ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page279.

5. Cūḷadhammasamādānasuttavaṇṇanā [468] Evamme sutanti cūḷadhammasamādānasuttaṃ. Tattha dhammasamādhānānīti dhammoti gahitagahaṇāni. Paccuppannasukhanti paccuppanne sukhaṃ, āyūhanakkhaṇe sukhaṃ sukaraṃ sukhena sakkā pūretuṃ. Āyatiṃ dukkhavipākanti anāgate vipākakāle dukkhavipākaṃ. Iminā upāyena sabbapadesu attho veditabbo. [469] Natthi kāmesu dosoti vatthukāmesupi kilesakāmesupi doso natthi. Pātabyataṃ āpajjantīti te vatthukāmesu kilesakāmena pātabyataṃ pivitabbataṃ, yathāruciparibhuñjitabbataṃ āpajjantīti attho. Moḷibaddhāhīti moḷiṃ katvā 1- baddhakesāhi. Paribbājikāhīti tāpasaparibbājikāhi. Evamāhaṃsūti evaṃ vadanti. Pariññaṃ paññapentīti pahānaṃ samatikkamaṃ paññapenti. Māluvāsipāṭikāti dīghasaṇṭhānaṃ māluvāpakkaṃ. Phaleyyāti ātapena sussitvā bhijjeyya. Sālamūleti sālarukkhassa samīpe. Santāsaṃ āpajjeyyāti kasmā āpajjati? bhavanavināsabhayā. Rukkhamūle patitamāluvābījato hi latā uppajjitvā rukkhaṃ abhiruhati, sā mahāpattā ceva hoti bahupattā ca, koviḷārapattasadisehi pattehi samannāgatā, atha taṃ rukkhaṃ mūlato paṭṭhāya vinaddhamānā 2- sabbaviṭapāni sañchādetvā mahantaṃ bhāraṃ janetvā tiṭṭhati, sā vāte vā vāyante deve vā vassante oghanaṃ janetvā tassa rukkhassa sabbā sākhāpasākhā bhañjanti, bhūmiyaṃ nipāteti, tato tasmiṃ rukkhe patite vimānaṃ 3- bhijjati vinassati. Iti sā bhavanavināsabhayā santāsaṃ āpajjati. Ārāmadevatāti tattha tattha pupphārāmaphalārāmesu adhivatthā devatā. Vanadevatāti andhavanasubhagavanādīsu vanesu adhivatthā devatā. Rukkhadevatāti abhirakkhitesu 4- naḷerupucimandādīsu rukkhasu adhivatthā devatā. Osadhitiṇavanappatīsūti harītakīāmalakīādīsu osadhīsu tālanāḷikerādīsu tiṇesu vanajeṭṭhakesu ca vanappatirukkhesu adhivatthā devatā. Vanakammikāti vane kasanalāyanadāruāharaṇagorakkhādīsu kenacideva kammena @Footnote: 1 Sī. moḷī viya katvā 2 cha.Ma. vinandhamānā 3 cha.Ma. patiṭṭhitavimānaṃ @4 cha.Ma. abhilakkhitesu

--------------------------------------------------------------------------------------------- page280.

Vā vicaraṇakamanussā. Uṭṭhaheyyunti 1- khādeyyuṃ. Vilambinīti vātena pahatapahataṭṭhānesu keliṃ karontī viya vilambantī. Sukho imissāti imissā 2- evarūpāya māluvālatāya samphassopi sukho, dassanaṃpi sukhaṃ, ayaṃ me dārakānaṃ āpānamaṇḍalaṃ bhavissati, kīḷābhūmi bhavissati, dutiyaṃ me vimānaṃ paṭiladdhanti latāya dassanepi samphassepi somanassajātā evamāha. Viṭabhiṃ 3- kareyyāti sākhānaṃ upari chattākārena tiṭṭheyya. Oghanaṃ janeyyāti heṭṭhā oghanaṃ janeyya, upari āruyha sakalarukkhaṃ paliveṭhetvā puna heṭṭhā bhassamānā bhūmiṃ gaṇheyyāti attho. Padāleyyāti evaṃ oghanaṃ katvā puna tato paṭṭhāya yāva mūlā uttiṇṇasākhāhi abhiruhamānā sabbasākhāsu pavileṭhentī matthakaṃ patvā teneva niyāmena puna orohitvā ca abhiruhitvā ca sakalaṃ rukkhaṃ saṃsibbitvā ajjhottharanti sabbasākhā heṭṭhā katvā sayaṃ upari ṭhatvā vāte vā vāyante deve vā vassante padāleyya, bhindeyyāti attho. Khāṇumattameva tiṭṭheyya, tattha yaṃ sākhaṭṭhakaṃ vimānaṃ hoti, taṃ sākhāsu bhijjamānāsu tattha tattheva bhijjitvā sabbasākhāsu bhinnāsu sabbaṃ bhijjati. Rukkhaṭṭhakavimānaṃ pana yāva rukkhamūlamattaṃpi tiṭṭhati, tāva na nassati, idaṃ pana vimānaṃ sākhaṭṭhakaṃ tasmā sabbasākhā bhinnāsu 4- bhijjittha, devatā puttake gahetvā khāṇuke ṭhitā paridevituṃ āraddhā. [471] Tibbarāgajātikoti bahalarāgasabhāvo. Rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedetīti tibbarāgajātikattā diṭṭhadiṭṭhe ārammaṇe nimittaṃ gaṇhāti, athassa ācariyūpajjhāyā daṇḍakammaṃ āṇāpenti, so abhiṇhaṃ 5- daṇḍakammaṃ karonto dukkhaṃ domanassaṃ paṭisaṃvedeti, na tveva vītikkamaṃ karoti. Tibbadosajātikoti appamattakeneva kuppati, daharasāmaṇerehi saddhiṃ hatthaparāmāsādīni karontova katheti sopi daṇḍakammapaccayā dukkhaṃ domanassaṃ paṭisaṃvahati. Mohajātiko pana idha kataṃ vā katato akataṃ vā akatato na sallakkheti, tāni tāni kiccāni virādheti, sopi daṇḍakammapaccayā dukkhaṃ domanassaṃ paṭisaṃvedeti. @Footnote: 1 cha.Ma. uddhareyyunti 2 cha.Ma. ayaṃ pāṭho na dissati 3 Sī. viṭapiṃ @4 cha.Ma. saṃbhijjamānāsu 5 cha.Ma. abhikkhaṇaṃ

--------------------------------------------------------------------------------------------- page281.

[472] Na tibbarāgajātikotiādīni vuttappaṭipakkhanayena veditabbāni. Kasmā panettha koci tibbarāgādijātiko hoti, koci na tibbarāgādijātiko? Kammaniyamena. Yassa hi kammāyūhanakkhaṇe lobho balavā hoti, alobho mando, adosāmohā balavanto, dosamohā mandā, tassa mando alobho lobhaṃ pariyādātuṃ na sakkoti, adosāmohā pana balavanto dosamohe pariyādātuṃ sakkonti. Tasmā so tena kammena dinnapaṭisandhivasena nibbatto laddho hoti, sukhasīlo akkodhano paññavā vajirūpamañāṇo. Yassa pana kammāyūhanakkhaṇe lobhadosā balavanto honti, alobhādosā mandā, amoho balavā, moho mando, so purimanayeneva luddho ceva hoti duṭṭho ca, paññavā pana hoti vajirūpamañāṇo dattābhayatthero viya. Yassa pana kammāyūhanakkhaṇe lobhādosamohā balavanto honti, itare mandā, so purimanayeneva luddho ceva hoti dandho ca, sukhasīlako pana hoti akkodhano. Tathā yassa kammāyūhanakkhaṇe tayopi lobhadosamohā balavanto honti, alobhādayo mandā, so purimanayeneva luddho ceva hoti duṭṭho ca muḷho ca. Yassa pana kammāyūhanakkhaṇe alobhadosamohā balavanto honti, itare mandā, so purimanayeneva appakileso hoti, dibbārammaṇaṃpi disvā niccalo, duṭṭho pana hoti dandhapañño ca. Yassa pana kammāyūhanakkhaṇe alobhādosamohā balavanto honti, itare mandā, so purimanayeneva aluddho ceva hoti sukhasīlako ca akkodhano ca, dandho pana hoti. 1- Tathā yassa kammāyūhanakkhaṇe alobhadosamohā balavanto honti, itare mandā, so purimanayeneva aluddho ceva hoti paññavā ca, duṭṭho pana hoti kodhano. @Footnote: 1 cha.Ma. mūḷho pana hoti.

--------------------------------------------------------------------------------------------- page282.

Yassa pana kammāyūhanakkhaṇe tayopi alobhādayo balavanto honti, lobhādayo mandā, so mahāsaṃgharakkhitatthero viya aluddho aduṭṭho paññavā ca hoti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷadhammasamādānasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 8 page 279-282. http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=7143&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7143&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=514              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9602              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11269              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11269              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]