ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page13.

3. *- sekhasuttavaṇṇanā [22] Evamme sutanti sekhasuttaṃ. Tattha navaṃ santhāgāranti adhunā kāritaṃ santhāgāraṃ, ekā mahāsālāti attho. Uyyogakālādīsu hi rājāno tattha ṭhatvā "ettakā purato gacchantu, ettakā pacchā, ettakā ubhohi passehi, ettakā hatthī 1- abhiruhantu, ettakā asse, 2- ettakā rathesu tiṭṭhantū"ti evaṃ santhaṃ karonti mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ santhāgāranti vuccati. Uyyogaṭṭhānato ca āgantvā yāva gehesu allagomayaparibhaṇḍādīni karonti, tāva dve tīṇi divasāni te rājāno tattha santhambhantītipi santhāgāraṃ. Tesaṃ rājūnaṃ sahatthānusāsanaṃ agārantipi santhāgāraṃ. Gaṇarājāno hi te, tasmā uppannakiccaṃ ekassa vasena chijjati, 3- sabbesaṃ chando laddhuṃ vaṭṭati, tasmā sabbe tattha sannipatitvā anusāsanti. Tena vuttaṃ "sahatthānusāsanaṃ agārantipi santhāgāran"ti. Yasmā panete tattha sannipatitvā "imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitun"ti evamādinā nayena gharāvāsakiccāni sammantayanti, tasmā chiddāvachiddaṃ 4- gharāvāsaṃ tattha santharantītipi santhāgāraṃ. Acirakāritaṃ hotīti kaṭṭhakammasilākammacittakammādivasena susajjitaṃ devavimānaṃ viya adhunā niṭṭhāpitaṃ. Samaṇena vāti ettha yasmā gharavatthupariggahaṇakāleyeva devatā attano vasanaṭṭhānaṃ gaṇhanti, tasmā "devena vā"ti avatvā "samaṇena vā brāhmaṇena vā kenaci vā manussabhūtenā"ti vuttaṃ. Yena bhagavā tenupasaṅkamiṃsūti santhāgāraṃ niṭṭhitanti sutvā "gacchāma, naṃ passissāmā"ti gantvā dvārakoṭṭhakato paṭṭhāya sabbaṃ oloketvā "idaṃ santhāgāraṃ devavimānasadisaṃ ativiya manoramaṃ sassirikaṃ kena paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ hitāya sukhāya assā"ti cintetvā "amhākaṃ ñātiseṭṭhassa paṭhamaṃ diyyamānepi satthunova anucchavikaṃ, dakkhiṇeyyavasena diyyamānepi satthunova anucchavikaṃ, tasmā paṭhamaṃ satthāraṃ paribhuñjāpessāma, bhikkhusaṃghassa āgamanaṃ @Footnote: * pāli. sekhapaṭipadāsutta... 1 cha.Ma. hatthīsu 2 cha.Ma. assesu @3 cha.Ma. na chijjati 4 ka. chindavicchindaṃ

--------------------------------------------------------------------------------------------- page14.

Karissāma, bhikkhusaṃghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ tiyāmarattiṃ amhākaṃ dhammakathaṃ kathāpessāma, iti tīhi ratanehi paribhuttaṃ, mayaṃ pacchā paribhuñjissāma, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī"ti sanniṭṭhānaṃ katvā upasaṅkamiṃsu. Yena santhāgāraṃ tenupasaṅkamiṃsūti taṃdivasaṃ kira santhāgāraṃ kiñcāpi rājakulānaṃ dassanatthāya devavimānaṃ viya susajjitaṃ hoti supaṭijaggitaṃ, buddhārahaṃ pana katvā apaññattaṃ. Buddhā hi nāma araññajjhāsayā araññārāmā antogāme vaseyyuṃ vā no vā, tasmā bhagavato manaṃ jānitvāva paññāpessāmāti cintetvā tena 1- bhagavantaṃ upasaṅkamiṃsu. Idāni pana manaṃ labhitvā paññāpetukāmā yena santhāgāraṃ tenupasaṅkamiṃsu. Sabbasanthariṃ santhāgāraṃ santharāpetvāti 2- yathā sabbameva santhataṃ hoti, evantaṃ santharāpetvā. Sabbapaṭhamaṃ tāva "gomayannāma sabbamaṅgalesu vaṭṭatī"ti sudhāparikammakataṃpi bhūmiṃ allagomayena opuñchāpetvā parisuddhabhāvaṃ 3- ñatvā yathā akkantaṭṭhāne padaṃ na 4- paññāyati, evaṃ catujātigandhehi 5- limpetvā, 6- upari nānāvaṇṇe kaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojavake ādiṃ katvā hatthattharakaassattharakasīhattharakabyagghattharakacandattharakasuriyattharakacittattharakādīhi nānāvaṇṇehi attharaṇehi santharitabbayuttakaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ "sabbasanthariṃ santhāgāraṃ santharāpetvā"ti. Āsanāni paññāpetvāti majjhaṭṭhāne tāva maṅgalatthambhaṃ nissāya mahārahaṃ buddhāsanaṃ paññāpetvā tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ, taṃ taṃ paccattharitvā bhagavato lohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakavicittaṃ vitānaṃ bandhitvā gandhadāmapupphadāmapattadāmādīhi paccattharaṇehi alaṅkaritvā samantā dvādasahatthe ṭhāne 7- pupphajālaṃ karitvā @Footnote: 1 cha.Ma. te 2 cha.Ma. santharitvāti 3 cha.Ma. parisukkhabhāvaṃ @4 Sī. ayaṃ saddo na dissati 5 cha.Ma. catujjātiyagandhehi @6 cha.Ma. limpāpetvā, Sī. limpitvā 7 cha.Ma. dvādasahatthaṭṭhāne

--------------------------------------------------------------------------------------------- page15.

Tiṃsahatthamattaṃ ṭhānaṃ paṭasāṇiyā parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṃghassa pallaṅkapīṭhaapassayapīṭhamuṇḍapīṭhāni paññāpetvā upari setapaccattharaṇehi paccattharāpetvā pācīnabhittiṃ nissāya attano attano mahāpiṭṭhikakojavake paññāpetvā haṃsalomādipūritāni upadhānāni ṭhapāpesuṃ "evaṃ akilamamānā sabbarattiṃ dhammaṃ suṇissāmā"ti. Idaṃ sandhāya vuttaṃ "āsanāni paññāpetvā"ti udakamaṇikanti mahākucchikaṃ udakacāṭiṃ. Patiṭṭhapetvāti 1- evaṃ bhagavā ca bhikkhusaṃgho ca yathāruciyā hatthe vā dhovissanti pāde vā, mukhaṃ vā vikkhālessantīti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūrāpetvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kadalipaṇṇehi pidahitvā patiṭṭhapesuṃ. Idaṃ sandhāya vuttaṃ "patiṭṭhapetvā"ti telappadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍāsu dīpikāsu yonakarūpakinnararūpakādīnaṃ 2- hatthe ṭhapitasuvaṇṇarajatādimayakapallakādīsu ca telappadīpaṃ jalayitvāti attho. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te sakyarājāno na kevalaṃ santhāgārameva, athakho yojanāvaṭṭe kapilavatthusmiṃ nagaravīthiyopi sammajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca ṭhapāpetvā sakalanagaraṃ dīpamālādīhi vippakiṇṇatārakaṃ viya katvā "khīrapivake 3- dārake khīraṃ pāyetha, dahare kumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā akarittha, 4- ajja ekarattiṃ satthā antogāme vasissati, buddhā ca 5- nāma appasaddakāmā hontī"ti bheriṃ cārāpetvā sayaṃ daṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu. Athakho bhagavā nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṃghena yena navaṃ santhāgāraṃ tenupasaṅkamīti "yassidāni bhante bhagavā kālaṃ maññatī"ti evaṃ kira kāle ārocite bhagavā lākhārasena tintarattakoviḷārapupphavaṇṇaṃ rattadupaṭaṃ kattariyā padumaṃ kantanto viya saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā @Footnote: 1 cha.Ma. upaṭṭhapetvā, evamuparipi 2 cha.Ma. yonakarūpakirātarūpakādīnaṃ @3 cha.Ma. khīrapāyake 4 cha.Ma. karittha 5 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page16.

Suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā rattakambalena gajakumbhaṃ pariyonaddhanto viya ratanasatubbedhe suvaṇṇagghike pavāḷajālaṃ khipamāno viya suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya gacchantaṃ puṇṇacandaṃ rattavaṇṇabalāhakena paṭicchādayamāno viya kañcanapabbatamatthake supakkalākhārasaṃ parisiñcanto viya cittakūṭapabbatamatthakaṃ vijjulatāya parikkhipanto viya ca sacakkavāḷasineruyugandharaṃ mahāpaṭhaviṃ cāletvā gahitaṃ nigrodhapallavasamānavaṇṇaṃ rattapavarapaṃsukūlaṃ pārupetvā 1- gandhakuṭidvārato nikkhami kañcanaguhato sīho viya udayapabbatakūṭato puṇṇacando viya ca. Nikkhamitvā ca 2- pana gandhakuṭipamukhe aṭṭhāsi. Athassa kāyato meghamukhehi vijjukalāpā viya rasmiyo nikkhamitvā suvaṇṇarasadhārāparisekapiñjarapattapupphaphalaviṭape 3- viya ārāmarukkhe kariṃsu. Tāvadeva ca attano pattacīvaramādāya mahābhikkhusaṃgho bhagavantaṃ parivāresi. Te pana parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhaviriyā vattāro vacanakkhamā codakā pāpagarahī sīlasampannā samādhisampannā paññāvimuttivimuttiñāṇadassanasampannā. 4- Tehi parivārito bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā pavāḷavedikāparikkhitto viya suvaṇṇapāsādo virocittha. Sāriputtamoggallānādayo mahātherāpi naṃ meghavaṇṇaṃ paṃsukūlaṃ pārupitvā maṇicammacammikā 5- viya mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā. Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi, nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho bahussutabuddhehi parivārito, pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho @Footnote: 1 cha.Ma. rattavarapaṃsukūlaṃ pārupitvā 2 cha.Ma. casaddo na dissati @3 cha.Ma. suvaṇṇarasadhārāparisekamañjaripattapupphaphalaviṭape 4 cha.Ma....sampannāti @5 cha.Ma. maṇivammavammikā

--------------------------------------------------------------------------------------------- page17.

Haṃsarājā, senaṅgaparivārito viya cakkavatti, marugaṇaparivārito viya sakko devarājā brahmagaṇaparivārito viya hāritamahābrahmā tārakāgaṇaparivārito viya puṇṇacando, asamena buddhavesena aparimāṇena buddhavilāsena kapilavatthugamanamaggaṃ 1- paṭipajji. Athassa puratthimakāyato suvaṇṇavaṇṇā rasmī uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesi, pacchimakāyato, dakkhiṇahatthato, vāmahatthato suvaṇṇavaṇṇā rasmī uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesi. Upari kesantato paṭṭhāya sabbakesāvattehi moragīvavaṇṇā rasmī uṭṭhahitvā gaganatale asītihatthaṃ ṭhānaṃ aggahesi. Heṭṭhā pādatalehi pavāḷavaṇṇā rasmī uṭṭhahitvā ghanapaṭhaviyaṃ asītihatthaṃ ṭhānaṃ aggahesi. Evaṃ samantā asītihatthamattaṃ ṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā kañcanadaṇḍadīpikāhi niccharitvā ākāsaṃ pakkhandajālā viya cātuddisikamahāmeghato nikkhantavijjulatā viya vidhāviṃsu. Sabbadisābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭā nikkhantasuvaṇṇarasadhārāhi siñcamānā viya, pasāritasuvaṇṇapaṭṭaparikkhittā viya, verambhavāta- samuṭṭhitakiṃsukakaṇikārapupphacuṇṇasamokiṇṇā viya vippakiriṃsu. Bhagavatopi asītianubyañjanabyāmappabhādvattiṃsavaralakkhaṇasamujjalaṃ sarīraṃ samuggatatārakaṃ viya gaganatalaṃ vikasitamiva padumavanaṃ sabbapāliphullo viya yojanasatiko pāricchattako paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasuriyānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocittha, yathātaṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhi supūritāhi samatiṃsapāramitāhi alaṅkataṃ. Kappasatasahassādhikāni cattāri asaṅkheyyāni dinnadānaṃ rakkhitasīlaṃ katakalyāṇakammaṃ ekasmiṃ attabhāve osaritvā vipākaṃ dātuṃ ṭhānaṃ alabhamānaṃ sambādhappattaṃ viya ahosi. Nāvāsahassabhaṇḍaṃ ekanāvaṃ āropanakālo viya, sakaṭasahassabhaṇḍaṃ ekasakaṭaṃ āropanakālo viya, pañcavīsatiyā nadīnaṃ oghassa sambhijja mukhadvāre ekato rāsībhūtakālo viya ca ahosi. @Footnote: 1 Sī. kapilavatthugāminaṃ maggaṃ

--------------------------------------------------------------------------------------------- page18.

Imāya buddhasiriyā obhāsamānassāpi ca bhagavato purato anekāni daṇḍadīpikāsahassāni ukkhipiṃsu. Tathā pacchato vāmapasse dakkhiṇapasse. Jātikusumacampakavanamallikārattuppalanīluppalamakulasinduvārapupphāni ceva nīlapītādivaṇṇasugandhacuṇṇāni ca cātuddisikameghavissaṭṭhodakavuṭṭhiyo viya vippakirayiṃsu. Pañcaṅgikaturiyanigghosā ceva buddhadhammasaṃghaguṇapaṭisaṃyuttā thutighosā ca sabbadisāsu 1- pūrayiṃsu. Devamanussanāgasupaṇṇagandhabbayakkhādīnaṃ akkhīni amatapānaṃ viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassena gamanavaṇṇaṃ vattuṃ vaṭṭati. Tatrīdaṃ mukhamattaṃ:- "evaṃ sabbaṅgasampanno kampayantova sundharaṃ aheṭhayanto pāṇāni yāti lokavināyako. Dakkhiṇaṃ paṭhamaṃ pādaṃ uddharanto narāsabho gacchanto sirisampanno sobhate dipaduttamo. Gacchato buddhaseṭṭhassa heṭṭhā pādatala mudu samaṃ samphusate bhūmiṃ rajasā nūpalimpati. 2- Ninnaṭṭhānaṃ unnamati gacchante lokanāyake unnatañca sama hoti paṭhavī ca acetanā. Pāsāṇā sakkharā ceva kathalā khāṇukaṇṭakā sabbe maggā vivajjanti gacchate lokanāyake. Nātidūre uddharati nāccāsanne ca nikkhipaṃ 3- aghaṭṭayanto niyyāti ubho jānū ca gopphake. Nātisīghaṃ pakkamati sampannacaraṇo muni na cātisanika yāti gacchamāno samāhito. Uddhaṃ adho ca tiriyaṃ disañca vidisaṃ tathā na pekkhamāno so yāti yugamattañhi 4- pekkhati. @Footnote: 1 cha.Ma. sabbadisā 2 cha.Ma. nupalippati 3 Ma. nikkhipi 4 cha.Ma. yugamattamhi

--------------------------------------------------------------------------------------------- page19.

Nāgavikkantacāro so gamane sobhatī jino cāruṃ gacchata lokaggo hāsayanto sadevake. Usabharājāva 1- sobhanto catucārīva kesarī tosayanto baha satte puraṃ seṭṭhaṃ upāgamī"ti. Vaṇṇakālo nāma kiresa, evaṃvidhesu kālesu buddhassa sarīravaṇṇe vā guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ. Cuṇṇapadehi vā gāthābandhena vā yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Dukkathitanti na vattabbaṃ. Appamāṇavaṇṇā hi buddhā, tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā, pageva itarā pajāti. Iminā sirivilāsena alaṅkatappaṭiyattaṃ sakyarājapuraṃ pavisitvā bhagavā pasannacittena janena gandhadhūpavāsacuṇṇādīhi pūjiyamāno 2- santhāgāraṃ pāvisi. Tena vuttaṃ "athakho bhagavā nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṃghena yena navaṃ santhāgāraṃ tenupasaṅkamī"ti. Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno gandhodakena nhāpetvā dukūlacumbaṭakena nirodakaṃ 3- katvā jātihiṅgulakena majjetvā 4- rattakambalapaliveṭhite pīṭhe ṭhapitarattasuvaṇṇaghanapaṭimā viya ativirocittha. Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo:- "gantvāna maṇḍalamālaṃ nāgavikkantacaraṇo obhāsayanto lokaggo nisīdi varamāsane. Tahiṃ nisinno naradammasārathī devātidevo satapuññalakkhaṇo buddhāsane majjhagato virocati suvaṇṇanekkhaṃ viya paṇḍukambale. Nekkhaṃ jambonadasseva nikkhittaṃ paṇḍukambale virocati vītamalo maṇiverocano yathā. @Footnote: 1 cha.Ma. uḷurājāva 2 cha.Ma. pūjayamāno 3 cha.Ma. vodakaṃ 4 cha.Ma. majjitvā

--------------------------------------------------------------------------------------------- page20.

Mahāsālova samphullo merurājāvalaṅkato suvaṇṇayūpasaṅkāso padumo kokanado yathā. Jalanto dīparukkhova pabbatagge yathā sikhī devānaṃ pārichattova sabbaphullo virocathā"ti. Kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāyāti ettha dhammī kathā nāma santhāgāraanumodanapaṭisaṃyuttā pakiṇṇakakathā veditabbā. Tathāhi bhagavā ākāsagaṅgaṃ otārento viya paṭhavojaṃ ākaḍḍhanto viya mahājambukkhandhe 1- gahetvā cālento viya yojanikaṃ madhubhaṇḍaṃ cakkayantena pīḷetvā madhupānaṃ pāyamāno viya kapilavatthuvāsīnaṃ sakyānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathesi. "āvāsadānaṃ nāmetaṃ mahārāja mahantaṃ, tumhākaṃ āvāso mayā paribhutto ca bhikkhusaṃghena ca paribhutto, mayā ca bhikkhusaṃghena ca paribhutto pana dhammaratanena paribhuttoyevāti tīhi ratanehi paribhutto nāma hoti. Āvāsadānasmiñhi dinne sabbaṃ dānaṃ dinnameva hoti. Bhummaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vāpi ānisaṃso nāma paricchindituṃ na sakkā"ti nānānayavicittaṃ bahudhammakathaṃ kathetvā:- "sītaṃ uṇhaṃ paṭihanti tato vālamigāni ca siriṃsape ca makase sisire cāpi vuṭṭhiyo. Tato vātātapo ghoro sañjāto paṭihaññati leṇatthañca sukhatthañca jhāyituñca vipassituṃ. Vihāradānaṃ saṃghassa aggaṃ buddhehi 2- vaṇṇitaṃ tasmā hi paṇḍito poso sampassaṃ atthamattano. Vihāre kāraye ramme vāsayettha bahussute tesaṃ annañca pānañca vatthasenāsanāni ca. Dadeyya ujubhūtesu vippasannena cetasā te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ yaṃ yo dhammamidhaññāya 3- parinibbāti anāsavo"ti 4- @Footnote: 1 cha.Ma. mahājambuṃ khandhe 2 cha.Ma. buddhena 3 cha.Ma. dhammaṃ idhamaññāya @4 vinaYu. cūḷa. 7/295/61 senāsanakkhandhaka

--------------------------------------------------------------------------------------------- page21.

Evaṃ ayaṃpi āvāse ānisaṃso, ayaṃpi cānisaṃsoti bahudeva rattiṃ atirekataraṃ diyaḍḍhayāmaṃ āvāsānisaṃsakathaṃ kathesi. Tattha imā gāthāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ na ārohati. Sandassesītiādīni 1- vuttatthāneva. Āyasmantaṃ ānandaṃ āmantesīti dhammakathaṃ kathāpetukāmo jānāpesi. Atha kasmā sāriputtamoggallānamahākassapādīsu asītimahātheresu vijjamānesu bhagavā ānandattherassa bhāramakāsīti. Parisajjhāsayavasena. Āyasmā hi ānando bahussutānaṃ aggo, pahosi parimaṇḍalehi padabyañjanehi madhuradhammakathaṃ kathetunti sākiyamaṇḍale pākaṭo paññāto. Tassa sakyarājūhi vihāraṃ gantvāpi dhammakathā sutapubbā, orodhā pana nesaṃ yathāruciyā vihāraṃ gantuṃ na labhanti, tesaṃ etadahosi "aho vata bhagavā appaṃyeva dhammakathaṃ kathetvā amhākaṃ ñātiseṭṭhassa ānandassa bhāraṃ kareyyā"ti. Tesaṃ ajjhāsayavasena bhagavā tasseva bhāramakāsi. Sekho pāṭipadoti paṭipannako sekhasamaṇo. So tuyhaṃ paṭibhātu upaṭṭhātu, tassa paṭipadaṃ desehīti paṭipadāya puggalaṃ niyametvā dasseti. Kasmā pana bhagavā imaṃ paṭipadaṃ niyamesi? bahūhi kāraṇehi. Ime tāva sakyā maṅgalasālāya maṅgalaṃ paccāsiṃsanti vuḍḍhiṃ icchanti, ayañca sekhapaṭipadā mayhaṃ sāsane maṅgalapaṭipadā vaḍḍhamānakapaṭipadātipi imaṃ paṭipadaṃ niyamesi. Tassañca parisati sekhāva bahū nisinnā, te attanā paṭividdhaṭṭhāne kathiyamāne akilamantāva sallakkhissantītipi imaṃ paṭipadaṃ niyamesi. Āyasmā ca ānando sekhapaṭisambhidāppattova, so attanā paṭividdhe paccakkhaṭṭhāne kathento akilamanto viññāpetuṃ sakkhissatītipi imaṃ paṭipadaṃ niyamesi. Sekhapaṭipadāya ca tissopi sikkhā osaṭā, tattha adhisīlasikkhāya kathitāya sakalaṃ vinayapiṭakaṃ kathitaṃ 2- hoti, adhicittasikkhāya kathitāya sakalaṃ suttantapiṭakaṃ kathitaṃ hoti, adhipaññāsikkhāya kathitāya sakalaṃ abhidhammapiṭakaṃ kathitaṃ hoti, ānando ca bahussuto tipiṭakadharo, so pahoti tīhi piṭakehi tisso sikkhā kathetuṃ, evaṃ kathite sakyānaṃ maṅgalameva vuḍḍhiyeva bhavissatītipi imaṃ paṭipadaṃ niyamesi. @Footnote: 1 pāli. sandassetvāti 2 cha.Ma. kathitameva

--------------------------------------------------------------------------------------------- page22.

Piṭṭhi me āgilāyatīti kasmā āgilāyati? bhagavato hi chabbassāni padhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi, athassa aparabhāge mahallakakāle piṭṭhivāto uppajji. Akāraṇaṃ vā etaṃ, pahoti hi bhagavā uppannaṃ vedanaṃ vikkhambhitvā ekaṃpi dvepi sattāhe ekapallaṅkena nisīdituṃ. Santhāgārasālaṃ pana catūhi iriyāpathehi paribhuñjitukāmo ahosi, hatthapādadhovanaṭṭhānato 1- yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ patto thokaṃ ṭhatvā nisīdi, ettakaṃ ṭhānaṃ. Diyaḍḍhayāmaṃ dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā. Idāni dakkhiṇena passena thokaṃ nipanne sayanaṃ nipphajjissatīti evaṃ catūhi iriyāpathehi paribhuñjitukāmo ahosi. Upādinnakasarīrañca nāma "no āgilāyatī"ti na vattabbaṃ, tasmā ciraṃ nisajjāya sañjātaṃ appakaṃpi āgilāyanaṃ gahetvā evamāha. Saṅghāṭiṃ paññāpetvāti santhāgārassa kira ekapasse te rājāno paṭasāṇiṃ parikkhipāpetvā kappiyamañcakaṃ paññāpetvā kappiyapaccattharaṇena attharitvā upari suvaṇṇatārakāgandhamālādāmapaṭimaṇḍitaṃ vitānaṃ bandhitvā gandhatelappadīpaṃ āropayiṃsu "appevanāma satthā dhammāsanato uṭṭhāya thokaṃ vissamanto idha nipajjeyya, evaṃ no imaṃ santhāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī"ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññāpetvā nipajji. Uṭṭhānasaññaṃ manasikaritvāti ettakaṃ kālaṃ atikkamitvā uṭṭhahissāmīti uṭṭhānasaññaṃ citte ṭhapetvā. [23] Mahānāmaṃ sakkaṃ āmantesīti so kira tasmiṃ kāle tassaṃ parisati jeṭṭhako pāmokkho, tasmiṃ saṅgahite sesaparisā saṅgahitāva hotīti thero tameva āmantesi. Sīlasampannoti sīlena sampanno, sampannasīlo paripuṇṇasīloti attho. Saddhammehīti sundaradhammehi, sataṃ vā sappurisānaṃ dhammehi. [24] Kathaṃ ca mahānāmāti iminā ettakena ṭhānena sekhapaṭipadāya mātikaṃ ṭhapetvā paṭipāṭiyā vitthāretukāmo evamāha. Tattha sīlasampannotiādīni @Footnote: 1 cha.Ma. tattha pādadhovanaṭṭhānato

--------------------------------------------------------------------------------------------- page23.

"sampannasīlā bhikkhave viharathā"ti ākaṅkheyyasuttādīsu vuttanayeneva veditabbāni, [25] Kāyaduccaritenātiādīsu upayogatthe karaṇavacanaṃ, hiriyitabbāni kāyaduccaritādīni hiriyati jigucchiyatīti attho. Ottappaniddese hetvatthe karaṇavacanaṃ, kāyaduccaritādīhi ottappassa hetubhūtehi ottappati bhāyatīti attho, āraddhaviriyoti paggahitaviriyo anossakkitamānaso. Pahānāyāti pahānatthāya. Upasampadāyāti paṭilābhatthāya. Thāmavāti viriyathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo. Anikkhittadhuro kusalesu dhammesūti kusalesu dhammesu anoropitadhuro anossakkitaviriyo. Paramenāti uttamena. Satinepakkenāti satiyā ca nipakabhāvena ca. Kasmā pana satibhājanīye paññā āgatāti. Satiyā balavabhāvadīpanatthaṃ. Paññāvippayuttā hi sati dubbalā hoti, paññāsampayuttā balavatīti. Cirakataṃpīti attanā vā parena vā kāyena ciraṃ kataṃ cetiyaṅgaṇavattādiasīti- mahāvattapaṭipattipūraṇaṃ. Cirabhāsitaṃpīti attanā vā parena vā vācāya ciraṃ bhāsitaṃ sakkaccaṃ uddisanauddisāpanadhammosāraṇadhammadesanāupanisinnakathāanumodaniyādivasena pavattitaṃ vacīkammaṃ. Saritā anussaritāti tasmiṃ kāyena cirakate "kāyo nāma kāyaviññatti, cirabhāsite vācā nāma vacīviññatti. Tadubhayaṃpi rūpaṃ, taṃsamuṭṭhāpikā cittacetasikā arūpaṃ. Iti ime rūpārūpadhammā evaṃ uppajjitvā evaṃ niruddhā"ti sarati ceva anussarati ca, satisambojjhaṅgaṃ samuṭṭhāpetīti attho. Bojjhaṅgasamuṭṭhāpikā hi sati idha adhippetā. Tāya satiyā esa sakiṃ 1- saraṇena saritā, punappunaṃ saraṇena anussaritāti veditabbā. Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayavayagāminiyā udayañca vayañca paṭivijjhituṃ samatthāya. Ariyāyāti vikkhambhanavasena samucchedavasena ca kilesehi ārakā ṭhitāya parisuddhāya. Paññāya samannāgatoti vipassanāpaññāya ceva maggapaññāya ca samaṅgībhūto. Nibbedhikāyāti sāyeva nibbijjhanato nibbedhikāti @Footnote: 1 cha.Ma. sakimpi

--------------------------------------------------------------------------------------------- page24.

Vuccati, tāya samannāgatoti attho. Tattha maggapaññāya samudchedavasena anibbijjhitapubbaṃ 1- appadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhati padāletīti nibbedhikā. Vipassanāpaññāya tadaṅgavasena nibbedhikāya maggapaññāya paṭilābhasaṃvattanato cāti vipassanā "nibbedhikā"ti vattuṃ vaṭṭati. Sammādukkhakkhayagāminiyāti idhāpi maggapaññā "sammā hetunā nayena vaṭṭadukkhaṃ khepayamānā gacchatī"ti sammādukkhakkhayagāminī nāma. Vipassanā tadaṅgavasena vaṭṭadukkhañca kilesadukkhañca khepayamānā gacchatīti dukkhakkhayagāminī. Dukkhakkhayagāminiyā vā maggapaññāya paṭilābhasaṃvattanatopesā dukkhakkhayagāminīti veditabbā. [26] Ābhicetasikānanti abhicittaṃ seṭṭhacittaṃ sitānaṃ nissitānaṃ. Diṭṭhadhammasukhavihārānanti appitappitakkhaṇe sukhapaṭilābhahetūnaṃ. Nikāmalābhīti icchiticchitakkhaṇe samāpajjitā. Akicchalābhīti niddukkhalābhī. Akasiralābhīti vipulalābhī. Paguṇabhāvena eko icchiticchitakkhaṇe samāpajjituṃ sakkoti, samādhipāripanthikadhamme pana akilamanto vikkhambhetuṃ na sakkoti, so attano anicchāya khippameva vuṭṭhāti, yathāparicchedavasena samāpattiṃ ṭhapituṃ na sakkoti, ayaṃ kicchalābhī kasiralābhī nāma. Eko icchiticchitakkhaṇe ca samāpajjituṃ sakkoti, samādhipāripanthikadhamme 2- ca akilamantova vikkhambheti, so yathāparicchedavaseneva vuṭṭhātuṃ sakkoti, ayaṃ akicchalābhī ayaṃpi akasiralābhī nāma. [27] Ayaṃ vuccati mahānāma ariyasāvako sekho pāṭipadoti mahānāma ariyasāvako sekho pāṭipado vipassanāgabbhāya vattamānakapaṭipadāya 3- samannāgatoti vuccatīti dasseti. Apuccaṇḍatāyāti apūtiaṇḍatāya. Bhabbo abhinibbhidāyāti ñāṇappabhedāya 4- bhabbo. Sambodhāyāti ariyamaggāya. Anuttarassa yogakkhemassāti arahattaṃ anuttaro yogakkhemo nāma, tadadhigamāya bhabboti dasseti. Yā panāyamettha atthadīpanatthaṃ upamā āhaṭā, sā cetokhilasutte vuttanayeneva veditabbā. Kevalañhi tattha "tassā kukkuṭiyā aṇḍesu tividhakiriyakaraṇaṃ viya hi imassa @Footnote: 1 cha.Ma. anibbiddhapubbaṃ 2 ka. samādhipārisuddhikadhamme @3 cha.Ma. vaḍḍhamānakapaṭipadāya 4 cha.Ma. vipassanādiñāṇappabhedāya

--------------------------------------------------------------------------------------------- page25.

Bhikkhuno ussoḷhī so paṇṇarasahi aṅgehi samannāgatabhāvo"ti yaṃ evaṃ opammasaṃsandanaṃ āgataṃ, taṃ idha evaṃ sīlasampanno hotīti ādivacanato "tassā kukkuṭiyā aṇḍesu tividhakiriyakaraṇaṃ viya imassa bhikkhuno sīlasampannatādīhi paṇṇarasahi dhammehi samaṅgībhāvo"ti evaṃ yojetvā veditabbaṃ. Sesaṃ sabbattha vuttasadisameva. [28] Imaṃyeva anuttaraṃ upekkhāsatipārisuddhinti imaṃ paṭhamajjhānādīhi 1- asadisaṃ uttamaṃ catutthajjhānikaṃ upekkhāsatipārisuddhiṃ. Paṭhamā abhinibbhidāti paṭhamo ñāṇabhedo. Dutiyādīsupi eseva nayo. Kukkuṭapotako 2- pana ekavāraṃ mātukucchito ekavāraṃ aṇḍakosatoti dve vāre jāyati. Ariyasāvako tīhi vijjāhi tayo vāre jāyati. Pubbenivāsacchādakaṃ tamaṃ vinodetvā pubbenivāsañāṇena paṭhamaṃ jāyati, sattānaṃ cutipaṭisandhicchādakaṃ tamaṃ vinodetvā dibbacakkhuñāṇena dutiyaṃ jāyati, catusaccapaṭicchādakaṃ tamaṃ vinodetvā āsavakkhayañāṇena tatiyaṃ jāyati. [29] Idaṃpissa hoti caraṇasminti idaṃpi sīlavantassa bhikkhuno 3- caraṇaṃ nāma hotīti attho. Caraṇaṃ nāma bahu anekavidhaṃ, sīlādayo paṇṇarasa dhammā, tattha idaṃpi ekaṃ caraṇantipi attho. Padatthato pana carati tena agatapubbaṃ disaṃ gacchatīti caraṇaṃ. Esa nayo sabbattha. Idaṃpissa hoti vijjāyāti idaṃ pubbenivāsañāṇaṃ tassa vijjā nāma hotīti attho. Vijjā nāma bahu anekavidhā, vipassanāñāṇādīni aṭṭha ñāṇāni, tattha idaṃpi ñāṇaṃ ekā vijjātipi attho. Padatthato pana vinivijjhitvā etāya jānātīti vijjā. Esa nayo sabbattha. Vijjāsampanno itipīti tīhi vijjāhi vijjāsampanno itipi. Caraṇasampanno itipīti pañcadasahi dhammehi caraṇasampanno itipi. Tadubhayena pana vijjācaraṇasampanno itipīti vuccati. [30] Sanaṅkumārenāti porāṇakakumārena, cirakālato paṭṭhāya kumāroti paññātena. So kira manussapathe pañcacūḷakakumārakāle jhānaṃ nibbattetvā @Footnote: 1 cha.Ma. paṭhamādijjhānehi 2 cha.Ma. kukkuṭacchāpako 3 cha.Ma. sīlaṃ assa bhikkhuno

--------------------------------------------------------------------------------------------- page26.

Aparihīnajjhāno brahmaloke nibbatti, tassa so attabhāvo piyo ahosi manāpo, tasmā tādiseneva attabhāvena carati, tena naṃ sanaṅkumāroti sañjānanti. Janetasminti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārinoti ye janetasmiṃ gottaṃ paṭisaranti "ahaṃ gotamo ahaṃ kassapo"ti, tesu loke gottapaṭisārīsu khattiyo seṭṭho. Anumatā bhagavatāti mama pañhābyākaraṇena saddhiṃ saṃsanditvā desitāti ambaṭṭhasutte buddhena bhagavatā "ahaṃpi ambaṭṭha evaṃ vadāmi:- `khattiyo seṭṭho janetasmiṃ 1- ye gottapaṭisārino vijjācaraṇasampanno so seṭṭho devamānuse"ti 2- evaṃ bhāsantena anumatā 3- anumoditā. Sādhu sādhu ānandāti bhagavā kira ādito paṭṭhāya niddaṃ anokkamantova imaṃ suttaṃ sutvā ānandena sekhapaṭipadāya kūṭaṃ gahitanti ñatvā uṭṭhāya pallaṅkaṃ ābhujitvā nisinno sādhukāraṃ adāsi, ettāvatā ca pana idaṃ suttaṃ jinabhāsitaṃ nāma jātaṃ. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya sekhasuttavaṇṇanā niṭṭhitā. Dutiyaṃ. --------------- @Footnote: 1 ṭīkā. janitasaddo eva ikārassa ekāraṃ katvā janetasminti vutto janitasminti @attho veditabboti evaṃ ṭīkānayena jane tasminti padadvayaṃ na vibhajitabbaṃ. @2 dī.Sī. 9/277/89 sambaṭṭhasutta 3 cha.Ma. anuñātā


             The Pali Atthakatha in Roman Book 9 page 13-26. http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=300&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=300&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=24              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=480              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=472              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]