ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [40]   Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa  santike  ānetvā
Vaccamaggena  aṅgajātaṃ  abhinisīdenti  .  so  ce  pavesanaṃ sādiyati paviṭṭhaṃ
sādiyati   ṭhitaṃ   sādiyati   uddharaṇaṃ   sādiyati   āpatti  pārājikassa .
Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa   santike   ānetvā  vaccamaggena
aṅgajātaṃ   abhinisīdenti   .   so   ce   pavesanaṃ  na  sādiyati  paviṭṭhaṃ
sādiyati   ṭhitaṃ   sādiyati   uddharaṇaṃ   sādiyati   āpatti  pārājikassa .
Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa   santike   ānetvā  vaccamaggena
aṅgajātaṃ   abhinisīdenti   .  so  ce  pavesanaṃ  na  sādiyati  paviṭṭhaṃ  na
sādiyati   ṭhitaṃ   sādiyati   uddharaṇaṃ   sādiyati   āpatti  pārājikassa .
Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa   santike   ānetvā  vaccamaggena
aṅgajātaṃ   abhinisīdenti   .  so  ce  pavesanaṃ  na  sādiyati  paviṭṭhaṃ  na
sādiyati   ṭhitaṃ   na  sādiyati  uddharaṇaṃ  sādiyati  āpatti  pārājikassa .
Bhikkhupaccatthikā   manussitthiṃ   bhikkhussa   santike   ānetvā  vaccamaggena
aṅgajātaṃ   abhinisīdenti   .   so   ce   pavesanaṃ  na  sādiyati  paviṭṭhaṃ
na sādiyati ṭhitaṃ na sādiyati uddharaṇaṃ na sādiyati anāpatti.
     {40.1}   Bhikkhupaccatthikā  manussitthiṃ  bhikkhussa  santike  ānetvā
passāvamaggena  .pe.  mukhena  aṅgajātaṃ  abhinisīdenti . So ce pavesanaṃ
sādiyati  paviṭṭhaṃ  sādiyati  ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa
.pe. Na sādiyati anāpatti.
     {40.2}    Bhikkhupaccatthikā   manussitthiṃ   jāgarantiṃ   suttaṃ   mattaṃ
ummattaṃ    pamattaṃ    mataṃ    akkhāyitaṃ    mataṃ    yebhuyyena   akkhāyitaṃ
.pe.   āpatti   pārājikassa   .   mataṃ   yebhuyyena  khāyitaṃ  bhikkhussa
Santike   ānetvā   vaccamaggena   passāvamaggena   mukhena   aṅgajātaṃ
abhinisīdenti  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ  sādiyati ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti.
     {40.3}  Bhikkhupaccatthikā  amanussitthiṃ  .pe. Tiracchānagatitthiṃ manussa-
ubhatobyañjanakaṃ      amanussaubhatobyañjanakaṃ     tiracchānagataubhatobyañjanakaṃ
bhikkhussa  santike  ānetvā  vaccamaggena  passāvamaggena mukhena aṅgajātaṃ
abhinisīdenti . So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ
sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.
     {40.4}    Bhikkhupaccatthikā   tiracchānagataubhatobyañjanakaṃ   jāgarantaṃ
suttaṃ  mattaṃ  ummattaṃ  pamattaṃ  mataṃ akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe.
Āpatti pārājikassa .pe. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā
vaccamaggena  passāvamaggena mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ
sādiyati  paviṭṭhaṃ  sādiyati  ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa
.pe. Na sādiyati anāpatti.
     {40.5}    Bhikkhupaccatthikā   manussapaṇḍakaṃ   .pe.   amanussapaṇḍakaṃ
tiracchānagatapaṇḍakaṃ  bhikkhussa  santike  ānetvā  vaccamaggena .pe. Mukhena
aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati
uddharaṇaṃ  sādiyati  āpatti  pārājikassa  .pe.  na  sādiyati  anāpatti.
Bhikkhupaccatthikā  tiracchānagatapaṇḍakaṃ  jāgarantaṃ  suttaṃ mattaṃ pamattaṃ ummattaṃ mataṃ
Akkhāyitaṃ  mataṃ  yebhuyyena  akkhāyitaṃ  .pe.  āpatti  pārājikassa .pe.
Mataṃ  yebhuyyena  khāyitaṃ  bhikkhussa  santike  ānetvā  vaccamaggena .pe.
Mukhena   aṅgajātaṃ   abhinisīdenti  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ
sādiyati   ṭhitaṃ   sādiyati  uddharaṇaṃ  sādiyati  āpatti  thullaccayassa  .pe.
Na sādiyati anāpatti.
     {40.6}   Bhikkhupaccatthikā  manussapurisaṃ  .pe.  amanussapurisaṃ  .pe.
Tiracchānagatapurisaṃ  bhikkhussa  santike  ānetvā  vaccamaggena  .pe. Mukhena
aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.
     {40.7}   Bhikkhupaccatthikā  tiracchānagatapurisaṃ  jāgarantaṃ  suttaṃ  mattaṃ
ummattaṃ  pamattaṃ  mataṃ  akkhāyitaṃ  mataṃ  yebhuyyena  akkhāyitaṃ .pe. Āpatti
pārājikassa  .pe.  mataṃ  yebhuyyena  khāyitaṃ  bhikkhussa  santike ānetvā
vaccamaggena  .pe. Mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati
paviṭṭhaṃ  sādiyati  ṭhitaṃ  sādiyati  uddharaṇaṃ sādiyati āpatti thullaccayassa .pe.
Na sādiyati anāpatti.



             The Pali Tipitaka in Roman Character Volume 1 page 53-56. https://84000.org/tipitaka/english/roman_read.php?B=1&A=1024              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=1&A=1024              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=40&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=40              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6579              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6579              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]