhammakāroti adhammakiriyā. Mā
pavattitthāti yathā na pavattati, tathā naṃ paṭipādehīti attho. Samaṇabrāhmaṇāti
samitapāpā bāhitapāpā. Madappamādā paṭiviratāti navavidhamānamadā, pañcasu
kāmaguṇesu cittavossajjanasaṅkhātā pamādā ca paṭiviratā. Khantisoracce niviṭṭhāti
adhivāsanakhantiyañca suratabhāve ca patiṭṭhitā. Ekamattānanti attano rāgādīnaṃ
damanādīhi ekamattānaṃ damenti sāmenti parinibbāpentīti vuccanti. Kālena
kālanti kāle kāle. Abhinivajjeyyāsīti gūthaṃ viya visaṃ viya aggiṃ viya ca suṭṭhu
vajjeyyāsi. Samādāyāti surabhikusumadāmaṃ viya amataṃ viya ca sammā ādāya
pavatteyyāsi.
     Idha ṭhatvā vattaṃ samānetabbaṃ. Antojanasmiṃ balakāye ekaṃ,
khattiyesu ekaṃ, anuyantesu 3- ekaṃ, brāhmaṇagahapatikesu ekaṃ, negamajānapadesu
@Footnote: 1 Ma. gadrabhassā..., cha.Ma. bhadrassā...   2 Sī. anuyuttakhattiyā.
@3 Sī. anuyuttesu.
Ekaṃ, samaṇabrāhmaṇesu ekaṃ, migapakkhīsu ekaṃ, adhammakārapaṭikkhepo ekaṃ,
adhanānaṃ dhanānuppadānaṃ ekaṃ, samaṇabrāhmaṇe upasaṅkamitvā pañhapucchanaṃ
ekanti evametaṃ dasavidhaṃ hoti. Gahapatike pana pakkhijāte ca visuṃ katvā
gaṇhantassa dvādasavidhaṃ hoti. Pubbe avuttaṃ gaṇhantena adhammarāgassa ca
visamalobhassa ca pahānavasena dvādasavidhaṃ veditabbaṃ. Idaṃ kho tāta tanti idaṃ
dasavidhaṃ dvādasavidhañca ariyaṃ cakkavattivattaṃ nāma.
                      Cakkaratanapātubhāvakathāvaṇṇanā
     [85] Vattamānassāti pūretvā vattamānassa. Tadahuposatheti ādi
mahāsudassane vuttaṃ.
                       Dutiyādicakkavattikathāvaṇṇanā
     [90] Samatenāti 1- attano matiyā. Sudanti nipātamattaṃ. Pasāsatīti
anusāsati. Idaṃ vuttaṃ hoti:- porāṇakaṃ rājavaṃsaṃ rājappaveṇiṃ rājadhammaṃ
pahāya attano matimatte ṭhatvā janapadamanusāsatīti. Evamayaṃ maghadevavaṃsassa
kaḷārajanako viya daḷhanemivaṃsassa upacchedako antimapuriso hutvā uppanno.
Pubbenāparanti pubbakālena sadisā hutvā aparakālaṃ. Janapadā na pabbantīti
na vaḍḍhanti. Yathā taṃ pubbakānanti yathā pubbakānaṃ rājūnaṃ pubbe ca pacchā
ca sadisāyeva hutvā pacciṃsu. 2- Tathā na paccanti 3- katthaci suññā honti
hataviluttā, telamadhuphāṇitādīsu ceva yāgubhattādīsu ca ojāpi parihāyitthāti
attho.
     Amaccā pārisajjāti amaccā ceva parisāvacarā ca. Gaṇakamahāmattāti
acchindikādipāṭhagaṇakā ceva mahāamaccā ca. Anīkaṭṭhāti hatthiācariyādayo.
Dovārikāti dvārarakkhino. Mantassājīvinoti mantā vuccati paññā, taṃ nissāya
katvā ye jīvanti paṇḍitā mahāmattā, tesaṃ etaṃ nāmaṃ.
@Footnote: 1 Sī. samanena,      2 cha.Ma. pabbiṃsu       3 cha.Ma. pabbanti
                      Āyuvaṇṇādiparihānikathāvaṇṇanā
     [91] No ca kho adhanānanti balavalobhattā pana adhānānaṃ
daliddamanussānaṃ dhanaṃ nānuppadāsi. Dhane ananuppadiyamāneti na anuppadiyamāne,
ayameva vā pāṭho. Dāliddiyanti daliddabhāvo. Attanā ca jīvāhīti sayañca
jīvaṃ yāpehīti attho. Uddhaggikanti ādīsu uparūparibhūmīsu phaladānavasena
uddhamaggamassāti uddhaggikā. Saggassa hitā tatrūpapattijananatoti sovaggikā.
Nibbattaṭṭhāne sukho vipāko assāti sukhavipākā. Suṭṭhu aggānaṃ dibbavaṇṇādīnaṃ
dasannaṃ visesānaṃ nibbattanato saggasaṃvattanikā. Evarūpaṃ dakkhiṇadānaṃ
patiṭṭhapehīti attho.
     [92] Pavaḍḍhissatīti vaḍḍhissati bahuṃ bhavissati. Sunisedhaṃ nisedheyyanti
suṭṭhu nisiddhaṃ katvā nisedheyyaṃ. Mūlaghaccanti 1- mūlahataṃ. Kharassarenāti
pharusasaddena. Paṇavenāti vajjhabheriyā.
     [93] Sīlāni nesaṃ chindissāmāti yesaṃ antamaso mūlakamuṭṭhiṃpi
harissāma, tesaṃ tatheva sīsāni chindissāma, yathā koci hatabhāvaṃpi na jānissati,
amhākaṃdāni kimettha rājāpi evaṃ uṭṭhāya paraṃ māretīti ayaṃ nesaṃ adhippāyo.
Upakkamiṃsūti ārabhiṃsu. Panthaduhananti panthaghātaṃ, panthe ṭhatvā corakammaṃ.
     [94] Na hi devāti so kira cintesi "ayaṃ rājā saccaṃ devāti
mukhapaṭiññāya dinnāya mārāpeti, handāhaṃ musāvādaṃ karomī"ti maraṇabhayā 2-
"na hi devā"ti avoca.
     [96] Ekidanti ettha idanti nipātamattaṃ, eke sattāti attho.
Cārittanti micchācāraṃ.
     [99] Abhijjhābyāpādāti abhijjhā ca byāpādo ca.
@Footnote: 1 Ma.,i. mūlaghacchaṃ.       2 Sī. maraṇabhayena.
     [100] Micchādiṭṭhīti natthi dinnanti ādikā antaggāhikā
paccakanīkadiṭṭhi.
     [101] Adhammarāgoti mātā mātucchā pitā pitucchā mātulānīti
ādike ayuttaṭṭhāne rāgo. Visamalobhoti paribhogayuttesupi ṭhānesu
atibalavalobho. Micchādhammoti purisānaṃ purisesu itthīnañca itthīsu chandarāgo.
     Amatteyyatāti ādīsu mātu hito matteyyo, tassa bhāvo
matteyyatā, mātari sammā paṭipattiyā etaṃ nāmaṃ. Tassā abhāvo ceva
tappaṭipakkhatā ca amatteyyatā. Apetteyyatādīsupi eseva nayo. Na kule
jeṭṭhāpacāyitāti kule jeṭṭhānaṃ apacitiyā nīcavuttiyā akaraṇabhāvo.
                        Dasavassāyukasamayavaṇṇanā
     [103] Yaṃ imesanti yasmiṃ samaye imesaṃ. Alaṃpateyyāti patino
dātuṃ yuttā. Imāni rasānīti imāni loke aggarasāni. Atibyādippissantīti
ativiya dippissanti, ayameva vā pāṭho. Kusalantipi na bhavissatīti nāmaṃpi na
bhavissati, paññattimattaṃpi na paññāyissatīti attho. Pujjā ca bhavissanti
pāsaṃsā cāti pūjārahā ca bhavissanti pasaṃsārahā ca. Tadā kira manussā
"asukena nāma mātā pahaṭā, pitā pahaṭo, samaṇabrāhmaṇā jīvitā voropitā,
kule jeṭṭhānaṃ atthibhāvaṃpi na jānāti, aho puriso"ti tameva pūjissanti
ceva pasaṃsissanti ca.
     Na bhavissati mātāti vāti ayaṃ mayhaṃ mātāti garucittaṃ na
bhavissati. Gehe mātugāmaṃ viya nānāvidhaṃ asabbhikathaṃ kathayamānā agāravūpacārena
upasaṅkamissanti. Mātucchādīsu eseva nayo. Ettha ca mātucchāti mātu bhaginī.
Mātulānīti mātulabhariyā. Ācariyabhariyāti sippāyatanāni sikkhāpakassa ācariyassa
bhariyā. Garūnaṃ dārāti cūḷapitumahāpituādīnaṃ bhariyā. Sambhedanti missakabhāvaṃ. 1-
Mariyādabhedaṃ vā.
@Footnote: 1 cha.Ma. missībhāvaṃ
     Tibbo āghāto paccupaṭṭhito bhavissatīti balavakopo punappunaṃ
uppattivasena paccupaṭṭhito bhavissati. Aparāni dve etasseva vevacanāni.
Kopo hi cittaṃ āghātetīti āghāto. Attano ca parassa ca hitasukhaṃ
byāpādetīti byāpādo. Mano padūsanato manopadosoti vuccati. Tibbaṃ
vadhakacittanti piyamānassāpi paraṃ māraṇatthāya vadhakacittaṃ. Tassa vatthuṃ dassetuṃ
mātupi puttamhīti ādi vuttaṃ. Māgavikassāti migaluddakassa.
     [104] Satthantarakappoti satthena antarakapPo. Saṃvaṭṭakappaṃ
appatvā antarāva lokavināso. Antarakappo ca nāmesa dubbhikkhantarakappo
rogantarakappo satthantarakappoti tividho. Tattha lobhussadāya pajāya
dubbhikkhantarakappo hoti. Mohussadāya rogantarakapPo. Dosussadāya satthantarakapPo.
Tattha dubbhikkhantarakappena naṭṭhā yebhuyyena pittivisaye 1- uppajjanti. 2-
Kasmā.? āhāranikkantiyā balavattā. Rogantarakappena naṭṭhā yebhuyyena sagge
nibbattanti. Kasmā? tesañhi "aho vata aññesaṃ sattānaṃ evarūpo rogo
na bhaveyyā"ti mettacittaṃ uppajjatīti. Satthantarakappena naṭṭhā yebhuyyena
niraye uppajjanti. 3- Kasmā? aññamaññaṃ balavāghātatāya.
     Migasaññanti "ayaṃ migo, ayaṃ migo"ti saññaṃ. Tiṇhāni satthāni
hatthesu pātubhavissantīti tesaṃ kira hatthena phuṭṭhamattaṃ yaṅkiñci antamaso
tiṇapaṇṇaṃ upādāya āvudhameva bhavissati.
     Mā ca mayaṃ kañcīti mayaṃ kañci ekaṃ purisaṃpi jīvitā mā voropayimha.
Mā ca amhe kocīti amhepi koci ekapuriso jīvitā mā voropayittha.
Yannūna mayanti ayaṃ lokavināso paccupaṭṭhito, na sakkā dvīhi ekaṭṭhāne
ṭhitehi jīvitaṃ laddhunti maññamānā evaṃ cintayissanti. 4- Vanagahananti
vanasaṅkhātehi tiṇagumbalatādīhi gahanaṭṭhānaṃ. 5- Rukkhagahananti rukkhehi gahanaṃ
duppavesanaṭṭhānaṃ. 6- Nadīvidugganti nadīnaṃ antaradīpādīsu duggamanaṭṭhānaṃ.
@Footnote: 1 cha.Ma., i. pettivisaye    2 cha.Ma., i. upapajjanti.   3 cha.Ma., i. upapajjanti
@4 cha.Ma., i. cintayiṃs       5 cha.Ma. gahanaṃ duppavesaṭṭhānaṃ  6 cha.Ma. duppavesaṭṭhānaṃ
Pabbatavisamanti pabbatehi visamaṃ, pabbatesu vā visamaṭṭhānaṃ. Sabhāgāyissantīti yathā
ahaṃ jīvāmi diṭṭhā bho sattā, tvaṃpi tathā jīvasīti evaṃ sammodanakathāya
attanā sabhāge karissanti.
                      Āyuvaṇṇādivaḍḍhanakathāvaṇṇanā
     [105] Āyatanti mahantaṃ. Pāṇātipātā virameyyāmāti pāṇātipātato
osakkeyyāma. Pāṇātipātaṃ virameyyāmātipi sajjhāyanti, tattha pāṇātipātaṃ
pajaheyyāmāti attho. Vīsativassāyukāti mātāpitaro pāṇātipātā
paṭiviratā, puttā kasmā vīsativassāyukā ahesunti. Khettavisuddhiyā. Tesañhi
mātāpitaro sīlavanto jātā. Iti sīlagabbhe vaḍḍhitattā imāya khettavisuddhiyā
dīghāyukā ahesuṃ. Ye panettha kālaṃ katvā tattheva nibbattā, te attanova
sīlasampattiyā dīghāyukā ahesuṃ.
     Assāmāti bhaveyyāma. Cattārīsavassāyukāti ādayo koṭṭhāsā
adinnādānādīhi paṭiviratānaṃ vasena veditabbā.
                        Saṅkharājauppattivaṇṇanā
     [106] Icchāti mayhaṃ bhattaṃ dethāti evaṃ uppajjanakataṇhā.
Anasananti na asanaṃ avipphārikabhāvo kāyālasiyaṃ, bhattaṃ bhuttānaṃ bhattasammadapaccayā
nipajjitukāmatā. Bhojanena 1- kāyadubbalabhāvoti attho. Jarāti
pākaṭajaRā. Kukkuṭasampātikāti ekagāmassa chadanapiṭṭhito uppatitvā itarassa
gāmassa chadanapiṭṭhe patanasaṅkhāto kukkuṭasampāto etāsu atthīti
kukkuṭasampātikā. "sampādikā"tipi pāṭho, gāmantarato gāmantaraṃ kukkuṭānaṃ padasā
gamanasaṅkhāto kukkuṭasampādo etāsu atthīti attho. Ubhayaṃpetaṃ ghananivāsattaṃyeva
dīpeti. Avīci maññe phuṭo 2- bhavissatīti avīcimahānirayo viya nirantaraṃ pūrito
bhavissati.
@Footnote: 1 cha.Ma., i......janako     2 Sī. phuṭṭho
                       Metteyyabuddhuppādavaṇṇanā
     [107] "asītivassasahassāyukesu bhikkhave manussesu metteyyo nāma
bhagavā loke uppajjissatī"ti na vaḍḍhamānakavasena vuttaṃ. Na hi buddhā
vaḍḍhamāne āyumhi nibbattanti, hāyamāne pana nibbattanti. Tasmā yadā
taṃ āyu vaḍḍhitvā asaṅkheyyataṃ patvā puna bhassamānaṃ 1- asītivassasahassāyukakāle
ṭhassati, tadā uppajjissatīti attho. Pariharissatīti idaṃ pana parivāretvā
vicarantānaṃ vasena vuttaṃ.
     [108] Yūpoti pāsādo. Raññā mahāpanādena kārāpitoti raññā
hetubhūtena tassatthāya sakkena devarājena vissakammadevaputtaṃ 2- pesetvā
kārāpito.
     Pubbe kira dve pitāputtā naḷakārā paccekabuddhassa naḷehi ca
udumbarehi ca paṇṇasālaṃ kārāpetvā taṃ tattha vāsāpetvā catūhi paccayehi
upaṭṭhahiṃsu. Te kālaṃ katvā devaloke nibbattā. Tesu pitā devalokeyeva
aṭṭhāsi. Putto devalokā cavitvā surucissa rañño deviyā sumedhāya kucchismiṃ
nibbatto mahāpanādo nāma kumāro ahosi. So aparabhāge chattaṃ ussāpetvā
mahāpanādo nāma rājā jāto. Athassa puññānubhāvena sakko devarājā
vissakammadevaputtaṃ' rañño pāsādaṃ karohīti pahiṇi. So tassa pāsādaṃ nimmini
pañcavīsatiyojanubbedhaṃ sattabhūmikaṃ 3- sattaratanamayaṃ. Yaṃ sandhāya jātake vuttaṃ:-
       "panādo nāma so rājā       yassa yūpo suvaṇṇiyo
        tiriyaṃ soḷasubbedhaṃ            ubbhamāhu 4- sahassadhā.
        Sahassakaṇḍo 5- satta geṇḍu    dhajālu haritāmayo
        anaccuṃ tattha gandhabbā         cha sahassāni sattadhā.
        Evametaṃ tadā āsi          yathā bhāsasi bhaddaji
        sakko ahaṃ tadā āsiṃ         veyyāvaccakaro tavā"ti.
@Footnote: 1 cha.Ma. hāyamānaṃ      2 Ma. visukamMa....,    3 cha.Ma. sattabhūmakaṃ
@4 cha.Ma. uddhamāhu      5 Sī......kaṇṇa
     So rājā tattha yāvatāyukaṃ vasitvā kālaṃ katvā devaloke
nibbatti. Tasmiṃ devaloke nibbatte so pāsādo mahāgaṅgāya anusotaṃ
pati. Tassa dhurasopāṇasammuṭṭhāne payāgapatiṭṭhānaṃ nāma nagaraṃ māpitaṃ.
Thūpikāsammukhaṭṭhāne koṭigāmo nāma gāmo.
     Aparabhāge amhākaṃ bhagavato kāle so naḷakāradevaputto devalokato
cavitvā manussapathe bhaddajiseṭṭhī nāma hutvā satthu santike pabbajitvā
arahattaṃ pāpuṇi. So nāvāya gaṅgātaraṇadivase bhikkhusaṃghassa taṃ pāsādaṃ dassesīti
vatthu vitthāretabbaṃ. Kasmā panesa pāsādo na antarahitoti. Itarassa
ānubhāvā. Tena saddhiṃ puññaṃ katvā devaloke nibbattakulaputto anāgate
saṅkho nāma rājā bhavissati. Tassa paribhogatthāya so pāsādo uṭṭhahissati,
tasmā na antarahitoti.
    #[108] Ussāpetvāti taṃ pāsādaṃ uṭṭhāpetvā. Ajjhāvasitvāti
tattha vasitvā. Taṃ datvā visajjitvāti taṃ pāsādaṃ dānavasena datvā
nirapekkhapariccāgavasena ca visajjitvā. Kassa ca evaṃ datvāti. Samaṇādīnaṃ.
Tenāha "samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ dānaṃ datvā"ti. Kathaṃ pana
so ekaṃ pāsādaṃ bahūnaṃ dassatīti. Evaṃ kirassa cittaṃ uppajjissati "ayaṃ
pāsādo vippakiriyatū"ti. So khaṇḍākhaṇḍaṃ vippakirissati. So taṃ alaggamānova
hutvā "yo yattakaṃ icchati, so tattakaṃ gaṇhātū"ti dānavasena visajjessati.
Tena vuttaṃ "dānaṃ datvā metteyyassa bhagavato .pe. Viharissatī"ti. Ettakena
bhagavā vaṭṭagāmikusalassa anusandhiṃ dasseti.
     [109] Idāni vivaṭṭagāmikusalassa anusandhiṃ dassento puna
attadīpā bhikkhave viharathāti ādimāha.
                    Bhikkhunoāyuvaṇṇādivaḍḍhanakathāvaṇṇanā
     [110] Idaṃ kho bhikkhave bhikkhuno āyusminti bhikkhave yaṃ vo ahaṃ
āyunāpi vaḍḍhissathāti avocaṃ, tattha idaṃ bhikkhuno āyusmiṃ idaṃ āyukāraṇanti
Attho. Tasmā tumhehi āyunā vaḍḍhitukāmehi ime cattāro iddhipādā
bhāvetabbāti dasseti.
     Vaṇṇasminti yaṃ vo ahaṃ vaṇṇenapi vaḍḍhissathāti avocaṃ, idaṃ tattha
vaṇṇakāraṇaṃ. Sīlavato hi avippaṭisārādīnaṃ vasena sarīravaṇṇopi kittivasena
guṇavaṇṇopi vaḍḍhati. Tasmā tumhehi vaṇṇena vaḍḍhitukāmehi sīlasampannehi
bhavitabbanti dasseti.
     Sukhasminti yaṃ vo ahaṃ sukhenapi vaḍḍhissathāti avocaṃ, idaṃ tattha
vivekajapītisukhādi nānappakārakaṃ jhānasukhaṃ. Tasmā tumhehi sukhena vaḍḍhitukāmehi
imāni cattāri jhānāni bhāvetabbāni.
     Bhogasminti yaṃ vo ahaṃ bhogenapi vaḍḍhissathāti avocaṃ, ayaṃ so
appamāṇānaṃ sattānaṃ appaṭikūlabhāvāvaho 1- sukhasayanādi ekādasānisaṃso
sabbadisā vipphāritabrahmavihārabhogo. Tasmā tumhehi bhogena vaḍḍhitukāmehi
ime brahmavihārā bhāvetabbā.
     Balasminti yaṃ vo ahaṃ balenapi vaḍḍhissathāti avocaṃ, idaṃ
āsavakkhayapariyosāne uppannaṃ arahattaphalasaṅkhātaṃ balaṃ. Tasmā tumhehi balena
vaḍḍhitukāmehi arahattappattiyā yogo karaṇīyo.
     Yathayidaṃ bhikkhave mārabalanti yathā idaṃ devaputtamāramaccumārakilesamārānaṃ
balaṃ duppasahaṃ durabhisambhavaṃ, evaṃ aññaṃ loke ekabalaṃpi na samanupassāmi. Taṃpi
balaṃ idameva arahattaphalaṃ pasahati abhibhavati ajjhottharati. Tasmā ettheva
yogo karaṇīyoti dasseti.
     Evamidaṃ puññanti evaṃ idaṃ lokuttarapuññaṃpi yāva āsavakkhayā
pavaḍḍhatīti. Vivaṭṭagāmikusalānusandhiṃ niṭṭhapento arahattanikūṭena desanaṃ niṭṭhapesi.
Suttapariyosāne vīsatibhikkhusahassāni arahattaṃ pāpuṇiṃsu. Caturāsītipāṇasahassāni
amatapānaṃ piviṃsūti.
                      Cakkavattisuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1. cha.Ma., i. appaṭikūlatāvaho.



             The Pali Atthakatha in Roman Book 6 page 29-43. http://84000.org/tipitaka/atthapali/rm_line.php?B=6&A=727              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=727              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=33              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=1189              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=1264              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=1264              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]