ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                      9. Golissānisuttavaṇṇanā 1-
      [173] Evamme sutanti golissānisuttaṃ. Tattha padarasamācāroti 2-
dubbalasamācāro oḷārikācāro, paccayesu sāpekkho mahārakkhitatthero viya. Taṃ
kira upaṭṭhākakule nisinnaṃ upaṭṭhāko āha "asukattherassa me bhante cīvaraṃ
dinnan"ti. Sādhu te kataṃ taṃyeva takketvā viharantassa cīvaraṃ dentenāti.
Tumhākaṃpi bhante dassāmīti. Sādhu karissasi taṃyeva takkentassāti āha. Ayaṃpi
@Footnote: 1 cha.Ma. goliyānisutta...              2 cha.Ma. padasamācāroti

--------------------------------------------------------------------------------------------- page136.

Evarūpo oḷārikācāro ahosi. Sappatissenāti sajeṭṭhakena, na attānaṃ jeṭṭhakaṃ katvā viharitabbaṃ. Serīvihārenāti sacchandavihārena niraṅkusavihārena. Nānupakhajjāti na anupakhajja na anupavisitvā. Tattha yo dvīsu mahātheresu ubhato nisinnesu te anāpucchitvāva cīvarena vā jānunā vā ghaṭṭento nisīdati, ayaṃ anupakhajja nisīdati nāma. Evaṃ akatvā pana attano pattaāsanasantike ṭhatvā nisīdāvusoti vuttena nisīditabbaṃ. Sace na vadanti, nisīdāmi bhanteti āpucchitvā nisīditabbaṃ. Āpucchitakālato paṭṭhāya nisīdāti vuttepi avuttepi nisīdituṃ vaṭṭatiyeva. Na paṭibāhissāmīti ettha yo attano pattāsanaṃ atikkamitvā navakānaṃ pāpuṇanaṭṭhāne nisīdati, ayaṃ nave bhikkhū āsanena paṭibāhati nāma. Tasmiṃ hi tathā nisinne navā bhikkhū "amhākaṃ nisīdituṃ na detī"ti ujjhāyantā tiṭṭhanti vā āsanaṃ vā pariyesantā āhiṇḍanti. Tasmā attano pattāsaneyeva nisīditabbaṃ. Evaṃ na paṭibāhati nāma. Ābhisamācārikaṃpi dhammanti abhisamācārikavattapaṭipattimattaṃpi. Nātikālenāti na atipāto pavisitabbaṃ, na atidivā paṭikkamitabbaṃ, bhikkhusaṃghena saddhiṃyeva pavisitabbañca nikkhamitabbañca. Atipāto pavisitvā atidivā nikkhamantassa hi cetiyaṅgaṇabodhiyaṅgaṇavattādīni parihāyanti. Kālasseva mukhaṃ dhovitvā makkaṭakasuttāni chindantena ussāvabindunipātentena gāmaṃ pavisitvā yāguṃ pariyesitvā yāva bhikkhākālā antogāmeyeva nānappakāraṃ tiracchānakathaṃ kathentena nisīditvā bhattakiccaṃ katvā divā nikkhamma bhikkhunaṃ pāde dhovanavelāya vihāraṃ paccāgantabbaṃ hoti. Na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbanti "yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, aññatra samayā pācittiyan"ti 2- imaṃ sikkhāpadaṃ rakkhantena tassa vibhaṅge vuttaṃ purebhattañca pacchābhattañca cārittaṃ na āpajjitabbanti. 3- Uddhato hoti capaloti uddhaccapakatiko ceva hoti, cīvaramaṇḍanapattamaṇḍanasenāsanamaṇḍanā @Footnote: 1 cha.Ma. vutte. 2 vi. mahāvi. 2/299/256 acelakavagga 3 cha.Ma. na āpajjitabbaṃ

--------------------------------------------------------------------------------------------- page137.

Imassa vā pūtikāyassa kelāyanā paṇḍanāti evaṃ vuttena ca taruṇadārakacāpalyena 1- samannāgato. Paññavatā bhavitabbanti cīvarakammādīsu iti kattabbesu upāyapaññāya samannāgatena bhavitabbanti. Abhidhamme abhivinayeti abhidhammapiṭake ceva vinayapiṭake ca pālivasena ceva aṭṭhakathāvasena ca yogo karaṇīyo. Sabbantimena hi paricchedena abhidhamme dukatikamātikāhi saddhiṃ dhammahadayavibhaṅgaṃ vinā na vaṭṭati. Vinaye pana kammākammavinicchayena saddhiṃ suvinicchitāni dve pātimokkhāni vinā na vaṭṭati. Āruppāti ettāvatā aṭṭhapi samāpattiyo vuttā honti. Tā pana sabbena sabbaṃ asakkontena sattasupi yogo karaṇīyo, chasupi .pe. Pañcasupi. Sabbantimena paricchedena ekaṃ kasiṇaparikammakammaṭṭhānaṃ paguṇaṃ katvā ādāya vicaritabbaṃ, ettakaṃ vinā na vaṭṭati. Uttarimanussadhammeti iminā sabbepi lokuttaradhamme dasseti. Tasmā arahantena hutvā vihātabbaṃ, arahattaṃ anabhisambhuṇantena anāgāmiphale sakadāgāmiphale sotāpattiphale vā patiṭṭhātabbaṃ. Sabbantimena pariyāyena ekavipassanāsukhaṃ yāva arahattā paguṇaṃ katvā ādāya vicaritabbaṃ. Sesaṃ sabbattha uttānameva. Imaṃ pana desanaṃ āyasmā sāriputto neyyapuggalassa vasena ābhisamācārikavattato paṭṭhāya anupubbena arahattaṃ pāpetvā niṭṭhāpesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya golissānisuttavaṇṇanā niṭṭhitā. Navamaṃ. -------------- @Footnote: 1 cha.Ma. taruṇadārakāvacāpalyena


             The Pali Atthakatha in Roman Book 9 page 135-137. http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=3409&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3409&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=3865              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=4373              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=4373              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]