ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page27.

4. Potaliyasuttavaṇṇanā [31] Evamme sutanti potaliyasuttaṃ. Tattha aṅguttarāpesūti aṅgoyeva 1- so janapado, mahiyā pana nadiyā uttarena āpo, tassa 2- avidūrattā uttarāpotipi vuccati. Kataramahiyā uttarena so 3- āpoti, mahāmahiyā. Tatthāyaṃ āvibhāvakathā:- ayaṃ kira jambūdīpo dasasahassayojanaparimāṇo. Tattha ca catusahassayojanappamāṇo padeso udakena ajjhotthato samuddoti saṅkhaṃ gato. Tisahassayojanappamāṇe manussā vasanti. Tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānapañcasatanadīcitto, yattha āyāmavitthārena ceva gambhīratāya ca paṇṇāsapaṇṇāsayojanā diyaḍḍhayojanasataparimaṇḍalā anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinīdaho 4- sīhapapātadahoti satta mahāsarā patiṭṭhitā. Tesu anotattadaho sudassanakūṭaṃ citrakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto. Tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ. Citrakūṭaṃ sabbaratanamayaṃ. Kāḷakūṭaṃ añjanamayaṃ. Gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ, mūlagandho sāragandho pheggugandho tacagandho papaṭikagandho rasagandho pattagandho pupphagandho phalagandho gandhagandhoti imehi dasahi gandhehi ussannaṃ nānappakāraosathasañchannaṃ, kāḷapakkhauposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati. Kelāsakūṭaṃ rajatamayaṃ. Sabbāni sudassanena samānubbedhasaṇṭhānāni, tameva saraṃ paṭicchādetvā ṭhitāni. Tāni sabbāni devānubhāvena ca nāgānubhāvena ca vasanti, 5- nadiyo ca tesu sandanti. Taṃ sabbaṃ udakaṃ anotattameva pavisati. Candimasuriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena tattha obhāsaṃ karonti, ujuṃ gacchantā na karonti, tenevassa anotattanti saṅkhā udapādi. @Footnote: 1 cha.Ma. aṅgāyeva 2 cha.Ma. tāsaṃ 3 cha.Ma. yā @4 ka. haṃsapapātadaho mandākini, Ma. haṃsapapātadaho 5 Ma. ṭhassanti, cha. vassanti

--------------------------------------------------------------------------------------------- page28.

Tattha manoharasilātalāni nimmacchakacchapāni phalikasadisanimmalūdakāni nhānatitthāni supaṭiyattāni honti, yesu buddhapaccekabuddhakhīṇāsavā ca iddhimanto ca isayo nhāyanti, devayakkhādayo udakakīḷaṃ 1- kīḷanti. Tassa catūsu passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā honti. Hatthimukhādīhi hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā vuṭṭhāya parikkhepena tigāvutappamāṇā udakadhāra hutvā ākāsena saṭṭhiyojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, 2- pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggaḷā nāma pokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gatā. Tato ghanapaṭhaviṃ bhinditvā ummaṅgena saṭṭhiyojanāni gantvā vijjhaṃ 3- nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattati. 4- Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne āvaṭṭagaṅgāti vuccati. Ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne kaṇṇagaṅgāti, 5- ākāsena saṭṭhiyojanāni gataṭṭhāne ākāsagaṅgāti, tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā tiyaggaḷapokkharaṇīti, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gataṭṭhāne bahalagaṅgāti, ummaṅgena saṭṭhiyojanāni gataṭṭhāne ummaṅgagaṅgāti vuccati. Vijjhaṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne pana gaṅgā yamunā aciravatī sarabhū @Footnote: 1 cha.Ma. uyyānakīḷakaṃ 2 Sī. patitvā 3 cha.Ma. viñjhaṃ, evamuparipi @4 cha.Ma. pavattanti 5 cha.Ma. kaṇhāgaṅgāti

--------------------------------------------------------------------------------------------- page29.

Mahīti pañcadhā saṅkhaṃ gatā. Evametā pañca mahānadiyo himavantato pabhavanti. Tāsu yā ayaṃ pañcamī mahī nāma, sā idha mahāmahīti adhippetā. Tassā uttarena yo 1- āpo, tāsaṃ avidūrattā so janapado aṅguttarāpoti veditabbo. Tasmiṃ aṅguttarāpesu janapade. Āpaṇaṃ nāmāti tasmiṃ kira nigame vīsati āpaṇamukhasahassāni vibhattāni ahesuṃ. Itipi 2- so āpaṇānaṃ ussannattā āpaṇantveva saṅkhaṃ gato. Tassa ca nigamassa avidūre nadītīre ghanacchāyo ramaṇīyo bhūmibhāgo mahāvanasaṇḍo, tasmiṃ bhagavā viharati. Tenevettha vasanaṭṭhānaṃ na niyāmitanti veditabbaṃ. Yenaññataro vanasaṇḍo tenupasaṅkamīti bhikkhusaṃghaṃ vasanaṭṭhānaṃ pesetvā ekakova upasaṅkami potaliyaṃ gahapatiṃ sandhāya. Potaliyopi kho gahapatīti potaliyoti evaṃnāmako gahapati. Sampannanivāsanapārupanoti 3- paripuṇṇanivāsanapārupano, ekaṃ dīghadasasāṭakaṃ nivattho ekaṃ pārutoti attho. Chattupāhanāhīti chattaṃ gahetvā upāhanā āruḷhoti attho. Āsanānīti pallaṅkapīṭhapalāsapīṭhakādīni. Antamaso sākhābhaṅgaṃpi hi āsananteva vuccati. Gahapativādenāti gahapatīti iminā vacanena. Samudācaratīti voharati. Bhagavantaṃ etadavocāti tatiyaṃ gahapatīti vacanaṃ adhivāsetuṃ asakkonto bhagavantaṃ etaṃ "tayidaṃ bho gotamā"tiādivacanaṃ avoca. Tattha nacchannanti na anucchavikaṃ. Nappaṭirūpanti na sāruppaṃ. Ākārātiādīni sabbāneva kāraṇavevacanāni. Dīghadasavatthadhāraṇakesamassunakhaṭṭhapanāni 4- hi sabbāneva gihibyañjanāni tassa gihibhāvaṃ pākaṭaṃ karontīti ākārā, gihisaṇṭhānena saṇṭhitattā liṅgā, gihibhāvassa sañjānananimittatāya nimittāti vuttā. Yathātaṃ gahapatissāti yathā gahapatissa ākāraliṅganimittā bhaveyyuṃ, tatheva te tuyhaṃ. Tenāhaṃ 5- evaṃ samudācarāmīti dasseti. Atha so yena kāraṇena gahapativādaṃ nādhivāseti, taṃ pakāsento "tathā hi pana me"tiādimāha. @Footnote: 1 cha.Ma. yā 2 cha.Ma. iti 3 Sī...pāpurano, cha.Ma....pāvuraṇo, evamuparipi @4 cha.Ma....ṭhapanādīni 5 cha.Ma. tena tāhaṃ

--------------------------------------------------------------------------------------------- page30.

Niyyātanti niyyātitaṃ. Anovādīti 1- "tātā kasatha vapatha, vaṇippathaṃ payojethā"tiādinā hi nayena ovadanto ovādī nāma hoti. "tumhe na kasatha na vapatha, na vaṇippathaṃ payojetha, kathaṃ jīvissatha, puttadāraṃ vā bharissathā"tiādinā nayena pana upavadanto upavādī nāma hoti. Ahaṃ pana ubhayaṃpi taṃ na karomi. Tenāhaṃ tattha anovādī anupavādīti dasseti. Ghāsacchādanaparamo viharāmīti ghāsamattañceva acchādanamattañca paramaṃ katvā viharāmi, tato paraṃ natthi na ca patthemīti dīpeti. [32] Giddhilobho pahātabboti gedhabhūto lobho pahātabbo. Anindārosanti anindābhūtamaghaṭṭanaṃ. Nindārosoti nindāghaṭṭanā. Vohārasamucchedāyāti ettha vohāroti byavahāravohāropi. Paṇṇattipi vacanaṃpi cetanāpi. Tattha:- "yo hi koci manussesu vohāraṃ upajīvati evaṃ vāseṭṭhā jānāhi vāṇijo so na brāhmaṇo"ti. Ayaṃ byavahāravohāro nāma. "saṅkhā samaññā paṇṇatti vohāro"ti 2- ayaṃ paṇṇattivohāro nāma. "tathā tathā voharati 3- aparāmāsan"ti 4- ayaṃ vacanavohāro nāma. "aṭṭha ariyavohārā aṭṭha anariyavohārā"ti 5- ayaṃ cetanāvohāro nāma, ayamettha adhippeto. Yasmā vā pabbajitakālato paṭṭhāya gihīti cetanā natthi, samaṇoti cetanā hoti. Gihīti vacanaṃ natthi, samaṇoti vacanaṃ hoti. Gihīti paṇṇatti natthi, samaṇoti paṇṇatti hoti. Gihīti byavahāro natthi, samaṇoti vā pabbajitoti vā byavahāro hoti. Tasmā sabbepete labbhanti. [33] Yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātīti ettha pāṇātipātova saṃyojanaṃ. Pāṇātipātasseva hi hetu pāṇātipātapaccayā pāṇātipātī nāma hoti. Pāṇātipātānaṃ 6- pana bahutāya "yesaṃ kho ahan"ti vuttaṃ. Tesāhaṃ saṃyojanānanti tesaṃ ahaṃ pāṇātipātabandhanānaṃ. Pahānāya samucchedāya paṭipannoti iminā apāṇātipātasaṅkhātena kāyikasīlasaṃvarena pahānatthāya samucchedanatthāya paṭipanno. @Footnote: 1 cha.Ma. anovādī anupavādīti 2 abhi. saṅgaṇi. 35/1313/297 nikkhepakaṇḍa @3 ka. voharanti 4 Ma. upari. 14/332/301 araṇavibhaṅgasutta @5 aṅ. aṭṭhaka 23/164-5/316 cālavagga (syā) 6 Ma. pāṇānaṃ

--------------------------------------------------------------------------------------------- page31.

Attāpi maṃ upavadeyyāti kunthakipillikaṃpi nāma jīvitā avoropanakasāsane pabbajitvā pāṇātipātamattatopi oramituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ upavadeyya. Anuviccāpi maṃ viññū garaheyyunti evarūpe nāma sāsane pabbajitvā pāṇātipātamattatopi oramituṃ na sakkoti, kiṃ etassa pabbajjāyāti evaṃ anuvicca tulayitvā pariyogāhetvā aññepi viññū paṇḍitā garaheyyuṃ. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇanti dasasu saṃyojanesu ca pañcasu ca nīvaraṇesu apariyāpannaṃpi "aṭṭha nīvaraṇā"ti desanāvasenetaṃ vuttaṃ. Evaṃ 1- vaṭṭe bandhanaṭṭhena hi hitapaṭicchādanaṭṭhena ca saṃyojanantipi nīvaraṇantipi vuttaṃ. Āsavāti pāṇātipātakāraṇā eko avijjāsavo uppajjati. Vighātapariḷāhāti vighātā ca pariḷāhā ca. Tattha vighātaggahaṇena kilesadukkhañca vipākadukkhañca gahitaṃ, pariḷāhaggahaṇena 2- kilesapariḷāho ca vipākapariḷāho ca gahito. Iminā upāyena sabbattha attho veditabbo. [34-40] Ayaṃ pana viseso:- tesāhaṃ saṃyojanānaṃ pahānāyāti imasmiṃ pade iminā dinnādānasaṅkhātena kāyikasīlasaṃvarena, saccavācāsaṅkhātena vācasikasīlasaṃvarena, apisuṇavācāsaṅkhātena vācasikasīlasaṃvarena, agiddhilobhasaṅkhātena mānasikasīlasaṃvarena anindārosasaṅkhātena kāyikavācasikasīlasaṃvarena, akodhūpāyāsa- saṅkhātena mānasikasīlasaṃvarena, anatimānasaṅkhātena mānasikasīlasaṃvarena pahānatthāya samucchedanatthāya paṭipannoti evaṃ sabbavāresu yojanā kātabbā. Attāpi maṃ upavadeyya anuviccāpi maṃ viññū garaheyyunti imesu pana padesu tiṇasalākaṃpi nāma upādāya adinnaṃ aggahaṇasāsane pabbajitvā adinnā- dānamattatopi viramituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ upavadeyya. Evarūpe nāma sāsane pabbajitvā adinnādānamattatopi oramituṃ na sakkoti, kiṃ imassa pabbajjāyāti evaṃ anuviccāpi maṃ viññū garaheyyuṃ. Hasāpekkhatāyapi nāma davakamyatāya vā musāvādaṃ akaraṇasāsane pabbajitvā. @Footnote: 1 cha.Ma. ayaṃ saddo dissati 2 cha.Ma. pariḷāhaggahaṇenapi

--------------------------------------------------------------------------------------------- page32.

Sabbākārena pisuṇaṃ akaraṇasāsane nāma pabbajitvā. Appamattakaṃpi giddhilobhaṃ akaraṇasāsane nāma pabbajitvāpi. Kakacena aṅgesu ukkantiyamānesupi 1- nāma paresaṃ nindārosaṃ 2- akaraṇasāsane nāma 3- pabbajitvā. Chinnakhāṇukaṇṭakādīsupi nāma kodhūpāyāsaṃ akaraṇasāsane pabbajitvā. Adhimānamattakaṃpi 4- nāma mānaṃ akaraṇasāsane pabbajitvā adhimānamattaṃpi pajahituṃ na sakkoti, kiṃ imassa pabbajjāyāti evaṃ attāpi maṃ upavadeyya. Evarūpe nāma sāsane pabbajitvā adhimānamattaṃpi pajahituṃ na sakkoti, kiṃ imassa pabbajjāyāti evaṃ anuviccāpi maṃ viññū garaheyyunti evaṃ sabbavāresu yojanā kātabbā. Āsavāti imasmiṃ pana pade adinnādānakāraṇā kāmāsavo diṭṭhāsavo avijjāsavoti tayo āsavā uppajjanti, tathā musāvādakāraṇā pisuṇavācākāraṇā ca, giddhilobhakāraṇā diṭṭhāsavo avijjāsavo ca, nindārosakāraṇā avijjāsavova, tathā kodhūpāyāsakāraṇā, atimānakāraṇā bhavāsavo avijjāsavo cāti dveva āsavā uppajjantīti evaṃ āsavuppatti veditabbā. Imesu pana aṭṭhasupi vāresu asammohatthaṃ puna ayaṃ saṅkhepavinicchayo:- imesu tāva catūsu viramituṃ na sakkomīti vattabbaṃ, pacchimesu pajahituṃ na sakkomīti. Pāṇātipātanindārosakodhūpāyāsesu ca eko avijjāsavova hoti, adinnādānamusāvāda- pisuṇavācāsu kāmāsavo diṭṭhāsavo avijjāsavo, giddhilobhe diṭṭhāsavo avijjāsavo, atimāne bhavāsavo avijjāsavo, apāṇātipātaṃ dinnādānaṃ kāyikasīlaṃ, amusā apisuṇaṃ vācasikasīlaṃ, ṭhapetvā anindārosaṃ sesāni tīṇi mānasikasīlāni. Yasmā pana kāyenapi ghaṭṭeti roseti vācāyapi, tasmā anindāroso dve ṭhānāni yāti, kāyikasīlaṃpi hoti vācasikasīlaṃpi. Ettāvatā kiṃ kathitaṃ? pātimokkhasaṃvarasīlaṃ. Pātimokkhasaṃvarasīle ṭhitassa ca bhikkhuno paṭisaṅkhāpahānavasena gihivohārasamucchedo kathitoti veditabbo. @Footnote: 1 cha.Ma. okkantiyamānesupi 2 Sī. nindārosamattaṃ @3 cha.Ma. ayaṃ saddo na dissati 4 Ma. atimānamattampi

--------------------------------------------------------------------------------------------- page33.

Kāmādīnavakathāvaṇṇanā [42] Vitthāradesanāyaṃ tamenaṃ dakkhoti padassa upacchumbheyyāti 1- iminā saddhiṃ sambandho veditabbo. Idaṃ vuttaṃ hoti, tamenaṃ kukkuraṃ upacchumbheyya, tassa samīpe khipeyyāti attho. Aṭṭhikaṅkalanti uraṭṭhiṃ vā piṭṭhikaṇṭakaṃ vā sīsaṭṭhiṃ vā. Tañhi nimmaṃsattā kaṅkalanti vuccati. Sunikantaṃ nikantanti yathā sunikantaṃ hoti, evaṃ nikantaṃ nillikhitaṃ, yaṃ panettha 2- allīnamaṃsaṃ atthi, taṃ sabbaṃ nillikhitvā aṭṭhimattameva katanti attho. Tenevāha "nimmaṃsan"ti. Lohitaṃ pana makkhitvā tiṭṭhati, tena vuttaṃ "lohitamakkhitan"ti. Bahudukkhā bahūpāyāsāti diṭṭhadhammikasamparāyikehi dukkhehi bahudukkhā, upāyāsasaṅkilesehi bahūpāyāsā. Yāyaṃ upekkhā nānattā nānattasitāti yā ayaṃ pañcakāmaguṇārammaṇavasena nānāsabhāvā tāneva ca ārammaṇāni nissitattā "nānattasitā"ti vuccati pañcakāmaguṇe upekkhā, taṃ vajjetvā. 3- Ekattā ekattasitāti catutthajjhānūpekkhā, sā hi divasaṃpi ekasmiṃ ārammaṇe uppajjanato ekasabhāvā, tadeva ekaṃ ārammaṇaṃ nissitattā ekattasitā nāma. Yattha sabbaso lokāmisupādānā aparisesā nirujjhantīti yattha catutthajjhānūpekkhāyaṃ yaṃ upekkhaṃ āgamma yaṃ paṭicca sabbena sabbaṃ aparisesā lokāmisasaṅkhātā pañcakāmaguṇāmisā nirujjhanti. Pañcakāmaguṇāmisāti ca kāmaguṇārammaṇā chandarāgā, gahaṇaṭṭhena teyeva ca upādānātipi vuttā. Tamevūpekkhaṃ bhāvetīti taṃ lokāmisūpādānānaṃ paṭipakkhabhūtaṃ catutthajjhānūpekkhameva vaḍḍheti. [43] Uḍḍayeyyāti 4- uppatitvā gaccheyya. Anupatitvāti anubandhitvā. Vitaccheyyunti mukhatuṇḍakena ḍaṃsantā taccheyyuṃ. Virājeyyunti 5- maṃsapesiṃ nakhehi kaḍḍhitvā pāteyyuṃ. @Footnote: 1 cha.Ma. upasumbheyya, ka. upaccambheyya 2 cha.Ma. yadettha 3 cha.Ma. abhinivajjetvā @4 Sī. uḍḍeyyāti, cha.Ma. uḍḍīyeyyāti 5 cha.Ma. vissajjeyyunti

--------------------------------------------------------------------------------------------- page34.

[47] Yānaṃ oropeyyāti 1- purisānucchavikaṃ yānaṃ oropeyya. 2- Pavaramaṇikuṇḍalanti nānappakāraṃ uttamamaṇiñca kuṇḍalañca. 3- Sāniharantīti attano bhaṇḍakāni gaṇhanti. [48] Sampannaphalanti madhuraphalaṃ. Upapannaphalanti phalūpapannaṃ bahuphalaṃ. [49] Anuttaranti uttamaṃ pabhassaraṃ nirupakkilesaṃ. [50] Ārakā ahaṃ bhanteti paṭhavito nabhaṃ viya samuddassa orimatīrato paratīraṃ viya ca suvidūravidūre ahaṃ. Anājānīyeti gihivohārasamucchedanassa kāraṇaṃ ajānanake. Ājānīyabhojananti kāraṇaṃ jānantehi bhuñjitabbabhojanaṃ. Anājānīyabhojananti kāraṇaṃ ajānantehi bhuñjitabbabhojanaṃ. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya potaliyasuttavaṇṇanā niṭṭhitā. Catutthaṃ. ----------------


             The Pali Atthakatha in Roman Book 9 page 27-34. http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=652&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=652&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=36              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=660              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=658              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=658              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]