ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page262.

5. Brāhmaṇavagga 1. Brahmāyusuttavaṇṇanā [383] Evamme sutanti brahmāyusuttaṃ. Tattha mahatā bhikkhusaṃghena saddhinti mahatāti guṇamahattenapi mahatā, saṅkhyāmahattenapi. So hi bhikkhusaṃgho 1- guṇehipi mahā ahosi appacchatādiguṇasamannāgatattā, saṅkhyāyapi mahā pañcasatasaṅkhyatattā. Bhikkhūnaṃ saṃghena bhikkhusaṃghena, diṭṭhisīlasāmaññasaṅghātasaṅkhātena samaṇagaṇenāti attho. Saddhinti ekato. Pañcamattehi bhikkhusatehīti pañca mattā etesanti pañcamattāni. Mattāti pamāṇaṃ vuccati, tasmā yathā bhojane mattaññūti vutte bhojane mattaṃ jānāti pamāṇaṃ jānātīti attho hoti, evamidhāpi tesaṃ bhikkhusatānaṃ pañcamattā pañcapamāṇanti evamattho daṭṭhabbo. Bhikkhūnaṃ satāni bhikkhusatāni. Tehi pañcamattehi bhikkhusatehi. Vīsavassasatikoti vīsādhikavassasatiko. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedānaṃ. Oṭṭhapahatakaraṇavasena pāraṃ gatoti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍubheṭubhānaṃ, nighaṇḍūti nāmanighaṇḍurukkhādīnaṃ 2- vevacanappakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāya 3- satthaṃ. Saha akkharappabhedena sakkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā "itiha āsa itiha āsā"ti īdisavacanappaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ itihāsapañcamānaṃ. Padañca tadavasesañca byākaraṇaṃ adhīyati pavedeti cavati padako veyyākaraṇo. Lokāyatanti 4- vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthappamāṇaṃ satthaṃ, yattha @Footnote: 1 cha.Ma. bhikkhusaṃghe 2 su.vi. 1/526/222 @3 upakārāvahaṃ, su.vi. 1/256/222 4 cha.Ma. itisaddo na disasati

--------------------------------------------------------------------------------------------- page263.

Soḷasasahassagāthāparimāṇāya buddhamantā nāma ahesuṃ, yesaṃ vasena "iminā lakkhaṇena samannāgatā buddhā nāma honti, iminā paccekabuddhā nāma honti, iminā dve aggasāvakā, asītimahāsāvakā, buddhamātā, buddhapitā, aggupaṭṭhāko, aggupaṭṭhāyikā, rājā cakkavattī"ti ayaṃ viseso ñāyati. Anavayoti imesu lokāyatamahāpurisalakkhaṇesu anūno paripūrikārī, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Assosi khotiādīsu yaṃ vattabbaṃ siyā, taṃ sāleyyakasutte 1- vuttameva. [384] Ayaṃ tātāti ayaṃ mahallakatāya gantuṃ asakkonto māṇavaṃ āmantetvā evamāha. Apica esa brāhmaṇo cintesi "imasmiṃ loke `ahaṃ buddho ahaṃ buddho'ti uggatassa nāmaṃ gahetvā bahū janā vicaranti, tasmā na me anussavamatteneva upasaṅkamituṃ yuttaṃ. Ekaccaṃ hi upasaṅkamantassa apakkamanaṃpi garu hoti, anatthopi uppajjati. Yannūnāhaṃ mama antevāsikaṃ pesetvā `buddho vā no vā'ti jānitvā upasaṅkameyyan"ti, tasmā māṇavaṃ āmantetvā "ayaṃ tātā"tiādimāha. Taṃ bhavantanti tassa bhoto. Tathā santaṃyevāti tathā satoyeva. Idaṃ hi itthambhūtākhyānatthe upayogavacanaṃ. Yathā kathaṃ panāhaṃ bhoti ettha kathaṃ panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi, yathā sakkā so ñātuṃ, tathā me ācikkhāti attho. Yathāti vā nipātamattamevetaṃ. Kathanti ayaṃ ākārapucchā, kenākārenāhaṃ bhavantaṃ gotamaṃ jānissāmīti attho. Evaṃ vutte kira naṃ upajjhāyo "kiṃ tvaṃ tāta paṭhaviyaṃ ṭhito paṭhaviṃ na passāmīti viya candimasūriyānaṃ obhāse ṭhito candimasūriye na passāmīti viya vadasī"tiādīni vatvā jānanākāraṃ dassento āgatāni kho tātātiādimāha. Tattha mantesūti vedesu. Tathāgato kira uppajjissatīti paṭikacceva suddhāvāsā devā vedesu lakkhaṇāni pakkhipitvā "buddhamantā nāma ete"ti brāhmaṇavesena vede vācenti "tadanusārena mahesakkhā sattā tathāgataṃ jānissantī"ti. @Footnote: 1 Ma.mū. 12/439/387 cūḷayamakavagga

--------------------------------------------------------------------------------------------- page264.

Tena pubbe vedesu mahāpurisalakkhaṇāni āgacchanti. Parinibbute pana tathāgate anukkamena antaradhāyanti, tena etarahi natthi. Mahāpurisassāti paṇidhisamādānañāṇakaruṇādiguṇamahato purisassa. Dveyeva gatiyoti dveeva niṭṭhā. Kāmañcāyaṃ gatisaddo "pañca kho imā sāriputta gatiyo"tiādīsu 1- bhavabhede vattati, "gati migānaṃ pavanan"tiādīsu 2- nivāsanaṭṭhāne, "evaṃ adhimattagatimanto"tiādīsu 3- paññāya, "gatigatan"tiādīsu visajjabhāve, 4- idha pana niṭṭhāyaṃ vattatīti veditabbo. Tattha kiñcāpi yehi samannāgato rājā hoti, na teheva buddho hoti, jātisāmaññato pana tāniyeva tānīti vuccanti. Tena vuttaṃ "yehi samannāgatassā"ti. Sace agāraṃ ajjhāvasatīti yadi agāre vasati, rājā hoti cakkavattīti. 5- Catūhi acchariyadhammehi saṅgahavatthūhi ca lokaṃ rañjanato rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi vatteti, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Ettha ca rājāti sāmaññaṃ, cakkavattīti visesanaṃ. Dhammena caratīti dhammiko, ñāyena samena vattatīti attho. Dhammena rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammakaraṇena vā dhammiko, attahitadhammakaraṇena dhammarājā. Caturantāya issaroti cāturanto, catusamuddantāya catubbidhadīpabhūsitāya ca paṭhaviyā issaroti attho. Ajjhattaṃ kopādipaccatthike bahiddhā ca sabbarājāno vijesīti vijitāvī. Janapadatthāvariyappattoti janapade bhāvarabhāvaṃ dhuvabhāvaṃ patto, na sakkā kenaci cāletuṃ, janapado vā tamhi thāvariyappatto anussukko 6- sakammanirato 7- acalo asampavedhīti janapadatthāvariyappatto. Seyyathidanti nipāto, tassa tāni katamānīti attho. Cakkaratanantiādīsu cakkañca taṃ ratijananaṭṭhena ratanañcāti cakkaratanaṃ. Eseva nayo sabbattha. Imesu pana ratanesu ayaṃ cakkavattirājā cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite yathāsukhaṃ anuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehī upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, hatathiassagahapatiratanehi @Footnote: 1 Ma.mū. 12/153/113 mahāsīhanādasutta 2 vi.pa. 8/339/315 gāthāsaṅgaṇika @3 Ma.mū. 12/161/125 mahāsīhanādasutta 4 Ma. visaddabhāve, cha, visaṭabhāve @5 cha.Ma. cakkavatti 6 su.vi. 1/258/225 ambaṭṭhamāṇavaka 7 Ma. sakammaniyato

--------------------------------------------------------------------------------------------- page265.

Pabhusattiyogo, pacchimena mantasattiyogo suparipuṇṇo hoti, itthimaṇiratanehi tividhasattiyogaphalaṃ. So itthimaṇiratanehi bhogasukhamanubhavati, sesehi issariyasukhaṃ. Visesatopassa 1- purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimakaṃ 2- amohakusalamūlajanitakammānubhāvenāti veditabbaṃ. Ayamettha saṅkhepo, vitthāro pana bojjhaṅgasaṃyutte ratanasuttassa 3- upadesato gahetabbo. Apica bālapaṇḍitasuttepi 4- imesaṃ ratanānaṃ uppattikkamena saddhiṃ vaṇṇanā āgamissati. Parosahassanti atirekasahassaṃ. Sūrāti abhīrukajātikā. Vīraṅgarūpāti devaputtasadisakāyā, evaṃ tāva eke vaṇṇayanti, ayaṃ panettha sabhāvo:- vīrāti uttamasūrā vuccanti. Vīrānaṃ aṅgaṃ vīraṅgaṃ, vīrakāraṇaṃ vīriyanti vuttaṃ hoti. Vīraṅgaṃ rūpaṃ etesanti vīraṅgarūpā, vīriyamayasarīrā viyāti vuttaṃ hoti. Parasenappamaddanāti sace paṭimukhaṃ tiṭṭheyya parasenā, taṃ maddituṃ samatthāti adhippāyo. Dhammenāti "pāṇo na hantabbo"tiādinā pañcasīladhammena. Arahaṃ hoti sammāsambuddho loke vivaṭṭacchadoti ettha rāgadosamohamāna- diṭṭhiavijjāduccaritachadanehi sattahi paṭicchanne kilesandhakāraloke taṃ chadanaṃ vivaṭṭetvā samantato sañjātāloko hutvā ṭhitoti vivaṭṭacchado. Tattha paṭhamena padena pūjārāhatā, dutiyena tassā hetu yasmā sammāsambuddhoti, tatiyena buddhattahetubhūtā vivaṭacchadatā vuttāti veditabbā. Athavā vivaṭṭo ca vicchado cāti vivaṭṭacchado, vaṭṭarahito chadanarahito cāti vuttaṃ hoti. Tena arahaṃ vaṭṭābhāvena, sammāsambuddho chadanābhāvenāti evaṃ purimapadadvayasseva hetudvayaṃ vuttaṃ hoti. Dutiyavesārajjena cettha purimasiddhi, paṭhamena dutiyasiddhi, tatiyacatutthehi tatiyasiddhi hoti. Purimañca dhammacakkhuṃ, dutiyaṃ buddhacakkhuṃ, tatiyaṃ samantacakkhuṃ sādhetītipi veditabbaṃ. Tvaṃ mantānaṃ paṭiggahetāti imināssa sūrabhāvaṃ janeti. @Footnote: 1 cha.Ma. visesato cassa 2 cha.Ma. pacchimamekaṃ @3 saṃ.mahā. 19/223/88 4 Ma.u. 14/256/223

--------------------------------------------------------------------------------------------- page266.

[385] Sopi tāya ācariyakathāya lakkhaṇesu vigatasammoho ekobhāsajāto viya buddhamante sampassamāno evaṃ bhoti āha. Tassattho:- yathā bho maṃ tvaṃ vadasi, evaṃ karissāmīti. Samannesīti gavesi, ekaṃ dveti vā gaṇayanto samānayi. Addasā khoti kathaṃ addasa? buddhānañhi nisinnānaṃ vā nipannānaṃ vā koci Lakkhaṇaṃ pariyesituṃ na sakkoti, ṭhitānaṃ pana caṅkamantānaṃ vā sakkoti. Tasmā lakkhaṇapariyesanatthaṃ āgataṃ disvā buddhā uṭṭhāyāsanā tiṭṭhanti vā caṅkamaṃ vā adhiṭṭhahanti. Iti lakkhaṇadassanānurūpe iriyāpathe vattamānassa addasa. Yebhuyyenāti pāyena, bahukāni addasa, appāni na addasāti attho. Tato yāni na addasa, tesaṃ dīpanatthaṃ vuttaṃ ṭhapetvā dveāti kaṅkhatīti "aho vata passeyyan"ti patthanaṃ uppādeti. Vicikicchatīti tato tato tāni vicinanto kicchati na sakkoti daṭṭhuṃ. Nādhimuccatīti tāya vicikicchāya sanniṭṭhānaṃ na gacchati. Na sampasīdatīti tato "paripuṇṇalakkhaṇo ayan"ti bhagavati pasādaṃ nāpajjati. Kaṅkhāya vā dubbalā vimati vuttā, vicikicchāya majjhimā, anadhimuccanatāya balavatī, asampasādena tehi tīhi dhammehi cittassa kālussiyabhāvo. Kosohiteti vatthikosenapi 1- paṭicchanne. Vatthaguyheti aṅgajāte. Bhagavato hi vāraṇasseva kosohitavatthaguyhaṃ suvaṇṇavaṇṇaṃ padumagabbhasamānaṃ, taṃ so vatthapaṭicchannattā, apassanto 2- antomukhagatāya ca jivhāya pahūtabhāvaṃ asallakkhento tesu dvīsu lakkhaṇesu kaṅkhī ahosi vicikicchī. Athakho bhagavāti athakho bhagavā cintesi "sacāhaṃ imassa etāni dve lakkhaṇāni na dassessāmi, nikkaṅkho na bhavissati. Etassa kaṅkhāya sati ācariyopissa nikkaṅkho na bhavissati, atha maṃ dassanāya na āgamissati, anāgato dhammaṃ na sossati, dhammaṃ asuṇanto tīṇi sāmaññaphalāni na sacchikarissati. Etasmiṃ pana nikkaṅkhe ācariyopissa nikkaṅkho maṃ upasaṅkamitvā dhammaṃ sutvā tīṇi sāmaññaphalāni sacchikarissati, etadatthaṃyeva ca mayā pāramiyo pūritā. Dassessāmissa tāni lakkhaṇānī"ti, @Footnote: 1 cha.Ma. pisaddo na dassati 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page267.

Tathārūpaṃ iddhābhisaṅkhāraṃ akāsi. Kathaṃrūpaṃ? kimettha aññena vattabbaṃ, vuttametaṃ nāgasenatthereneva milindaraññā puṭṭhena:- āha ca dukkaraṃ bhante nāgasena bhagavatā katanti. Kiṃ mahārājāti. Mahājanena hirikaraṇokāsaṃ brahmāyubrāhmaṇassa ca antevāsiuttarassa ca bāvarissa antevāsīnaṃ soḷasabrāhmaṇānañca selassa ca brāhmaṇassa antevāsīnaṃ tisatamāṇavānañca dassesi bhanteti. Na mahārāja bhagavā guyhaṃ dasseti, chāyaṃ bhagavā dasseti, iddhiyā abhisaṅkharitvā nivāsananivatthaṃ kāyabandhanabaddhaṃ cīvarapārutaṃ chāyārūpakamattaṃ dassesi mahārājāti. Chāyaṃ diṭṭhe sati diṭṭhoyeva nanu bhanteti. Tiṭṭhatetaṃ mahārāja, hadayarūpaṃ, disvā bujjhanakasatto bhaveyya, hadayamaṃsaṃ nīharitvā dasseyya sammāsambuddhoti. Kallosi bhante nāgasenāti. Ninnāmetvāti nīharitvā. Anumasīti kathinasūciṃ viya katvā anumajji. Tathā karaṇena cettha mudubhāvo, kaṇṇasotānumasanena dīghabhāvo, nāsikasotanumasanena tanubhāvo, nalāṭacchādanena puthulabhāvo pakāsitoti veditabbo. Ubhopi kaṇṇasotānītiādīsu cettha buddhānaṃ kaṇṇasotesu malaṃ vā jallikā vā natthi, dhovitvā ṭhapitarajatapanāḷikā viya honti, tathā nāsikasotesu, tānipi hi suparikammakatakañcanapanāḷikā viya ca maṇipanāḷikā viya ca honti. Tasmā jivhaṃ nīharitvā kathinasūciṃ viya katvā mukhapariyante upasaṃharanto dakkhiṇakaṇṇasotaṃ pavesetvā tato nīharitvā vāmakaṇṇasotaṃ pavesesi, tato nīharitvā dakkhiṇanāsikasotaṃ pavesetvā tato nīharitvā vāmanāsikasotaṃ pavesesi, tato nīharitvā puthulabhāvaṃ dassento rattavalāhakena aḍḍhacandaṃ viya ca suvaṇṇapattaṃ viya ca rattakambalapaṭalena vijjujotasadisāya jivhāya kevalakappaṃ nalāṭamaṇḍalaṃ paṭicchādesi. Yannūnāhanti kasmā cintesi? ahaṃ hi mahāpurisalakkhaṇāni samannesitvā Gato "diṭṭhāni te tāta mahāpurisalakkhaṇānī"ti ācariyena pucchito "āma

--------------------------------------------------------------------------------------------- page268.

Ācariyā"ti vattuṃ sakkhissāmi, sace pana maṃ "kiriyākaraṇamassa kīdisan"ti pucchissati, taṃ vattuṃ na sakkhissāmi, na jānāmīti vutte pana ācariyo kujjhissati "nanu tvaṃ mayā sabbampetaṃ jānanatthāya pesito, kasmā ajānitvā āgatosī"ti, tasmā yannūnāhanti cintetvā anubandhi. Bhagavā nahānaṭṭhānaṃ mukhadhovanaṭṭhānaṃ sarīrapaṭijagganaṭṭhānaṃ rājarājamahāmattādīnaṃ orodhehi saddhiṃ parivāretvā nisinnaṭṭhānanti imāni cattāri ṭhānāni ṭhapetvā sesaṭṭhānesu antamaso ekagandhakuṭipi okāsaṃ akāsi. Gacchante gacchante kāle "ayaṃ kira brahmāyubrāhmaṇassa māṇavo uttaro nāma `buddho vā no vā'ti tathāgatassa buddhabhāvaṃ vīmaṃsanto carati, buddhavīmaṃsako nāmāyan"ti pākaṭo jāto. Yamhi yamhi ṭhāne buddhā vasanti, pañcakiccāni katāneva honti, tāni heṭṭhā dassitāneva. Tattha pacchābhattaṃ alaṅkatadhammāsane nisīditvā dantakhacitaṃ cittabījaniṃ gahetvā mahājanassa dhammaṃ desente bhagavati uttaropi avidūre nisīdati dhammassavanapariyosāne saddhā manussā svātanāya bhagavantaṃ nimantetvā māṇavampi upasaṅkamitvā evaṃ vadanti "tāta amhehi bhagavā nimantito, tvampi bhagavatā saddhiṃ āgantvā amhākaṃ gehe bhattaṃ gaṇheyyāsī"ti. Punadivase tathāgato bhikkhusaṃghaparivuto gāmaṃ pavisati, uttaropi padavāre padavāre parigaṇhanto padānupadiko anubandhati. Kulagehaṃ paviṭṭhakāle dakkhiṇodakaggahaṇaṃ ādiṃ katvā sabbaṃ olokento nisīdati. Bhattakiccāvasāne tathāgatassa pattaṃ bhūmiyaṃ ṭhapetvā nisinnakāle māṇavakassa pātarāsabhattaṃ sajjenti. So ekamante nisinno bhuñjitvā puna satthu santike ṭhatvā bhattānumodanaṃ sutvā bhagavatā saddhiṃyeva vihāraṃ gacchati. Tattha bhagavā bhikkhūnaṃ bhattakiccapariyosānaṃ āgamento gandhamaṇḍalamāḷe nisīdati, bhikkhūhi bhattakiccaṃ katvā pattacīvaraṃ paṭisāmetvā āgamma vanditvā kāle ārocite bhagavā gandhakuṭiṃ pavisati, māṇavopi bhagavatā saddhiṃyeva gacchati. Bhagavā parivāretvā āgataṃ bhikkhusaṃghaṃ gandhakuṭippamukhe ṭhito ovaditvā uyyojetvā gandhakuṭiṃ pavisati, māṇavopi pavisati. Bhagavā khuddakamañce appamattakaṃ kālaṃ nisīdati,

--------------------------------------------------------------------------------------------- page269.

Māṇavopi avidūre olokento nisīdati. Bhagavā muhuttaṃ nisīditvā sīsokampanaṃ 1- dassesi, "bhoto gotamassa vihāravelā bhavissatī"ti māṇavo gandhakuṭidvāraṃ pidahanto nikkhamitvā ekamantaṃ nisīdati. Manussā purebhattaṃ dānaṃ datvā bhuttapātarāsā samādinnauposathaṅgā suddhuttarāsaṅgā mālāgandhādihatthā dhammaṃ suṇissāmāti vihāraṃ āgacchanti, cakkavattino khandhāvāraṭṭhānaṃ viya hoti. Bhagavā muhuttaṃ sīhaseyyaṃ kappetvā vuṭṭhāya pubbabhāgena paricchinditvā samāpattiṃ samāpajjati. Samāpattito vuṭṭhāya mahājanassa āgatabhāvaṃ ñatvā gandhakuṭito nikkhamma mahājanaparivuto gandhamaṇḍalamāḷaṃ gantvā puññattapavarabuddhāsanaṃ gato 2- parisāya dhammaṃ desesi. Māṇavopi avidūre nisīditvā "kiṃ nu kho samaṇo gotamo gehassitavasena parisaṃ ussāpento vā apasādento vā dhammaṃ deseti, udāhu no"ti akkharaṃ akkharaṃ padaṃ padaṃ pariggaṇhāti, bhagavā tathāvidhaṃ kathaṃ akathetvāva kālaṃ ñatvā desanaṃ niṭṭhāpesi. Māṇavo iminā niyāmena pariggaṇhanto sattamāse ekato vicaritvā bhagavato kāyadvārādīsu anumattaṃpi avakkhalitaṃ na addasa. Anacchariyañcetaṃ, yaṃ buddhabhūtassa manussabhūto māṇavo na passeyya, yassa bodhisattabhūtassa chabbassāni padhānabhūmiyaṃ amanussabhūto māro devaputto gehassitavitakkamattaṃpi adisvā buddhabhūtaṃ ekasaṃvaccharaṃ anubandhitvā kiñci apassanto:- "satta vassāni bhagavantaṃ anubandhiṃ padāpadaṃ 3- otāraṃ 4- nādhigacchissaṃ sambuddhassa sirīmato"ti 5- ādigāthāyo vatvā pakkāmi. Tato māṇavo cintesi "ahaṃ bhavantaṃ gotamaṃ satta māse anubandhamāno kiñci vajjaṃ na passāmi. Sace panāhaṃ aññepi satta māse satta vā vassāni vassasataṃ vā vassasahassaṃ anubandheyyaṃ, nevassa vajjaṃ passeyyaṃ. Ācariyo kho panassa me mahallako, yogakkhemaṃ nāma na sakkā jānituṃ. Samaṇassa gotamassa sabhāvaguṇeneva buddhabhāvaṃ vatvā mayhaṃ ācariyassa ārocessāmī"ti bhagavantaṃ āpucchitvā bhikkhusaṃghaṃ vanditvā nikkhami. @Footnote: 1 cha.Ma. sīsokkamanaṃ 2 cha.Ma. paññattavarabuddhāsanagato @3 Ma. padānupadaṃ 4 Ma. okāsaṃ 5 khu.su. 25/449/417

--------------------------------------------------------------------------------------------- page270.

Ācariyassa santikañca panāgantvā "kacci tāta uttara taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato"ti pucchito "ācariya kiṃ vadasi, cakkavāḷaṃ atisambādhaṃ, bhavaggaṃ atinīcaṃ, tassa hi bhoto gotamassa ākāsaṃ viya apariyanto guṇagaṇo. Yathāsantaṃyeva 1- bho taṃ bhavantaṃ gotaman"tiādīni vatvā yathādiṭṭhāni 2- dvattiṃsamahāpurisalakkhaṇāni paṭipāṭiyā ācikkhitvā kiriyasamācāraṃ ācikkhi. Tena vuttaṃ "athakho uttaro māṇavo .pe. Ediso ca ediso ca bhavaṃ gotamo tato ca bhiyyo"ti. [386] Tattha suppatiṭṭhitapādoti yathā hi aññesaṃ bhūmiyaṃ pādaṃ ṭhapentānaṃ aggatalaṃ vā paṇhi vā passaṃ vā paṭhamaṃ phusati, vemajjhaṃ vā pana chiddaṃ hoti, ukkhipantānaṃpi aggatalādīsu ekakoṭṭhāsova paṭhamaṃ uṭṭhahati, na evaṃ tassa. Tassa pana suvaṇṇapādukatalaṃ viya ekappahāreneva sakalaṃ pādatalaṃ bhūmiṃ phusati, bhūmito uṭṭhahati. Tasmā "suppatiṭṭhitapādo kho pana so bhavaṃ gotamo"ti vadati. Tatridaṃ bhagavato suppatiṭṭhitapādatāya:- sacepi hi bhagavā anekasataporisaṃ narakaṃ akkamissāmīti pādaṃ nīharati, tāvadeva ninnaṭṭhānaṃ vātapūritaṃ viya kammārabhastaṃ 3- unnamitvā paṭhavīsamaṃ hoti, unnataṭṭhānaṃpi anto pavisati. Dūre akkamissāmīti abhinīharantassa sineruppamāṇopi pabbato seditavettaṅkuro viya onamitvā 4- pādasamīpaṃ āgacchati. Tathāhissa yamakapāṭihāriyaṃ katvā yugandharapabbataṃ akkamissāmīti pāde abhinīharite 5- pabbato namitvā pādasamīpaṃ āgato, so taṃ akkamitvā dutiyapādena tāvatiṃsabhavanaṃ akkami. Na hi cakkalakkhaṇena patiṭṭhātabbaṭṭhānaṃ visamaṃ bhavituṃ sakkoti. Khāṇu vā kaṇṭakā vā sakkharakathalā vā uccārapassāvā vā kheḷasiṅghānikādīni vā purimatarāva apagacchanti, tattha tattheva vā 6- paṭhaviṃ pavisanti. Tathāgatassa hi sīlatejena paññātejena dhammatejena dasannaṃ pāramīnaṃ ānubhāvena ayaṃ mahāpaṭhavī samā mudu pupphābhikiṇṇā hoti. @Footnote: 1 cha.Ma. tathāsantaṃyeva 2 ka. yathādiṭṭhāti 3 Sī. vātapūritā viya kammārabhastā @4 cha.Ma. namitvā 5 cha.Ma. abhinīharato 6 cha.Ma. ca saddo dissati

--------------------------------------------------------------------------------------------- page271.

Tatra tathāgato samaṃ pādaṃ nikkhipati, samaṃ uddharati, sabbāvantehi pādatalehi bhūmiṃ phusati. (1) Cakkānīti dvīsu pādesu dve cakkāni. Tesaṃ arā ca nemi ca nābhi ca pāḷiyaṃ vuttāva. Sabbākāraparipūrānīti iminā pana ayaṃ viseso veditabbo:- tesaṃ kira cakkānaṃ pādatalassa majjhe nābhi dissati, nābhiparicchinnā vaṭṭalekhā dissati, nābhimukhe parikkhepapaṭṭo dissati, panāḷimukhaṃ dissati, arā dissanti, aresu vaṭṭalekhā dissanti, nemī dissanti, 1- nemimaṇikā dissanti. Idaṃ tāva pāḷiyaṃ āgatameva. Sambahulavāro pana anāgato, so evaṃ daṭṭhabbo:- satti siri vaccho nandi sovatthiko vaṭaṃsako vaḍḍhamānakaṃ macchayugalaṃ bhaddapīṭhaṃ aṅkusaṃ tomaro pāsādo toraṇaṃ setacchattaṃ khaggo tālapaṇṇaṃ 2- morahatthako vālavījanī uṇhīsaṃ patto 3- maṇi kusumadāmaṃ nīluppalaṃ setuppalaṃ rattuppalaṃ padumaṃ puṇḍarīkaṃ puṇṇaghaṭo puṇṇapātī samuddo cakkavāḷaṃ 4- himavā sineru candimasūriyā nakkhattāni cattāro mahādīpā dve parittadīpasahassāni, antamaso cakkavattirañño parisaṃ upādāya sabbo cakkalakkhaṇasseva parivāro. (2) Āyatapaṇhīti dīghapaṇhi, paripuṇṇapaṇhīti attho. Yathā hi aññesaṃ aggapādo dīgho hoti, paṇhimatthake jaṅghā patiṭṭhāti, pañhi tacchetvā ṭhapitā viya hoti, na evaṃ tathāgatassa. Tathāgatassa pana catūsu koṭṭhāsesu dve koṭṭhāsā aggapādo hoti, tatiye koṭṭhāse jaṅghā patiṭṭhāti, catutthe koṭṭhāse āraggena vaṭṭetvā ṭhapitā viya rattakambalageṇḍukasadisā paṇhi hoti. (3) Dīghaṅgulīti yathā aññesaṃ kāci aṅgulī dīghā hoti, kāci rassā, na evaṃ tathāgatassa. Tathāgatassa pana makkaṭasseva dīghā hatthapādaṅguliyo mūle thūlā anupubbena gantvā agge tanukā niyyāsatelena madditvā vaṭṭitaharitālavaṭṭisadisā honti. Tena vuttaṃ "dīghaṅgulī"ti. (4) @Footnote: 1 Ma. nemi dissati 2 cha.Ma. tālavaṇṭaṃ @3 Sī. uṇhīsapaṭaṭo 4 cha.Ma. cakkavāḷo

--------------------------------------------------------------------------------------------- page272.

Mudutalunahatthapādoti sappimaṇḍe osāditvā ṭhapitaṃ satavāravihatakappāsapaṭalaṃ viya mudu, 1- jātamattakumārassa viya ca niccakālaṃ talunā ca hatthapādā assāti mudutalunahatthapādo. (5) Jālahatthapādoti na cammena paṭibaddhaaṅgulantaro. Ediso hi phaṇahatthako purisadosena upahato pabbajjaṃpi na labhati. Tathāgatassa pana catasso hatthaṅguliyo pañcapi pādaṅguliyo ekappamāṇā honti, tāsaṃ ekappamāṇatāya yavalakkhaṇaṃ aññamaññaṃ paṭivijjhitvā tiṭṭhati. Athassa hatthapādā kusalena vaḍḍhakinā yojitajālavātapānasadisā honti. Tena vuttaṃ "jālahatthapādo"ti. (6) Uddhaṃ patiṭṭhitagopphakattā ussaṅkhā pādā assāti ussaṅkhapādo. Aññesaṃ hi piṭṭhipāde gopphakā honti. Tena nesaṃ pādā āṇibaddhā viya thaddhā 2- honti, na yathāsukhaṃ parivattanti, gacchantānaṃ pādatalāni na dissanti. Tathāgatassa pana abhiruhitvā upari gopphakā patiṭṭhahanti. Tenassa nābhito paṭṭhāya uparimakāyo nāvāya ṭhapitasuvaṇṇapaṭimā viya niccalo hoti, adhokāyova iñjati. Sukhena pādā paripattanti. Puratopi pacchatopi ubhayapassesupi ṭhatvā passantānaṃ pādatalāni paññāyanti, na hatthīnaṃ viya pacchatoyeva. (7) Eṇijaṅghoti eṇimigasadisajaṅgho maṃsussadena paripuṇṇajaṅgho, na ekato baddhapiṇḍikamaṃso, samantato samasaṇṭhitena maṃsena parikkhittāhi suvaṭṭitāhi sāligabbhasadisāhi jaṅghāhi samannāgatoti attho. (8) Anonamantoti anamanto. Etenassa akhujjaavāmanabhāvo dīpito. Avasesā janā hi khujjā vā honti vāmanā vā, khujjānaṃ uparimakāyo aparipuṇṇo hoti, vāmanānaṃ heṭṭhimakāyo. Te aparipuṇṇakāyattā na sakkonti anonamantā jannukāni parimajjituṃ. Tathāgato pana paripuṇṇaubhayakāyattā sakkoti. (9) @Footnote: 1 cha.Ma. mudū 2 Ma. baddhā

--------------------------------------------------------------------------------------------- page273.

Usabhavāraṇādīnaṃ viya suvaṇṇapadumakaṇṇikasadise kose ohitaṃ paṭicchannaṃ vatthaguyhaṃ assāti kosohitavatthaguyho. Vatthaguyhanti vatthena gūhitabbaṃ aṅgajātaṃ vuccati. (10) Suvaṇṇavaṇṇoti jātihiṅgulakena majjitvā dīpidāṭhāya 1- ghaṃsitvā gerukaparikammaṃ katvā ṭhapitaghanasuvaṇṇarūpakasadisoti attho. Etenassa ghanasiniddhasaṇhasarīrataṃ dassetvā chavivaṇṇadassanatthaṃ kañcanasannibhattacoti vuttaṃ, purimassa vā vevacanameva etaṃ. (11) Rajojallanti rajo vā malaṃ vā. Na upalimpatīti na laggati, padumapaṇṇato 2- udakabindu viya vivaṭṭati. Hatthadhovanapādadhovanādīni pana utugahaṇatthāya ceva dāyakānaṃ puññaphalatthāya ca buddhā karonti, vattasīsenāpi ca karontiyeva. Senāsanaṃ pavisantena hi bhikkhunā pāde dhovitvā pavisitabbanti vuttametaṃ. 3- (12) Uddhaggalomoti āvaṭṭapariyosāne uddhaggāni hutvā mukhasobhaṃ olokayamānāni 4- viya ṭhitāni lomāni assāti uddhaggalomo. (14) Brahmujugattoti brahmā viya ujugatto, ujumeva uggatadīghasarīro. Yebhuyyena hi sattā khandhe kaṭiyaṃ jānūsūti tīsu ṭhānesu namanti. Te kaṭiyaṃ namantā pacchato namanti, itaresu dvīsu ṭhānesu purato. Dīghasarīrā paneke passavaṅkā honti, eke mukhaṃ unnāmetvā nakkhattāni gaṇayantā viya caranti, eke appamaṃsalohitā sūlasadisā honti, pavedhamānā gacchanti. Tathāgato pana ujumeva uggantvā dīghappamāṇo devanagare ussitasuvaṇṇatoraṇaṃ viya hoti. (15) Sattussadoti dve hatthapiṭṭhiyo dve pādapiṭṭhiyo dve aṃsakūṭāni khandhoti imesu sattasu ṭhānesu paripuṇṇamaṃsussado assāti sattussado. Aññesaṃ pana hatthapādapiṭṭhīsu nahārujālā paññāyanti, aṃsakūṭakhandhesu aṭṭhikoṭiyo, te manussapetā viya khāyanti, na evaṃ 5- tathāgato. Tathāgato pana sattasu @Footnote: 1 Ma. nisadāya 2 cha.Ma. padumapalāsato 3 Sī. vattametaṃ @4 cha.Ma. ullokayamānāni 5 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page274.

Ṭhānesu paripuṇṇamaṃsussadattā nigguḷhanahārujālehi hatthapiṭṭhādīhi vaṭṭetvā ṭhapitasuvaṇṇavaṇṇāliṅgasadisena khandhena silārūpakaṃ viya cittakammarūpakaṃ viya ca khāyati. (16) Sīhassa pubbaḍḍhaṃ viya kāyo assāti sīhapubbaḍḍhakāyo. Sīhassa hi puratthimakāyova paripuṇṇo hoti, pacchimakāyo aparipuṇṇo. Tathāgatassa pana sīhassa pubbaḍḍhakāyo sabbo kāyo paripuṇṇo. So hi 1- sīhasseva na tattha tattha vinatuggatādivasena 2- dussaṇṭhitavisaṇṭhito, dīghayuttaṭṭhāne pana dīgho, rassakisathūlaanuvaṭṭitayuttaṭṭhānesu tathāvidhova hoti. Vuttaṃ hetaṃ:- manāpiye ca kho bhikkhave kammavipāke paccupaṭṭhite yehi aṅgehi dīghehi sobhati, tāni aṅgāni dīghāni saṇṭhahanti. Yehi aṅgehi rassehi sobhati, tāni aṅgāni rassāni saṇṭhahanti. Yehi aṅgehi thūlehi sobhati, tāni aṅgāni thūlāni saṇṭhahanti. Yehi aṅgehi kisehi sobhati, tāni aṅgāni kisāni saṇṭhahanti. Yehi aṅgehi vaṭṭehi sobhati, tāni aṅgāni vaṭṭāni saṇṭhahantīti. Iti nānācittena puññacittena cittito dasahi pāramīhi sajjito tathāgatassa attabhāvo, tassa loke sabbasippino vā iddhimanto vā paṭirūpakaṃpi kātuṃ na sakkonti. (17) Citantaraṃsoti antaraṃsaṃ vuccati dvinnaṃ koṭṭānamantaraṃ, taṃ citaṃ paripuṇṇamassāti citantaraṃso. Aññesaṃ hi taṃ ṭhānaṃ ninnaṃ hoti, dve piṭṭhikoṭṭā pāṭiyekkaṃ paññāyanti. Tathāgatassa pana kaṭito paṭṭhāya maṃsapaṭalaṃ yāva khandhā uggamma samussitasuvaṇṇaphalakaṃ viya piṭṭhiṃ chādetvā patiṭṭhitaṃ. (18) Nigrodhaparimaṇḍaloti nigrodho viya parimaṇḍalo. Yathā paṇṇāsahatthatāya vā satahatthatāya vā samakkhandhasākho nigrodho dīghatopi vitthāratopi ekappamāṇova hoti, evaṃ kāyatopi byāmatopi ekappamāṇo. Yathā aññesaṃ kāyo vā dīgho @Footnote: 1 cha.Ma. sopi 2 cha.Ma. vinatunnatādivasena

--------------------------------------------------------------------------------------------- page275.

Hoti byāmo vā, na evaṃ visamappamāṇoti attho. Teneva "yāvatakvassa kāyo"tiādi vuttaṃ. Tattha yāvatako assāti yāvatakvassa. (19) Samavaṭṭakkhandhoti samavaṭṭitakkhandho. Yathā eke koñcā viya bakā viya varāhā viya ca dīghagalā vaṅkagalā puthulagalā ca honti, kathanakāle sirājālaṃ paññāyati, mando saro nikkhamati, na evaṃ tassa. Tathāgatassa pana suvaṭṭitasuvaṇṇāliṅgasadiso khandho hoti, kathanakāle sirājālaṃ na paññāyati, meghassa viya gajjato saro mahā hoti. (20) Rasaggasaggīti ettha rasaṃ gasantīti rasaggasā, rasaharaṇīnametaṃ adhivacanaṃ, tā aggā assāti rasaggasaggī. Tathāgatassa hi sattarasaharaṇisahassāni uddhaggāni hutvā gīvāyameva paṭimukkāni. Tilaphalamattopi āhāro jivhagge ṭhapito sabbaṃ kāyaṃ anupharati, teneva mahāpadhānaṃ padahantassa ekataṇḍulādīhipi kaḷāyayūsapasatenāpi kāyassa yāpanaṃ ahosi. Aññesaṃ pana tathā abhāvā na sakalakāyaṃ ojā pharati. Tena te bahvābādhā honti. Idaṃ lakkhaṇaṃ appābādhatāsaṅkhātassa nissandaphalassa vasena pākaṭaṃ hoti. (21) Sīhasseva hanu assāti sīhahanu. Tattha sīhassa heṭṭhimahanumeva paripuṇṇaṃ hoti, na uparimaṃ. Tathāgatassa pana sīhassa heṭṭhimaṃ viya dvepi paripuṇṇāni dvādasiyaṃ pakkhassa candasadisāni honti. (22) Cattāḷīsadantotiādīsu uparimahanuke patiṭṭhitā vīsati, heṭṭhime vīsatīti cattāḷīsa dantā assāti cattāḷīsadanto. Aññesaṃ hi paripuṇṇadantānaṃpi dvattiṃsa dantā honti, tathāgatassa cattāḷīsaṃ. (23) Aññesañca keci dantā uccā keci nīcāti visamā honti, tathāgatassa pana samucchinnasaṅkhapaṭalaṃ 1- viya samā. (24) Aññesaṃ kumbhīlānaṃ viya dantā viraḷā honti, macchamaṃsādīni khādantānaṃ dantantaraṃ pūrati tathāgatassa pana kanakaphalakāya 2- samussāpitavajirapanti viya aviraḷā tulikāya dassitaparicchedā viya dantā honti. (25) @Footnote: 1 cha.Ma. ayapaṭṭachinnasaṅkhapaṭalaṃ 2 cha.Ma. kanakalatāya

--------------------------------------------------------------------------------------------- page276.

Susukkadāṭhoti aññesañca pūtidantā uṭṭhahanti, tena kāci dāṭhā kāḷāpi vivaṇṇāpi honti. Tathāgato susukkadāṭho osadhitārakaṃpi atikkamma virocamānāya pabhāya samannāgatadāṭho, tena vuttaṃ "susukkadāṭho"ti. (26) Pahūtajivhoti aññesaṃ jivhā thūlāpi hoti kisāpi rassāpi thaddhāpi visamāpi, tathāgatassa pana mudu dīghā puthulā vaṇṇasampannā hoti. So taṃ lakkhaṇaṃ pariyesituṃ āgatānaṃ kaṅkhāvinodanatthaṃ mudukattā taṃ jivhaṃ kathinasūciṃ viya vaṭṭetvā ubho nāsikasotāni parāmasati, dīghattā ubho kaṇṇasotāni parāmasati, puthulattā kesantapariyosānaṃ kevalaṃpi nalāṭaṃ paṭicchādeti. Evaṃ tassā mududīghaputhulabhāvaṃ pakāsento kaṅkhaṃ vinodeti. Evaṃ tilakkhaṇasampannaṃ jivhaṃ sandhāya "pahūtajivho"ti vuttaṃ. (27) Brahmassaroti aññe chinnassarāpi bhinnassarāpi kākassarāpi honti, tathāgato pana mahābrahmuno sarasadisena sarena samannāgato. Mahābrahmuno hi pittasemhehi apalibuddhattā saro visuddho hoti. Tathāgatenāpi katakammaṃ vatthuṃ sodheti, vatthussa suddhattā nābhito paṭṭhāya samuṭṭhahanto saro visuddho aṭṭhaṅgasamannāgatova samuṭṭhāti. Karaviko viya bhaṇatīti karavikabhāṇī, mattakaravikarutamañjughosoti attho. Tatridaṃ karavikarudasaramañjutāya 1- :- karavikasakuṇe kira madhurarasaṃ ambapakkaṃ mukhatuṇḍakena paharitvā paggharitarasaṃ sāyitvā pakkhena tālaṃ datvā vikūjamāne catuppadādīni mattāni viya laḷituṃ ārabhanti. Gocarappasutāpi catuppadā mukhagatānipi tiṇāni chaḍḍetvā taṃ saddaṃ suṇanti, vāḷamigāpi 2- khuddakamige anubandhamānā ukkhittapādaṃ anukkhipitvāva tiṭṭhanti, anubaddhamigāpi maraṇabhayaṃ hitvāpi tiṭṭhanti, ākāse pakkhandapakkhinopi pakkhe pasāretvā tiṭṭhanti, udake macchāpi kaṇṇapaṭalaṃ na appoṭhentā 3- taṃ saddaṃ suṇamānāva tiṭṭhanti. Evaṃ mañjurutā karavikā. @Footnote: 1 cha.Ma. karavikarutassa mañjutāya 2 cha.Ma. pi-saddo na dissati 3 cha. apphoṭentā

--------------------------------------------------------------------------------------------- page277.

Asandhimittāpi dhammāsokassa devī "atthi nu kho bhante buddhasaddena sadiso kassaci saddo"ti saṃghaṃ pucchi. Atthi karavikasakuṇassāti. Kuhiṃ bhante sakuṇāti. Himavanteti. Sā rājānaṃ āha "deva karavikasakuṇaṃ daṭṭhukāmā"ti. Rājā "imasmiṃ pañjare nisīditvā karaviko āgacchatū"ti suvaṇṇapañjaraṃ vissajjesi. Pañjaro gantvā ekassa karavikassa purato aṭṭhāsi. So "rājāṇāya āgato pañjaro, na sakkā agantun"ti tattha nisīdi. Pañjaro āgantvā rañño puratova aṭṭhāsi. Karavikaṃ saddaṃ kārāpetuṃ na sakkonti. Atha rājā "kathaṃ bhaṇe ime saddaṃ karontī"ti āha. Ñātake disvā devāti. Atha naṃ rājā ādāsehi parikkhipāpesi. So attanova chāyaṃ disvā "ñātakā me āgatā"ti maññamāno pakkhena tāḷaṃ datvā mañjussarena 1- maṇivaṃsaṃ dhamamāno viya viravi. Sakalanagare manussā mattā viya laḷiṃsu. Asandhimittā cintesi "imassa tāva tiracchānassa evaṃ madhuro saddo, kīdiso nu kho sabbaññutañāṇasirippattassa bhagavato ahosī"ti pītiṃ uppādetvā taṃ pītiṃ avijahitvā sattahi jaṅghasatehi saddhiṃ sotāpattiphale patiṭṭhāsi. Evaṃ madhuro karavikasaddo. Tato satabhāgena sahassabhāgena ca madhurataro tathāgatassa saddo, loke pana karavikato aññassa madhurasarassa abhāvato "karavikabhāṇī"ti vuttaṃ. (28) Abhinīlanettoti na sakalanīlanettova, nīlayuttaṭṭhāne panassa ummāpupphasadisena ativisuddhena nīlavaṇṇena samannāgatāni akkhīni honti. Pītayuttaṭṭhāne kaṇikārapupphasadisena pītavaṇṇena, lohitayuttaṭṭhāne bandhujīvakapupphasadisena lohitavaṇṇena, setayuttaṭṭhāne osadhitārakasadisena setavaṇṇena, kāḷayuttaṭṭhāne addāriṭṭhakasadisena kāḷavaṇṇena samannāgatāni suvaṇṇavimāne ugghāṭitamaṇisīhapañjarasadisāni khāyanti. (29) Gopakhumoti ettha pakhumanti sakalaṃ cakkhubhaṇḍaṃ adhippetaṃ. Taṃ kāḷavacchakassa bahaladhātukaṃ hoti, rattavacchakassa vippasannaṃ, taṃmuhuttajātarattavacchasadisacakkhubhaṇḍoti attho. Aññesaṃ hi akkhibhaṇḍā aparipuṇṇā honti, hatthimūsikakākādīna @Footnote: 1 Ma. mandassarena

--------------------------------------------------------------------------------------------- page278.

Akkhisadisehi viniggatehi gambhīrehipi akkhīhi samannāgatā honti. Tathāgatassa pana dhovitvā majjitvā ṭhapitamaṇiguḷikā viya mudusiniddhanīlasukhumapakhumācitāni akkhīni. (30) Uṇṇāti uṇṇalomā. Bhamukantareti dvinnaṃ bhamukānaṃ vemajjhe nāsikamatthakeyeva jātā. 1- Uggantvā pana nalāṭamajjhe jātā. Odātāti parisuddhā osadhitārakavaṇṇā. Mudūti sappimaṇḍe osādetvā ṭhapitasatavāravihatakappāsapaṭalasadisā. Tūlasannibhāti simbalitūlalatātūlasamānā, ayamassā odātatāya upamā. Sā panesā koṭiyaṃ gahetvā ākaḍḍhiyamānā upaḍḍhabāhuppamāṇā hoti, vissaṭṭhā dakkhiṇāvaṭṭavasena āvaṭṭitvā uddhaggā hutvā santiṭṭhati, suvaṇṇaphalakamajjhe ṭhapitarajatabubbuḷakā 2- viya suvaṇṇaghaṭato nikkhamamānā khīradhārā viya aruṇappabhārañjite gaganatale osadhitārakā viya ca atimanoharāya siriyā virocati. (31) Uṇhīsasīsoti idaṃ paripuṇṇanalāṭatañceva paripuṇṇasīsatañcāti dve atthavase paṭicca vuttaṃ. Tathāgatassa hi dakkhiṇakaṇṇacūḷikato paṭṭhāya maṃsapaṭalaṃ uṭṭhahitvā sakalanalāṭaṃ chādayamānaṃ pūrayamānaṃ gantvā vāmakaṇṇacūḷikāya patiṭṭhitaṃ, rañño baddhauṇhīsapaṭṭo viya virocati. Pacchimabhavikabodhisattānaṃ kira imaṃ lakkhaṇaṃ viditvā rājūnaṃ uṇhīsapaṭṭaṃ akaṃsu, ayaṃ tāva eko attho. Aññe pana janā aparipuṇṇasīsā honti, keci kappasīsā, keci phalasīsā, keci aṭṭhisīsā, keci tumbasīsā, keci pabbhārasīsā. Tathāgatassa pana āraggena vaṭṭetvā ṭhapitaṃ viya suparipuṇṇaṃ udakababbuḷakasadisaṃ 3- sīsaṃ hoti. Tattha purimanayena uṇhīsaveṭhitasīso viyāti uṇhīsasīso. Dutiyanayena uṇhīsaṃ viya sabbattha parimaṇḍalasīsoti uṇhīsasīso. (32) Imāni pana mahāpurisalakkhaṇāni kammaṃ kammasarikkhakaṃ lakkhaṇaṃ lakkhaṇānisaṃsanti ime cattāro koṭṭhāse ekekasmiṃ lakkhaṇe dassetvā kathitāni sukathitāni honti. Tasmā bhagavatā lakkhaṇasutte 4- vuttāni imāni kammādīni dassetvā kathetabbāni. Suttavasena vinicchituṃ asakkontena sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya tasseva suttassa vaṇṇanāyaṃ vuttanayeneva 5- gahetabbāni. @Footnote: 1 Sī. jātāti 2 cha.Ma. ṭhapitarajatapupphuḷakā 3 cha.Ma. udakapupphuḷakasadisaṃ @4 dī.pā. 11/198/122, su.vi. 3/199/107 5 cha.Ma. vaṇṇanāya vuttanayena

--------------------------------------------------------------------------------------------- page279.

Imehi kho bho so bhavaṃ gotamoti bho ācariya imehi dvattiṃsamahāpurisalakkhaṇehi so bhavaṃ gotamo samannāgato devanagare samussitaratanavicittaṃ suvaṇṇatoraṇaṃ viya yojanasatubbedho sabbaphāliphullo 1- pāricchattako viya selantaramhi supupphitasālarukkho viya tārāgaṇapaṭimaṇḍitagaganatalamiva ca attano sirivibhavena lokaṃ ālokaṃ kurumāno viya caratīti imamatthaṃpi dīpetvā kiriyācāraṃ ācikkhituṃ gacchanto kho panātiādimāha. [387] Dakkhiṇenāti buddhānaṃ 2- hi ṭhatvā vā nisīditvā vā nipajjitvā vā gamanaṃ abhinīharantānaṃ dakkhiṇapādova purato hoti. Satatapāṭihāriyaṃ kiretaṃ. Nātidūre pādaṃ uddharatīti taṃ dakkhiṇapādaṃ na atidūre 3- ṭhapessāmīti uddharati. Atidūrañhi abhihariyamāne dakkhiṇapāde 4- vāmapādo ākaḍḍhiyamāno gaccheyya, dakkhiṇapādopi dūraṃ gantuṃ na sakkuṇeyya, āsanneyeva patiṭṭhaheyya, evaṃ sati padavicchedo nāma hoti. Dakkhiṇapāde pana pamāṇeneva uddhate vāmapādopi pamāṇeneva uddhariyati, pamāṇena uddhato patiṭṭhahantopi pamāṇeneva patiṭṭhāti. Evaṃ 5- pamāṇena tathāgatassa dakkhiṇapādakiccaṃ vāmapādena niyamitaṃ, vāmapādakiccaṃ dakkhiṇapādena niyamitanti veditabbaṃ. Nātisīghanti divāvihārabhattatthāya gacchanto bhikkhu viya na atisīghaṃ gacchati, nātisanikanti yathā pacchato āgacchanto okāsaṃ na labhati, evaṃ na atisanikaṃ gacchati. Adduvena adduvanti jannukena jannukaṃ, na satthiṃ unnāmetīti gambhīre udake gacchanto viya na ūruṃ unnāmeti. Na onāmetīti rukkhasākhāchedanadaṇḍaṅkusapādo viya na pacchato osakkāpeti. Na sannāmetīti obaddhānābaddhaṭṭhānehi 6- pādaṃ koṭṭento viya na thaddhaṃ karoti. Na vināmetīti yantarūpakaṃ kīḷāpento viya na ito cito ca cāleti. Adharakāyovāti 7- heṭṭhimakāyova iñjati, uparimakāyo nāvāya ṭhapitasuvaṇṇapaṭimā viya niccalo hoti. Dūre ṭhatvā olokento hi buddhānaṃ ṭhitabhāvaṃ vā gamanabhāvaṃ vā na jānāti. Kāyabalenāti @Footnote: 1 cha.Ma. sababapāliphulalo 2 Sī. buddhādīnaṃ 3 Ma. avidūre @4 cha.Ma. dakakhiṇapādena 5 Ma. evaṃ gamanena, cha. evamanena @6 Sī. ovaṭaṭaṭṭhānehi, ka. ovadadhaṭṭaṭaṭhānehi 7 ka. āraddhakāyova....

--------------------------------------------------------------------------------------------- page280.

Bāhā khipanto sarīrato sedehi muccantehi na kāyabalena gacchati. Sabbakāyenevāti gīvaṃ aparivattetvā rāhulovāde vuttanāgāpalokitavaseneva apaloketi. Na uddhantiādīsu nakkhattāni gaṇanto viya na uddhaṃ ulloketi, naṭṭhaṃ kākaṇikaṃ vā māsakaṃ vā pariyesanto viya na adho oloketi, na hatthiassādayo passanto viya ito cito ca vikkhepamāno gacchati. Yugamattanti navavidatthimatte cakkhūni ṭhapetvā gacchanto yugamattaṃ pekkhati nāma, bhagavāpi yuge yutto sudantaājānīyo viya ettakaṃ passanto gacchati. Tato cassa uttarinti 1- yugamattato paraṃ na passatīti na vattabbo. Na hi kuṭṭaṃ vā kavāṭaṃ vā gaccho vā latā vā āvarituṃ sakkoti, athakhvassa anāvaraṇañāṇassa anekāni cakkavāḷasahassāni ekaṅgaṇāneva honti. Antaragharanti heṭṭhā mahāsakuludāyisutte indakhīlato paṭṭhāya antaragharaṃ, idha gharaummārato paṭṭhāya veditabbaṃ. Na kāyantiādi pakatiiriyapatheneva pavisatīti dassanatthaṃ vuttaṃ. Daliddamanussānaṃ nīcagharakaṃ pavisantepi hi tathāgate chadanaṃ vā uggacchati, paṭhavī vā ogacchati, bhagavā pana pakatigamaneneva gacchati. Nātidūreti atidūre parivattantena hi ekaṃ dve padavāre piṭṭhibhāgena gantvā nisīditabbaṃ hoti. Nāccāsanneti accāsanne parivattantena ekaṃ dve padavāre purato gantvā nisīditabbaṃ hoti. Tasmā yasmiṃ padavāre ṭhitena purato vā pacchato vā agantvā nisīditabbaṃ hoti, tattha parivattati. Pāṇināti kaṭivātābādhiko viya na āsanaṃ hatthehi gahetvā nisīdati. Pakkhipatīti yo kiñci kammaṃ katvā kīḷanto ṭhitakova patati, yopi orimaṃ aṅgaṃ nissāya nisinno ghaṃsanto yāva pārimaṅgā gacchati, pārimaṅgaṃ vā nissāya nisinno tatheva yāva orimaṅgā āgacchati, sabbo so 2- āsane kāyaṃ pakkhipati nāma. Bhagavā pana evaṃ akatvā āsanassa majjhe olambakaṃ vārento viya tūlapicuṃ ṭhapento viya saṇikaṃ nisīdati. Hatthakukkuccanti pattamukhavaṭṭiyaṃ udakabinduṭhapanaṃ makkhikavījaniyā ca paṇṇacchedanaphālanādi hatthena asaññatakaraṇaṃ. Pādakukkuccanti pādena bhūmighaṃsanādi asaññatakaraṇaṃ. @Footnote: 1 cha.Ma. uttarīti 2 Ma. so sabbaso

--------------------------------------------------------------------------------------------- page281.

Na chambhatīti na bhāyati. Na kampatīti na osīdati. Na vedhatīti na calati. Na paritassatīti bhayaparitassanāyapi taṇhāparitassanāyapi na paritassati. Ekacco hi dhammakathādīnaṃ atthāya āgantvā manussesu vanditvā ṭhitesu "sakkhissāmi nu kho tesaṃ cittaṃ gaṇhanto dhammaṃ vā kathetuṃ, pañhaṃ vā pucchito vissajjetuṃ, bhattānumodanaṃ vā kātun"ti bhayaparitassanāya paritassati. Ekacco "manāpā nu kho me yāgu āgacchissati, manāpaṃ antarakhajjakan"ti vā taṇhāparitassanāya paritassati. Tadubhayampi tassa natthīti na paritassati. Vivekāvaṭṭo viveke nibbāne āvaṭṭamānaso hutvā. Vivekavattotipi pāṭho, vivekavattayutto hutvāti attho. Vivekavattaṃ nāma katabhattakiccassa bhikkhuno divāvihāre samathavipassanāvasena mūlakammaṭṭhānaṃ gahetvā pallaṅkaṃ ābhujitvā nisīdanaṃ. Evaṃ nisinnassa hi iriyāpatho upasanto hoti. Na pattaṃ unnāmetītiādīsu ekacco pattamukhavaṭṭiyā udakadānaṃ āharanto viya 1- pattaṃ unnāmeti, eko pādapiṭṭhiyaṃ ṭhapento viya onāmeti, eko baddhaṃ katvā gaṇhāti, eko ito cito ca phandāpeti, evaṃ akatvā ubhohi hatthehi gahetvā īsakaṃ nāmetvā udakaṃ paṭiggaṇhātīti attho. Na samparivattakanti parivattetvā paṭhamameva pattapiṭṭhiṃ na dhovati. Nātidūreti yathā nisinnāsanato dūre patati, na evaṃ chaḍḍeti. Nāccāsanneti pādamūleyeva na chaḍḍeti. Vicchaḍḍayamānoti vikiranto, yathā paṭiggāhako 2- temati, 3- na evaṃ chaḍḍeti. Nātithokanti yathā ekacco pāpiccho appicchataṃ dassento muṭṭhimattameva gaṇhāti, na evaṃ. Atibahunti yāpanamattato atirekaṃ. Byañjanamattāyāti byañjanassa mattā nāma odanato catuttho bhāgo. Ekacco hi bhatte manāpe bhattaṃ bahuṃ gaṇhāti, byañjane manāpe byañjanaṃ bahuṃ. Satthā pana 4- tathā na gaṇhāti. Na ca byañjanenāti amanāpaṃ hi byañjanaṃ ṭhapetvā bhattameva @Footnote: 1 Sī. udaraṃ āharanto viya 2 Ma., ka. pariggahetvā gāhako @3 Sī. temeti ka. dhovati 4 ka. pana-saddo na dissati

--------------------------------------------------------------------------------------------- page282.

Bhuñjanto bhattaṃ vā ṭhapetvā byañjanameva khādanto byañjanena ālopaṃ atināmeti nāma. Satthā ekantarikaṃ 1- byañjanaṃ gaṇhāti, bhattampi byañjanampi ekatova niṭṭhanti. 2- Dvattikkhattunti tathāgatassa hi puthujivhāya dantānaṃ upanītabhojanaṃ dvattikkhattuṃ dantehi phuṭṭhamattameva saṇhakaraṇīyaṃ piṭṭhivilepanaṃ viya hoti, tasmā evamāha. Na mukhe āsiṭṭhāti pokkharapatte patitaudakabindu viya vinivattitvāpi paragalameva yāti, tasmā avasiṭṭhā na hoti. Rasapaṭisaṃvedīti madhuratittakaṭakādirasaṃ jānāti. Buddhānaṃ hi antamaso pānīyepi dibbojā pakkhittāva hoti, tena nesaṃ sabbattheva raso pākaṭo hoti, rasagedho pana natthi. Aṭṭhaṅgasamannāgatanti "neva davāyā"ti vuttehi aṭṭhahi aṅgehi samannāgataṃ. Visuddhimagge panassa vinicchayo āgatoti sabbāsavasutte 3- vuttametaṃ. Hatthesu dhotesūti satthā kiṃ karoti? paṭhamaṃ pattassa gahaṇaṭṭhānaṃ dhovati. Tattha pattaṃ gahetvā sukhumajālahatthaṃ pesetvā dve vāre sañcāreti. Ettāvatā pokkharapatte patitaudakaṃ viya vinivattitvā 4- gacchati. Na ca anatthikoti yathā ekacco pattaṃ ādhārake ṭhapetvā patte udakaṃ na puñchati, raje patante ajjhupekkhati, na evaṃ karoti. Na ca ativelānurakkhīti yathā ekacco pamāṇātikkantaṃ ārakkhaṃ ṭhapeti, bhuñjitvā vā patte udakaṃ puñchitvā cīvarabhogantaraṃ pavesetvā pattaṃ udarena akkamitvā 5- gaṇhāti, na evaṃ karoti. Na ca anumodanassāti yo hi bhuttamattova dārakesu bhattatthāya rodantesu chātajjhattesu manussesu bhuñjitvā anāgatesveva anumodanaṃ ārabhati, tato sabbakammāni chaḍḍetvā ekacce āgacchanti, ekacce anāgatāva honti, ayaṃ kālaṃ atināmeti. Yopi manussesu āgantvā anumodanatthāya vanditvā nisinnesu anumodanaṃ akatvāva "kathaṃ tissa, kathaṃ phussa, kathaṃ sumana, kathaṃ tisse, kathaṃ phusse, kathaṃ sumane kaccittha arogā, sassaṃ sampannan"tiādiṃ pāṭiyekkaṃ @Footnote: 1 Ma. na ekantarikaṃ 2 Sī. tiṭṭhanti, ka. patiṭṭhāpeti @3 Ma.mū. 12/14/10 @4 Sī. vinivaṭṭitvā 5 ka. atikkamitvā

--------------------------------------------------------------------------------------------- page283.

Kathaṃ samuṭṭhāpeti, ayaṃ anumodanassa kālaṃ atināmeti, manussānaṃ pana okāsaṃ ñatvā āyācitakāle kathento nātināmeti nāma, satthā tathā karoti. Na taṃ bhattanti kiṃ bhattaṃ nāmetaṃ uttaṇḍulaṃ atikilinnantiādīni vatvā na garahati. Na aññaṃ bhattanti svātanāya vā punadivasāya vā bhattaṃ uppādessāmīti hi anumodanaṃ karonto aññaṃ bhattaṃ paṭikaṅkhati. Yo vā "yāva mātugāmānaṃ bhattaṃ paccati, 1- tāva anumodanaṃ karissāmi, atha me anumodanāvasāne attano pakkabhattatopi thokaṃ dassantī"ti anumodanaṃ vaḍḍheti, ayampi paṭikaṅkhati nāma. Satthā na evaṃ karoti. Na ca muñcitukāmoti ekacco hi paṭisaṃmuñcitvā gacchati, vegena anubandhitabbo hoti. Satthā pana na evaṃ gacchati, parisāya majjhe ṭhitova gacchati. Accukkaṭṭhanti yo hi yāva hanukaṭṭhito ukkhipitvā pārupati, tassa accukkaṭṭhaṃ nāma hoti. Yo yāva gopphakā otāretvāva pārupati, tassa accukkaṭṭhaṃ hoti. Yopi ubhato ukkhipitvā udaraṃ vivaritvā yāti, tassapi accukkaṭṭhaṃ hoti. Yo ekaṃsaṃ katvā thanaṃ vivaritvā yāti, tassapi accukkaṭṭhaṃ. Satthā taṃ sabbaṃ na karoti. Allīnanti yathā aññesaṃ sedena tintaṃ allīyati, na evaṃ satthu. Apakaṭṭhanti khalisāṭako viya kāyato muccitvāpi na tiṭṭhati. Vātoti verambhavātopi uṭṭhahitvā cāletuṃ na sakkoti. Pādamaṇḍanānuyoganti iṭṭhakāya ghaṃsanādīhi pādasobhānuyogaṃ. Pakkhāletvāti pādeneva pādaṃ dhovitvā. So neva attabyābādhāyātiādīni na pubbenivāsacetopariyañāṇānaṃ atthitāya vadati, iriyāpathasantataṃ pana disvā anumānena vadati. Dhammanti pariyattidhammaṃ. Na ussādetīti kiṃ mahāraṭṭhika kiṃ mahākuṭumbikātiādīni vatvā gehassitavasena na ussādeti. Na apasādetīti "kiṃ upāsaka kathaṃ te vihāramaggo ñāto, kiṃ bhayena nāgacchasi. Na hi bhikkhu kiñci acchinditvā gaṇhāti mā bhāyī"ti vā "kiṃ tuyhaṃ evaṃ macchariyassa jīvitaṃ nāmā"ti vā ādīni vatvā gehassitavasena na apasādeti. @Footnote: 1 Sī. pacati

--------------------------------------------------------------------------------------------- page284.

Vissaṭṭhoti siniddho 1- apalibuddho. Viññeyyoti viññāpanīyo pākaṭo, vissaṭṭhatāyeva cesa viññeyyo hoti. Mañjūti madhuro. Savanīyoti sotasukho, madhuratāyeva cesa savanīyo hoti. Bindūti sampiṇḍito. Avisārīti avisaṭo bindutāyeva cesa avisārī hoti. Gambhīroti gambhīrasamuṭṭhito. Ninnādīti ninnādavā, gambhīratāyeva cesa ninnādī hoti. Yathāparisanti cakkavāḷapariyantampi ekābaddhaparisaṃ viññāpeti. Bahiddhāti aṅgulimattampi 2- parisato bahi na gacchati. Kasmā? so evarūpe madhurassaro akāraṇā mā nassīti. Iti bhagavato ghoso Parisāya matthakeneva carati. Avalokayamānāti sirasmiṃ añjaliṃ ṭhapetvā bhagavantaṃ olokentova paccosakkitvā dassanavijahanaṭṭhāne vanditvā gacchanti. Avijahitattāti yo hi kathaṃ sutvā vuṭṭhito aññaṃ diṭṭhasutādikaṃ kathaṃ kathento gacchati, esa sabhāvena vijahati nāma. Yo pana sutadhammakathā vaṇṇaṃ kathentova gacchati, ayaṃ na vijahati nāma, evaṃ avijhantabhāvena pakkamanti. Gacchantanti rajjuyantavasena ratanasatubbedhaṃ suvaṇṇagghikaṃ viya gacchantaṃ. Addasāma ṭhitanti samussitakañcanapabbataṃ viya ṭhitaṃ addasāma. Tato ca bhiyyoti vitthāretvā guṇe kathetuṃ asakkonto avasese guṇe saṅkhipitvā kalāpaṃ viya suttakabaddhaṃ viya ca katvā vissajjento evamāha. Ayaṃ hettha 3- adhippāyo:- mayā hi kathitaguṇehi akathitāva bahutaRā. Mahāpaṭhavīmahāsamuddādayo viya tassa bhoto anantā appameyyā guṇā ākāsamiva vitthāritāti. [390] Appaṭisaṃviditoti aviññātaāgamano. Pabbajite upasaṅkamantena hi cīvarakammādisamaye 4- vā ekaṃ nivāsetvā sarīraubbhañjanasamaye 5- vā upasaṅkamitvā tatova paṭinivattitabbaṃ hoti, paṭisanthāramattampi na jāyati. Puretaraṃ pana okāse kārite divāṭṭhānaṃ sammajjitvā cīvaraṃ pārupitvā bhikkhu vivitte ṭhāne nisīdati, @Footnote: 1 Sī. asandiṭṭho, ka. asaṃsaṭṭho 2 Sī. aṅgulimattampi aḍḍhaṅgulimattampi @3 cha.Ma. ayamettha 4 cha.Ma. sasīrabhañjanasamaye @5 cha.Ma. cīvaraparikammādisamaye

--------------------------------------------------------------------------------------------- page285.

Taṃ āgantvā passantā dassanenapi pasīdanti, paṭisanthāro jāyati, pañhabyākaraṇaṃ vā dhammakathā vā labbhati. Tasmā paṇḍitā okāsaṃ kārenti. So ca nesaṃ aññataro, tenassa etadahosi. Jiṇṇo vuḍḍhoti attano uggatabhāvaṃ akathetvā kasmā evamāha? buddhā nāma anudayasampannā honti, mahallakabhāvaṃ ñatvā sīghaṃ okāsaṃ karissatīti evamāha. [391] Oramiya 1- okāsamakāsīti vegena uṭṭhāya dvidhā bhijjitvā okāsamakāsi. Ye meti ye mayā. Nārisamānasavhayāti nārisamānanāmaṃ itthiliṅgaṃ, tena avhātabbāti nārisamānasavhayā, itthiliṅgena vattabbāti vohārakusalatāya evaṃ vadati. Pahūtajivhoti puthulajivho. Ninnāmayetanti nīhara etaṃ. [393] Kevalīti sakalaguṇasampanno. [394] Paccabhāsīti ekappahārena pucchite aṭṭha pañhe byākaronto paṭiabhāsi. Yo vedīti yo vidati 2- jānāti, tassa pubbenivāso pākaṭo. Saggāpāyañca passatīti dibbacakkhuñāṇaṃ kathitaṃ. Jātikkhayaṃ pattoti arahattaṃ patto. Abhiññā vositoti taṃ arahattaṃ abhijānitvā vosito vosānappatto. Munīti arahattañāṇamoneyyena samannāgato. Visuddhanti paṇḍaraṃ. Muttaṃ rāgehīti kilesarāgehi muttaṃ. Pahīnajātimaraṇoti jātikkhayappattattā pahīnajātiko, jātippahāneneva pahīnamaraṇo. Brahmacariyassa kevalīti yaṃ brahmacariyassa kevalī sakalabhāvo, tena samannāgato, sakalacatumaggabrahmacariyavāsoti attho. Pāragū sabbadhammānanti sabbesaṃ lokiyalokuttaradhamamānaṃ abhiññāya pāraṃ gato, sabbadhamme abhijānitvā ṭhitoti attho. Pāragūti vā ettāvatā pariññāpāragū pañcannaṃ khandhānaṃ, pahānapāragū sabbakilesānaṃ, bhāvanāpāragū catunnaṃ maggānaṃ, sacchikiriyāpāragū nirodhassa, samāpattipāragū sabbasamāpattīnanti ayamattho vutto. Puna sabbadhammānanti @Footnote: 1 ka. oramattha 2 ka. vedeti

--------------------------------------------------------------------------------------------- page286.

Iminā abhiññāpāragū vuttoti. Buddho tādi pavuccatīti tādiso chahi ākārehi pāraṃ gato sabbākārena catunnaṃ saccānaṃ buddhattā buddhattā buddhoti pavuccatīti. Kiṃ pana ettāvatā sabbe pañhā vissajjitā hontīti. Āma vissajjitā. Cittaṃ visuddhaṃ jānāti, muttaṃ rāgehīti iminā tāva bāhitapāpattā brāhmaṇoti paṭhamapañho vissajjito hoti. Pāragūti iminā vedahei 1- gatattā vedagūti dutiyapañho vissajjito hoti. Pubbenivāsantiādīhi imāsaṃ tissannaṃ vijjānaṃ atthitāya tevijjoti tatiyapañho vissajjito hoti. Muttaṃ rāgehi sabbasoti imināva 2- nissaṭattā pāpadhammānaṃ sotthiyoti catutthapañho vissajjito hoti. Jātikkhayaṃ pattoti iminā pana arahattasseva vuttattā pañcamapañho vissajjito hoti. Vositoti ca brahmacariyassa kevalīti ca imehi chaṭṭhapañho vissajjito hoti. Abhiññāvosito munīti iminā sattamapañho vissajjito hoti. Pāragū sabbadhammānaṃ, buddho tādi pavuccatīti iminā aṭṭhamapañho vissajjito hoti. [395] Dānakathantiādīni heṭṭhā sutte vitthāritāneva. Paccapādīti paṭipajji. Dhammassānudhammanti imasmiṃ sutte dhammo nāma arahattamaggo, anudhammo nāma heṭṭhimā tayo maggā tīṇi ca sāmaññaphalāni, tāni paṭipāṭiyā paṭilabhatīti attho. Neva maṃ dhammādhikaraṇaṃ vihesesīti maṃ ca dhammakāraṇā na kilamesi, na punappunaṃ kathāpesīti vuttaṃ hoti. Sesaṃ sabbattha uttānameva. Tattha parinibbāyīti pana padena desanāya arahatteneva kūṭaṃ gahitanti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya brahmāyusuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 ka. vedānaṃ 2 Sī. iminā ca


             The Pali Atthakatha in Roman Book 9 page 262-286. http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=6593&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6593&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=584              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=9195              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=10804              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=10804              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]