ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        8. Vāseṭṭhasuttavaṇṇanā
      [454] Evamme sutanti vāseṭṭhasuttaṃ. Tattha icchānaṅgalavanasaṇḍeti
icchānaṅgalagāmassa avidūre vanasaṇḍe. Caṅkītiādayo pañcapi janā rañño
pasenadikosalassa purohitā eva. Aññe ca abhiññātāti aññe ca bahū abhiññātā
brāhmaṇā. Te kira chaṭṭhe chaṭṭhe māse dvīsu ṭhānesu 2- sannipatanti. Yadā
jātiṃ sodhetukāmā honti, tadā pokkharasātissa santike jātisodhanatthaṃ ukkaṭṭhāya
sannipatanti. Yadā mante sodhetukāmā honti, tadā icchānaṅgale sannipatanti.
Imasmiṃ kāle mantasodhanatthaṃ tattha 3- sannipatiṃsu. Ayamantarākathāti yaṃ attano
sahāyakabhāvānurūpaṃ kathaṃ kathentā anuvicariṃsu, tassā kathāya antarā ayaṃ aññā
kathā udapādi. Sīlavāti guṇavā. Vattasampannoti ācārasampanno.
      [455] Anuññātapaṭiññātāti sikkhitā tumheti evaṃ ācariyehi
anuññātā, āma ācariya sikkhitamhāti evaṃ sayañca paṭiññātā. Asmāti
bhavāma. Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavoti ahaṃ pokkharasātissa
jeṭṭhantevāsī aggasisso, ayaṃ tārukkhassāti dīpeti.
      Tevijjānanti tivedānaṃ brāhmaṇānaṃ. Yadakkhātanti yaṃ atthato ca
byañjanato ca ekampi padaṃ akkhātaṃ. Tatra kevalinosmaseti taṃ sakalaṃ jānanato
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 Ma. vāresu    3 cha.Ma. ayaṃ saddo na dissati
Tattha niṭṭhāgatamhāti attho. Idāni taṃ kevalībhāvaṃ āvikaronto padakasmātiādimāha.
Tattha jappe ācariyasādisāti kathanaṭṭhāne mayaṃ ācariyasadisāyeva.
      Kammunāti dasakusalakammapathakammunā. Ayaṃ hi pubbe sattavidhaṃ kāyavacīkammaṃ
sandhāya "yato kho bho sīlavā hotī"ti āha, tividhaṃ manokammaṃ sandhāya
"vattasampanno"ti. Tena samannāgato hi ācārasampanno hoti. Cakkhumāti
pañcahi cakkhūhi cakkhumantabhāvena bhagavantaṃ ālapati.
      Khayātītanti ūnabhāvaṃ atītaṃ, paripuṇṇanti attho. Peccāti upagantvā.
Namassantīti namo karonti.
      Cakkhuṃ oke samuppannanti avijjandhakāre loke taṃ andhakāraṃ vidhamitvā
lokassa diṭṭhadhammikādiatthadassanena cakkhuṃ hutvā samuppannaṃ.
      [456] Evaṃ vāseṭṭhena thometvā yācito bhagavā dvepi jane
saṅgaṇhanto tesaṃ vodaṃ byakkhissantiādimāha. Tattha byakkhissanti
byākarissāmi. Anupubbanti tiṭṭhatu tāva brāhmaṇacintā, tiṇarukkhakīṭapaṭaṅgato
paṭṭhāya anupaṭipāṭiyā ācikkhissāmīti attho. Jātivibhaṅganti jātivitthāraṃ.
Aññamaññā hi jātiyoti tesaṃ tesañhi pāṇānaṃ jātiyo aññamaññā 1- nānappakārāti
attho.
      Tiṇarukkheti anupādinnakaṃ jātiṃ kathetvā 2- pacchā upādinnakajātiṃ
kathessāmi, evaṃ tassa jātibhedo pākaṭo bhavissatīti imaṃ desanaṃ ārabhi.
Mahāsivatthero pana "kiṃ bhante anupādinnakaṃ bījanānatāya nānaṃ, upādinnakaṃ
kammanānatāyāti evaṃ vattuṃ na vaṭṭatī"ti pucchito āma na vaṭṭati. Kammañhi
yoniyaṃ khipati. Yonipaṭisandhiyā 3- ime sattā nānāvaṇṇā hontīti. Tiṇarukkheti
ettha antopheggū bahisārā antamaso tālanāḷikerāhayopi tiṇāneva, antosārā
pana bahipheggū sabbe rukkhā nāma. Na cāpi paṭijānareti mayaṃ tiṇā mayaṃ
rukkhāti vā, ahaṃ tiṇaṃ ahaṃ rukkhoti vā evaṃ na jānanti. Liṅgaṃ jātimayanti
ajānantānampi ca tesaṃ jātimayameva saṇṭhānaṃ attano mūlabhūtatiṇādisadisameva hoti.
@Footnote: 1 ka. aññamaññaṃ      2 cha.Ma. katvā       3 cha.Ma. yonisiddhā
Kiṃkāraṇā? aññamaññā hi jātiyo. Yasmā aññā tiṇajāti, aññā rukkhajāti.
Tiṇesupi aññā tālajāti, aññā nāḷikerajāti, evaṃ vitthāretabbaṃ. Iminā
idaṃ dasseti:- yaṃ jātivasena nānā hoti, taṃ attano paṭiññaṃ paresaṃ vā
vā upadesaṃ vināpi aññajātito 1- visesena gayhati. Yadi ca jātiyā brāhmaṇo
bhaveyya, sopi 2- attano paṭiññaṃ paresaṃ vā upadesaṃ vinā khattiyato vessato
suddato vā visesena gayheyya, 3- na ca gayhati. Tasmā na jātiyā brāhmaṇoti.
Parato pana "yathā etāsu jātīsū"ti gāthāya etamatthaṃ vacībhedeneva āvikarissati.
      Evaṃ anupādinnakesu jātiṃ dassetvā upādinnakesu dassento tato
kīṭetiādimāha. Yāva kunthakipilliketi kunthakipillikaṃ pariyantaṃ katvāti attho.
Ettha ca ye uppatitvā gacchanti, te paṭaṅgā nāma. Aññamaññā hi jātiyoti
tesampi nīlarattādivaṇṇavasena jātiyo nānappakārāva honti.
      Khuddaketi kāḷakādayo. Mahallaketi sappabiḷārādayo. 4-
      Pādudareti udarapāde, udaraṃyeva nesaṃ pādāti vuttaṃ hoti. Dīghapiṭṭhiketi
sappānaṃ hi sīsato yāva naṅguṭṭhā piṭṭhiyeva hoti, tena te "dīghapiṭṭhikā"ti
vuccanti.
      Udaketi odake. Udakamhi jāte.
      Pakkhīti sakuṇe. Te hi pattehi yantīti pattayānā, vehāsaṃ gacchantīti
vihaṅgamā.
      Evaṃ thalajalākāsagocarānaṃ pāṇānaṃ jātibhedaṃ dassetvā idāni
yenādhippāyena taṃ dassesi, 5- taṃ āvikaronto yathā etāsūti gāthamāha. Tassattho
saṅkhepana vuttova. Vitthārato panettha yaṃ vattabbaṃ, taṃ sayameva dassento na
kesehītiādimāha. Tatrāyaṃ yojanā:- yaṃ vuttaṃ "natthi manussesu liṅgajātimayaṃ
puthū"ti, taṃ evaṃ natthīti veditabbaṃ. Seyyathidaṃ? na kesehīti. Na hi "brāhmaṇānaṃ
@Footnote: 1 ka.,Ma. aññā jātīti          2 Ma. tampi            3 Sī., Ma., ka. gaṇheyya
@4 cha.Ma. sasabiḷārādayo          5 cha.Ma. dasseti
Edisā kesā honti, khattiyānaṃ edisā"ti niyamo atthi yathā hatthiassamigādīnanti
iminā nayena sabbaṃ yojetabbaṃ.
      Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātīsūti idaṃ pana vuttassevatthassa
nigamanti veditabbaṃ. Tassāyaṃ yojanā:- evaṃ yasmā imehi kesādīhi natthi
manussesu liṅgaṃ jātimayaṃ puthu, tasmā veditabbametaṃ "brāhmaṇādibhedesu
manussesu liṅgaṃ jātimayaṃ neva, yathā aññāsu jātīsū"ti.
      [457] Idāni evaṃ jātibhede asatipi "brāhmaṇo khattiyo"ti idaṃ
nānattaṃ yathā jātaṃ, taṃ dassetuṃ paccatanti gāthamāha. Tattha vokāranti nānattaṃ.
Ayaṃ panettha saṅkhepattho:- yathā hi tiracchānānaṃ yonisiddhameva 1- kesādisaṇṭhānena
nānattaṃ, tathā brāhmaṇādīnaṃ attano attano sarīre taṃ natthi. Evaṃ sanatepi
yadetaṃ "brāhmaṇo khattiyo"ti vokāraṃ, taṃ vokārañca manussesu samaññāya
pavuccati, vohāramatteneva pavuccatīti.
      Ettāvatā bhagavā bhāradvājassa vādaṃ niggaṇhitvā idāni yadi jātiyā
brāhmaṇo bhaveyya, ājīvasīlācāravipannopi brāhmaṇo bhaveyya. Yasmā pana
porāṇā brāhmaṇā tassa brāhmaṇabhāvaṃ na icchanti, loke ca aññepi
paṇḍitamanussā, tasmā vāseṭṭhassa vādaṃ paggaṇhanto yo hi koci manussesūti
aṭṭha gāthā āha. Tattha gorakkhanti khettarakkhaṃ, kasikammanti vuttaṃ hoti. Goti
hi paṭhaviyā nāmaṃ, tasmā evamāha. Puthusippenāti tantavāyakammādinānāsippena.
Vohāranti vaṇijjaṃ. Parapessenāti paresaṃ veyyāvaccakammena. Issatthanti
āvudhajīvikaṃ, usuñca sattiñcāti vuttaṃ hoti. Porohiccenāti purohitakammena.
      Evaṃ brāhmaṇasamayena ca lokavohārena ca ājīvasīlācāravipannassa
abrāhmaṇabhāvaṃ sādhetvā 2- evaṃ sante na jātiyā brāhmaṇo, guṇehi 3- pana
brāhmaṇo hoti. Tasmā yattha katthaci kule jāto yo guṇavā, so brāhmaṇo,
ayamettha ñāyoti evametaṃ ñāyaṃ atthato āpādetvā idāni naṃ vacībhedena
@Footnote: 1 Ma. yonīnaṃ seṭṭhameva      2 ka. sāvetvā          3 ka. taruṇehi
Pakāsento na cāhaṃ brāhmaṇantiādimāha. Tassattho:- ahañhi yvāyaṃ catunnaṃ
yonīnaṃ yattha katthaci jāto, tatrāpi vā 1- visesena yo brāhmaṇassa
saṃvaṇṇitāya mātari sambhūto, taṃ yonijaṃ mattisambhavaṃ, yo cāyaṃ ubhato
sujātotiādinā nayena brāhmaṇehi brāhmaṇassa parisuddhauppattimaggasaṅkhātā
yoni vuttā, saṃsuddhagahaṇikoti iminā ca mātisampatti, tatopi jātasambhūtattā yonijo
mattisambhavoti vuccati, taṃ yonijaṃ mattisambhavaṃ iminā ca yonijamattisambhavamattena
na brāhmaṇaṃ brūmi. Kasmā? yasmā bho bhoti  vacanamattena aññehi sakiñcanehi
visiṭṭhattā bhovādī nāma so hoti, sace hoti sakiñcano sapalibodho. Yo
panāyaṃ yattha katthaci jātopi rāgādikiñcanābhāvena akiñcano, sabbagahaṇapaṭinissaggena
anādāno, akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ. Kasmā? yasmā bāhitapāpoti.
      [458] Kiñci bhiyyo 2- sabbasaṃyojanaṃ chetvātiādi sattavīsati gāthā. Tattha
sabbasaṃyojananti sabbaṃ dasavidhampi saṃyojanaṃ. Na paritassatīti taṇhāparitassanāya
na paritassati. Saṅgātiganti rāgasaṅgādayo atikkantaṃ. Visaṃyuttanti catūhi yonīhi
sabbakilesehi vā visaṃyuttaṃ.
      Naddhinti upanāhaṃ. Varattanti taṇhaṃ. Sandānanti yottapāsaṃ,
diṭṭhipariyuṭṭhānassetaṃ adhivacanaṃ. Sahanukkamanti anukkamo vuccati pāse pavesanagaṇṭhi,
diṭṭhānusayassetaṃ nāmaṃ. Ukkhittapalighanti ettha palighoti avijjā. Buddhanti
catusaccabuddhaṃ. Titikkhatīti khamati.
      Khantībalanti adhivāsanakhantibalaṃ. Sā pana sakiṃ uppannā balānīkaṃ nāma
na hoti, punappunaṃ uppannā pana hoti. Tassā atthitāya balānīkaṃ.
      Vatavantanti dhutaṅgavantaṃ. Sīlavantanti guṇavantaṃ. Anussadanti
rāgādiussadavirahitaṃ. "anussutan"tipi pāṭho, anavassutanti attho. Dantanti
nibbisevanaṃ.
@Footnote: 1 cha.Ma. vāsaddo na dissati                 2 cha.Ma. kiñcabhiyyo
      Na limpatīti na allīyati. Kāmesūti kilesakāmavatthukāmesu.
      Dukkhassa pajānāti, idheva khayanti ettha arahattaphalaṃ dukkhassa
khayoti adhippetaṃ. Pajānātīti adhigamavasena jānāti. Pannabhāranti ohitabhāraṃ,
khandhakilesaabhisaṅkhārakāmaguṇabhāre otāretvā ṭhitaṃ. Visaṃyuttapadaṃ vuttatthameva.
      Gambhīrapaññanti gambhīresu ārammaṇesu pavattapaññaṃ. Medhāvinti pakatipaññāya
paññavantaṃ.
      Anāgārehi cūbhayanti gahaṭṭhehi ca 1- anāgārehi ca visaṃsaṭṭhaṃ ubhayañca,
dvīhipi cetehi visaṃsaṭṭhamevāti attho. Anokasārinti okaṃ vuccati
pañcakāmaguṇālayo, taṃ anallīyamānanti attho. Appicchanti anicchaṃ.
      Tasesūti sataṇhesu. Thāvaresūti nittaṇhesu.
      Attadaṇḍesūti gahitadaṇḍesu. Nibbutanti kilesanibbānena nibbutaṃ.
Sādānesūti saupādānesu.
      Ohitoti patito. 2-
      [459] Akakkasanti niddosaṃ. Sadoso hi rukkhopi sakakkasoti vuccati.
Viññāpananti atthaviññāpanikaṃ. Saccanti avisaṃvādikaṃ. Udīrayeti bhaṇati. Yāya
nābhisajjeti yāya girāya parassa sajjanaṃ vā lagganaṃ vā na karoti, tādisaṃ
apharusaṃ giraṃ bhāsatīti attho.
      Dīghanti suttāruḷhabhaṇḍaṃ. Rassanti vippakiṇṇabhaṇḍaṃ. Aṇunti khuddakaṃ.
Kūlanti mahantaṃ. Subhāsubhanti sundarāsundaraṃ. Dīghabhaṇḍaṃ hi appagghampi hoti
mahagghampi. Rassādīsupi eseva nayo. Iti ettāvatā na sabbaṃ pariyādinnaṃ
"subhāsubhan"ti iminā pana pariyādinnaṃ hoti.
      Nirāvāsanti nittaṇhaṃ.
      Ālayāti taṇhālayā. Aññāyāti jānitvā amatogadhanti amatabbhantaraṃ.
Anuppattanti anuppaviṭṭhaṃ.
@Footnote: 1 cha.Ma. gahaṭṭhehi cāti pāṭho na dissati           2 Ma. pahito, ka. pātito
      Ubho saṅganti ubhayampetaṃ saṅgaṃ. Puññaṃ hi sagge laggāpeti, apuññaṃ
apāye, tasmā ubhayampetaṃ saṅganti āha. Upaccagāti atīto.
      Anāvilanti āvilakārakakilesarahitaṃ. Nandībhavaparikkhīṇanti parikkhīṇanandiṃ
parikkhīṇabhavaṃ.
      "yo iman"ti gāthāya avijjāyeva visaṃvādakaṭṭhena palipatho, mahāviduggatāya
duggaṃ, saṃsaraṇaṭṭhena saṃsāro, mohanaṭṭhena mohoti vutto. Tiṇṇoti caturoghatiṇṇo.
Pāraṃgatoti nibbānaṃ gato. Jhāyīti ārammaṇalakkhaṇūpanijjhānavasena jhāyī. Anejoti
nittaṇoha. Anupādāya nibbutoti kiñci gahaṇaṃ aggahetvā sabbakilesanibbānena
nibbuto.
      Kāmeti duvidhepi kāme. Anāgāroti panāgāro hutvā. Paribbajeti
paribbajati. Kāmabhavaparikkhīṇanti khīṇakāmaṃ khīṇabhavaṃ.
      Mānusakaṃ yoganti mānusakaṃ pañcakāmaguṇayogaṃ. Dibbaṃ yoganti dibbaṃ
pañcakāmaguṇayogaṃ. Sabbayogavisaṃyuttanti sabbakilesayogavisaṃyuttaṃ.
      Ratinti pañcakāmaguṇaratiṃ. Aratinti kusalabhāvanāya ukkaṇṭhitaṃ. Vīranti
vīriyavantaṃ.
      Sugatanti sundaraṭṭhānaṃ gataṃ, sundarāya vā paṭipattiyā gataṃ. Gatinti
nibbattiṃ. Pureti atīte. Pacchāti anāgate. Majjheti paccuppanne. Kiñcananti
kiñcanakārako kileso.
      Mahesinti mahante guṇe pariyesanaṭṭhena mahesiṃ. Vijitāvinanti vijitavijayaṃ.
      [460] Evaṃ bhagavā guṇato khīṇāsavaṃyeva brāhmaṇaṃ dassetvā ye
jātito brāhmaṇoti abhinivesaṃ karonti, te idaṃ ajānantā, sāva nesaṃ diṭṭhi
duddiṭṭhīti dassento samaññāhesāti gāthādvayamāha. Tassattho:- yadidaṃ
brāhmaṇo khattiyo bhāradvājo vāseṭṭhoti nāmagottaṃ pakappitaṃ kataṃ abhisaṅkhataṃ,
samaññāhesā lokasmiṃ, vohāramattanti attho. Kasmā? yasmā sammuccā
samudāgataṃ samaññāya āgataṃ. Etañhi tattha tattha jātakāleyevassa ñātisālohitehi
Pakappitaṃ kataṃ. No ce naṃ evaṃ pakappeyyuṃ, na koci kiñci disvā ayaṃ brāhmaṇoti
vā bhāradvājoti vā jāneyya. Evaṃ pakappitaṃ petaṃ dīgharattānusayitaṃ,
diṭṭhigatamajānataṃ, taṃ pakappitaṃ nāmagottaṃ "nāmagottamattametaṃ, saṃvohāratthaṃ
pakappitan"ti ajānantānaṃ sattānaṃ hadaye dīgharattaṃ diṭṭhigatamanusayitaṃ. Tassa
anusayitattā taṃ nāmagottaṃ ajānantā no pabrunti "ayaṃ 1- brāhmaṇo jātiyā
hotī"ti ajānantāva evaṃ vadantīti vuttaṃ hoti.
      Evaṃ "ye `jātito brāhmaṇo'ti abhinivesaṃ karonti, te idaṃ vohāramattaṃ
ajānantā, sāva nesaṃ diṭṭhi duddiṭṭhī"ti dassetvā idāni nippariyāyameva
jātivādaṃ paṭikkhipanto kammavādañca patiṭṭhapento na jaccātiādimāha. Tattha
"kammunā"ti upaḍḍhagāthāya vitthāraṇatthaṃ kassako kammunātiādi vuttaṃ. Tattha
kammunāti paccuppannena kasikammādinibbattakacetanākammunā.
      Paṭiccasamuppādadassāti iminā paccayena evaṃ hotīti evaṃ
paṭiccasamuppādadassāvino. Kammavipākakovidāti sammānāvamānārahe kule kammavasena
uppatti hoti aññāpi hīnappaṇītatā hīnappaṇīte kamme vipaccamāne hotīti
evaṃ kammavipākakusalā.
      Kammunā vattatīti gāthāya pana lokoti vā pajāti vā sattoti vā
ekoyevattho, vacanamattabhedo. Purimapadena cettha "atthi brahmā mahābrahmā
seṭṭho sajitā"ti 2- diṭṭhiyā paṭisedho veditabbo. Kammunā tāsu tāsu gatīsu
vattati loko, tassa ko sajitāti. Dutiyapadena "evaṃ kammunā nibbattopi ca
pavattepi atītapaccuppannabhedena kammunā vattati, sukhadukkhāni paccanubhonto
hīnappaṇītādibhedañca āpajjanto pavattatī"ti dasseti. Tatiyena tamevatthaṃ
nigameti "evaṃ sabbathāpi kammanibandhanā sattā kammeneva vā baddhā hutvā
pavattanti, na aññathā"ti. Catutthena tamatthaṃ upamāya vibhāveti. Yathā hi rathassa
yāyato āṇinibandhanaṃ hoti. Na tāya anibaddho yāti, evaṃ lokassa nibbattato
ca pavattato ca kammaṃ nibandhanaṃ, na tena anibaddho nibbattati na pavattati.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati                 2 Sī. sañjitāti
      Idāni yasmā evaṃ kammanibandhano loko, tasmā seṭṭhena kammunā
seṭṭhabhāvaṃ dassento tapenāti gāthādvayamāha. Tattha tapenāti dhutaṅgatapena.
Brahmacariyenāti methunaviratiyā. Saṃyamenāti sīlena. Damenāti indriyadamena.
Etenāti etena seṭṭhena parisuddhena brahmabhūtena kammunā brāhmaṇo
hoti. Kasmā? yasmā etaṃ brāhmaṇamuttamaṃ, yasmā etaṃ kammaṃ uttamo
brāhmaṇaguṇoti vuttaṃ hoti. "brahmānan"tipi pāṭho. Ayaṃ panettha vacanattho:-
brahmaṃ ānetīti 1- brahmānaṃ, brāhmaṇabhāvaṃ āvahatīti vuttaṃ hoti.
      Dutiyagāthāya santoti santakileso. Brahmā sakkoti brahmā ca
sakko ca, yo evarūpo, so na kevalaṃ brāhmaṇo, athakho brahmā ca sakko
ca so vijānataṃ paṇḍitānaṃ, evaṃ vāseṭṭha jānāhīti vuttaṃ hoti. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      vāseṭṭhasuttavaṇṇanā niṭṭhitā.
                            ---------



             The Pali Atthakatha in Roman Book 9 page 309-317. http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=7786              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7786              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=704              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=11070              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=13106              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=13106              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]