ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page132.

8. Naḷakapānasuttavaṇṇanā [166] Evamme sutanti naḷakapānasuttaṃ. Tattha naḷakapāneti evaṃnāmake gāme. Pubbe kira amhākaṃ bodhisatto vānarayoniyaṃ nibbatto, mahākāyo kapirājā anekavānarasahassaparivuto pabbatapāde vicarati. Puññavā 1- kho pana hoti mahāpañño. 2- So parisaṃ evaṃ ovadati "tātā imasmiṃ pabbatapāde visaphalāni nāma honti, amanussapariggahitā pokkharaṇiyo nāma honti, tumhe pubbe khāditapubbāneva phalāni khādatha, pītapubbāneva pānīyāni ca pivatha, ettha vo maṃ paṭipucchitabbakiccaṃ natthi, akhāditapubbāni pana phalāni apītapubbāni ca pānīyāni maṃ apucchitvā mā khādittha mā pivitthā"ti. Te ekadivasaṃ caramānā aññaṃ pabbatapādaṃ gantvā gocaraṃ gahetvā pānīyaṃ olokentā ekaṃ amanussapariggahitaṃ pokkharaṇiṃ disvā sahasā apivitvā samantā parivāretvā mahāsattassa āgamanaṃ olokayamānāpi 3- nisīdiṃsu. Mahāsatto āgantvā "kiṃ tātā pānīyaṃ na pivathā"ti āha. Tumhākaṃ āgamanaṃ olokemāti. Sādhu tātāti samantā padaṃ pariyesamāno otiṇṇapadaṃyeva addasa, na uttiṇṇapadaṃ, disvā saparissayāti aññāsi. Tāvadeva ca tattha abhinibbattaamanusso udakaṃ dvedhā katvā uṭṭhāsi setamukho nīlakucchi rattahatthapādo mahādāṭhiko vaṅkapāṭho virūpo bībhaccho udakarakkhaso, so evamāha "kasmā pānīyaṃ na pivatha, madhuraudakaṃ pivatha, kiṃ tumhe etassa vacanaṃ suṇāthā"ti. Mahāsatto āha "tvaṃ idha adhivattho amanusso"ti. Āma ahanti. Tvaṃ idha otiṇṇe labhasīti. Āma labhāmi, tumhe pana sabbe khādissāmīti. Na sakkhissasi yakkhāti. Pānīyaṃ pana pivissathāti. Āma pivissāmāti. Evaṃ sante ekopi vo na muccissatīti. Pānīyañca pivissāma, na ca te vasaṃ gamissāmāti ekaṃ naḷaṃ āharāpetvā koṭiyaṃ gahetvā dhami. Sabbo 4- ekacchiddo ahosi, tīre nisīditvāva pānīyaṃ @Footnote: 1 cha.Ma. paññavā 2 cha.Ma. mahāpuñño 3 cha.Ma. pi-saddo na dissati @4 Ma. pabbo

--------------------------------------------------------------------------------------------- page133.

Pivi. Sesavānarānaṃ pāṭiyekke naḷe āharāpetvā dhamitvā adāsi. Sabbe yakkhassa passantasseva pānīyaṃ piviṃsu. Vuttampi cetaṃ:- "disvā padamanuttiṇṇaṃ disvānotaritaṃ padaṃ naḷena vāriṃ pivissāma 1- neva maṃ tvaṃ vadhissasī"ti. 2- Tato paṭṭhāya yāva ajjadivasā tasmiṃ ṭhāne naḷā ekacchiddāva honti. Iminā hi saddhiṃ imasmiṃ kappe cattāri kappaṭṭhiyapāṭihāriyāni nāma:- cande sasabimbaṃ vaṭṭakajātakamhi saccakiriyaṭṭhāne aggissa gamanūpacchedo, ghaṭikārakumbhakārassa mātāpitūnaṃ vasanaṭṭhāne devassa avassanaṃ, tassā pokkharaṇiyā tīre naḷānaṃ ekacchiddabhāvoti. Iti sā pokkharaṇī naḷena pānīyassa pītattā naḷakapānāti nāmaṃ labhi. Aparabhāge taṃ pokkharaṇiṃ nissāya gāmo patiṭṭhāsi, tassāpi naḷakapānantveva nāmaṃ jātaṃ. Taṃ sandhāya vuttaṃ "naḷakapāne"ti. Palāsavaneti kiṃsukavane. [167] Taggha mayaṃ bhanteti ekaṃseneva mayaṃ bhante abhiratā. Aññepi ye tumhākaṃ sāsane abhiramanti, te amhehi sadisāva hutvā abhiramantīti dīpeti. Neva rājābhinītātiādīsu eko rañño aparādhaṃ katvā palāyati, rājā kuhiṃ bho asukoti. Palāto devāti. Palātaṭṭhānepi me na muccissati, sace pana pabbajeyya, mucceyyāti vadati. Tassa kocideva suhado gantvā taṃ pavuttiṃ ārocetvā tvaṃ sace jīvitumicchasi, pabbajāhīti. So pabbajitvā jīvitaṃ rakkhamāno carati. Ayaṃ rājābhinīto nāma. Eko pana corānaṃ mūlaṃ chindanto carati. Corā sutvā "purisānaṃ atthikabhāvaṃ na jānanti, jānāpessāma nan"ti vadanti. So taṃ pavuttiṃ sutvā palāyati. Corā palātoti sutvā "palātaṭṭhānepi no na muccissati, sace pana pabbajeyya, mucceyyā"ti vadanti. So taṃ pavuttiṃ sutvā pabbajati. Ayaṃ corābhinīto nāma. @Footnote: 1 Ma. pāyāmi, cha. pissāmi 2 khu. jā. 27/20/7 naḷapānajātaka (syā)

--------------------------------------------------------------------------------------------- page134.

Eko pana bahuṃ iṇaṃ khāditvā tena iṇena aṭṭo pīḷito tamhā gāmā palāyati. Iṇasāmikā sutvā "palātaṭṭhānepi no na muccissati, sace pana pabbajeyya, mucceyyā"ti vadanti. So taṃ pavuttiṃ sutvā pabbajati. Ayaṃ iṇaṭṭo nāma. Rājabhayādīnaṃ pana aññatarena bhayena bhīto aṭṭo āturo hutvā nikkhamma pabbajito bhayaṭṭo nāma. Dubbhikkhādīsu jīvituṃ asakkonto pabbajito ājīvikāpakato nāma, ājīvikāya pakato abhibhūtoti attho. Imesu pana ekopi imehi kāraṇehi pabbajito nāma natthi, tasmā "neva rājābhinītā"tiādimāha. Vivekanti vivicca vivitto hutvā. Idaṃ vuttaṃ hoti:- yaṃ kāmehi ca akusaladhammehi ca vivittena paṭhamadutiyajjhānasaṅkhātaṃ pītisukhaṃ adhigantabbaṃ, sace taṃ vivicca kāmehi vivicca akusalehi dhammehi pītisukhaṃ nādhigacchati, aññaṃ vā upari dvinnaṃ jhānānaṃ catunnañca maggānaṃ vasena santataraṃ sukhaṃ nādhigacchati, tassa ime abhijjhādayo cittaṃ pariyādāya tiṭṭhantīti. Tattha aratīti adhikusalesu dhammesu ukkaṇṭhitatā. Tandīti ālasiyabhāvo. Evaṃ yo pabbajitvā pabbajitakiccaṃ kātuṃ na sakkoti, tassa ime satta pāpadhammā uppajjitvā cittaṃ pariyādiyantīti dassetvā idāni yassa te dhammā cittaṃ pariyādāya tiṭṭhanti, soyeva samaṇakiccaṃpi kātuṃ na sakkotīti puna vivekaṃ anuruddhā .pe. Aññaṃ vā tato santataranti āha. Evaṃ kaṇhapakkhaṃ dassetvā idāni teneva nayena sukkapakkhaṃ dassetuṃ puna vivekantiādimāha. Tassattho vuttanayeneva veditabbo. [168] Saṅkhāyāti jānitvā. Ekanti ekaccaṃ. Paṭisevatīti sevitabbayuttakaṃ sevati. Sesapadesupi eseva nayo. Upapattīsu byākarotīti sappaṭisandhike tāva byākarotu appaṭisandhike kathaṃ byākarotīti. Appaṭisandhikassa punabbhave paṭisandhi natthīti vadanto upapattīsu byākaroti nāma.

--------------------------------------------------------------------------------------------- page135.

Janakuhanatthanti janavimhāpanatthaṃ. Janalapanatthanti mahājanassa upalāpanatthaṃ na iti maṃ jano jānātūti evaṃ maṃ mahājano jānissati, evaṃ me mahājanassa antare kittisaddo uggacchissatīti imināpi kāraṇena na byākarotīti attho. Uḷāravedāti mahantatuṭṭhino. [169] So kho panassa āyasmāti so parinibbuto āyasmā imassa ṭhitassa āyasmato. Evaṃsīlotiādīsu lokiyalokuttaramissakāva sīlādayo veditabbā. Evaṃdhammoti ettha pana samādhipakkhikā dhammā dhammāti adhippetā. Phāsuvihāro hotīti tena bhikkhunā pūritapaṭipattiṃ pūrentassa arahattaphalaṃ sacchikatvā phalasamāpattivihārena phāsuvihāro hoti, arahattaṃ pattuṃ asakkontassa paṭipattiṃ pūrayamānassa caratopi phāsuvihāroyeva nāma hoti. Iminā nayena sabbavāresu attho veditabboti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya naḷakapānasuttavaṇṇanā niṭṭhitā. Aṭṭhamaṃ. ------------------


             The Pali Atthakatha in Roman Book 9 page 132-135. http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=3320&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3320&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=195              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=3667              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=4143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=4143              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]