ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [327]    Ārogyatthañca   nīlañca   ceteti   upakkamati   muccati
āpatti   saṅghādisesassa   .  ārogyatthañca  sukhatthañca  nīlañca  pītakañca
ceteti   upakkamati   muccati  āpatti  saṅghādisesassa  .  ārogyatthañca
sukhatthañca    bhesajjatthañca    nīlañca    pītakañca    lohitakañca   ceteti
upakkamati    muccati    āpatti    saṅghādisesassa    .   ārogyatthañca
sukhatthañca    bhesajjatthañca    dānatthañca   nīlañca   pītakañca   lohitakañca
odātañca   ceteti   upakkamati   muccati   āpatti   saṅghādisesassa .
Ārogyatthañca    sukhatthañca    bhesajjatthañca    dānatthañca    puññatthañca
nīlañca    pītakañca    lohitakañca    odātañca    takkavaṇṇañca   ceteti
upakkamati    muccati    āpatti    saṅghādisesassa    .   ārogyatthañca
sukhatthañca     bhesajjatthañca     dānatthañca     puññatthañca    yaññatthañca
nīlañca    pītakañca    lohitakañca   odātañca   takkavaṇṇañca   dakavaṇṇañca
ceteti upakkamati muccati āpatti saṅghādisesassa.
     {327.1}   Ārogyatthañca   sukhatthañca   bhesajjatthañca  dānatthañca
puññatthañca    yaññatthañca    saggatthañca    nīlañca   pītakañca   lohitakañca
odātañca   takkavaṇṇañca   dakavaṇṇañca   telavaṇṇañca   ceteti  upakkamati
Muccati    āpatti    saṅghādisesassa    .    ārogyatthañca   sukhatthañca
bhesajjatthañca     dānatthañca     puññatthañca    yaññatthañca    saggatthañca
vījatthañca    nīlañca    pītakañca    lohitakañca   odātañca   takkavaṇṇañca
dakavaṇṇañca    telavaṇṇañca    khīravaṇṇañca    ceteti   upakkamati   muccati
āpatti   saṅghādisesassa   .   ārogyatthañca   sukhatthañca  bhesajjatthañca
dānatthañca      puññatthañca     yaññatthañca     saggatthañca     vījatthañca
vīmaṃsatthañca    nīlañca    pītakañca   lohitakañca   odātañca   takkavaṇṇañca
dakavaṇṇañca      telavaṇṇañca     khīravaṇṇañca     dadhivaṇṇañca     ceteti
upakkamati muccati āpatti saṅghādisesassa.
     {327.2} Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca
yaññatthañca   saggatthañca  vījatthañca  vīmaṃsatthañca  davatthañca  nīlañca  pītakañca
lohitakañca     odātañca     takkavaṇṇañca    dakavaṇṇañca    telavaṇṇañca
khīravaṇṇañca    dadhivaṇṇañca    sappivaṇṇañca    ceteti   upakkamati   muccati
āpatti saṅghādisesassa.
               Ubhatobaddhamissakacakkaṃ 1- niṭṭhitaṃ.
     [328]   Nīlaṃ   mocessāmīti   ceteti   upakkamati  pītakaṃ  muccati
āpatti   saṅghādisesassa   .   nīlaṃ   mocessāmīti   ceteti  upakkamati
lohitakaṃ  muccati  āpatti  saṅghādisesassa  .  nīlaṃ  mocessāmīti  ceteti
upakkamati    odātaṃ    muccati    āpatti    saṅghādisesassa   .   nīlaṃ
@Footnote: 1 Yu. Ma. missakacakkaṃ.
Mocessāmīti    ceteti    upakkamati    takkavaṇṇaṃ    muccati    āpatti
saṅghādisesassa   .   nīlaṃ   mocessāmīti   ceteti   upakkamati  dakavaṇṇaṃ
muccati    āpatti   saṅghādisesassa   .   nīlaṃ   mocessāmīti   ceteti
upakkamati    telavaṇṇaṃ    muccati    āpatti   saṅghādisesassa   .   nīlaṃ
mocessāmīti     ceteti    upakkamati    khīravaṇṇaṃ    muccati    āpatti
saṅghādisesassa   .   nīlaṃ   mocessāmīti   ceteti   upakkamati  dadhivaṇṇaṃ
muccati    āpatti   saṅghādisesassa   .   nīlaṃ   mocessāmīti   ceteti
upakkamati sappivaṇṇaṃ muccati āpatti saṅghādisesassa.
                                Khaṇḍacakkaṃ niṭṭhitaṃ.
     [329]   Pītakaṃ  mocessāmīti  ceteti  upakkamati  lohitakaṃ  muccati
āpatti   saṅghādisesassa   .   pītakaṃ   mocessāmīti  ceteti  upakkamati
odātaṃ   muccati   .pe.   takkavaṇṇaṃ   muccati   .  dakavaṇṇaṃ  muccati .
Telavaṇṇaṃ   muccati   .   khīravaṇṇaṃ   muccati   .   dadhivaṇṇaṃ   muccati  .
Sappivaṇṇaṃ muccati. Nīlaṃ muccati āpatti saṅghādisesassa.
                               Baddhacakkaṃ niṭṭhitaṃ.
     [330]  Lohitakaṃ  mocessāmīti  ceteti  upakkamati  odātaṃ muccati
āpatti   saṅghādisesassa   .  lohitakaṃ  mocessāmīti  ceteti  upakkamati
takkavaṇṇaṃ   muccati   .pe.   dakavaṇṇaṃ   muccati  .  telavaṇṇaṃ  muccati .
Khīravaṇṇaṃ   muccati   .   dadhivaṇṇaṃ   muccati  .  sappivaṇṇaṃ  muccati  .  nīlaṃ
muccati  .  pītakaṃ  muccati  āpatti  saṅghādisesassa. Odātaṃ mocessāmīti
Ceteti    upakkamati    takkavaṇṇaṃ    muccati    āpatti   saṅghādisesassa
.pe.    lohitakaṃ    muccati    āpatti    saṅghādisesassa   .   (evaṃ
cakkāni   veditabbāni   .)  sappivaṇṇaṃ  mocessāmīti  ceteti  upakkamati
nīlaṃ   muccati   āpatti   saṅghādisesassa   .   sappivaṇṇaṃ   mocessāmīti
ceteti   upakkamati   pītakaṃ  muccati  .pe.  lohitakaṃ  muccati  .  odātaṃ
muccati  .  takkavaṇṇaṃ  muccati  .  dakavaṇṇaṃ  muccati  .  telavaṇṇaṃ muccati.
Khīravaṇṇaṃ muccati. Dadhivaṇṇaṃ muccati āpatti saṅghādisesassa.
                              Kucchicakkaṃ niṭṭhitaṃ.
     [331]   Pītakaṃ   mocessāmīti   ceteti   upakkamati  nīlaṃ  muccati
āpatti   saṅghādisesassa   .  lohitakaṃ  mocessāmīti  ceteti  upakkamati
nīlaṃ   muccati   .   odātaṃ   mocessāmīti   ceteti   upakkamati   nīlaṃ
muccati   .  takkavaṇṇaṃ  mocessāmīti  ceteti  upakkamati  nīlaṃ  muccati .
Dakavaṇṇaṃ   mocessāmīti   ceteti   upakkamati  nīlaṃ  muccati  .  telavaṇṇaṃ
mocessāmīti  ceteti  upakkamati  nīlaṃ  muccati  .  khīravaṇṇaṃ  mocessāmīti
ceteti   upakkamati   nīlaṃ   muccati   .  dadhivaṇṇaṃ  mocessāmīti  ceteti
upakkamati    nīlaṃ    muccati    .    sappivaṇṇaṃ   mocessāmīti   ceteti
upakkamati nīlaṃ muccati āpatti saṅghādisesassa.
                  Piṭṭhicakkassa paṭhamaṃ gamanaṃ niṭṭhitaṃ.
     [332]   Lohitakaṃ  mocessāmīti  ceteti  upakkamati  pītakaṃ  muccati
āpatti   saṅghādisesassa   .   odātaṃ   takkavaṇṇaṃ   dakavaṇṇaṃ  telavaṇṇaṃ
Khīravaṇṇaṃ    dadhivaṇṇaṃ    sappivaṇṇaṃ    .    nīlaṃ   mocessāmīti   ceteti
upakkamati pītakaṃ muccati āpatti saṅghādisesassa.
                      Piṭṭhicakkassa dutiyaṃ gamanaṃ niṭṭhitaṃ.
     [333]  Odātaṃ  mocessāmīti  ceteti  upakkamati  lohitakaṃ muccati
āpatti   saṅghādisesassa   .   takkavaṇṇaṃ   dakavaṇṇaṃ   telavaṇṇaṃ  khīravaṇṇaṃ
dadhivaṇṇaṃ    sappivaṇṇaṃ    nīlaṃ    .    pītakaṃ    mocessāmīti    ceteti
upakkamati lohitakaṃ muccati āpatti saṅghādisesassa.
                  Piṭṭhicakkassa tatiyaṃ gamanaṃ niṭṭhitaṃ.
     [334]   Takkavaṇṇaṃ   mocessāmīti   ceteti   upakkamati  odātaṃ
muccati    āpatti   saṅghādisesassa   .   dakavaṇṇaṃ   telavaṇṇaṃ   khīravaṇṇaṃ
dadhivaṇṇaṃ   sappivaṇṇaṃ   nīlaṃ   pītakaṃ   .   lohitakaṃ  mocessāmīti  ceteti
upakkamati odātaṃ muccati āpatti saṅghādisesassa.
                Piṭṭhicakkassa catutthaṃ gamanaṃ niṭṭhitaṃ.
     [335]   Dakavaṇṇaṃ   mocessāmīti   ceteti   upakkamati  takkavaṇṇaṃ
muccati    āpatti   saṅghādisesassa   .   telavaṇṇaṃ   khīravaṇṇaṃ   dadhivaṇṇaṃ
sappivaṇṇaṃ   nīlaṃ   pītakaṃ   lohitakaṃ   .   odātaṃ  mocessāmīti  ceteti
upakkamati takkavaṇṇaṃ muccati āpatti saṅghādisesassa.
                Piṭṭhicakkassa pañcamaṃ gamanaṃ niṭṭhitaṃ.
     [336]   Telavaṇṇaṃ   mocessāmīti   ceteti   upakkamati  dakavaṇṇaṃ
muccati    āpatti   saṅghādisesassa   .   khīravaṇṇaṃ   dadhivaṇṇaṃ   sappivaṇṇaṃ
Nīlaṃ   pītakaṃ   lohitakaṃ   odātaṃ   .   takkavaṇṇaṃ  mocessāmīti  ceteti
upakkamati dakavaṇṇaṃ muccati āpatti saṅghādisesassa.
                Piṭṭhicakkassa chaṭṭhaṃ gamanaṃ niṭṭhitaṃ.
     [337]   Khīravaṇṇaṃ   mocessāmīti   ceteti   upakkamati  telavaṇṇaṃ
muccati    āpatti    saṅghādisesassa    .    dadhivaṇṇaṃ   sappivaṇṇaṃ   nīlaṃ
pītakaṃ    lohitakaṃ    odātaṃ    takkavaṇṇaṃ   .   dakavaṇṇaṃ   mocessāmīti
ceteti upakkamati telavaṇṇaṃ muccati āpatti saṅghādisesassa.
               Piṭṭhicakkassa sattamaṃ gamanaṃ niṭṭhitaṃ.
     [338]   Dadhivaṇṇaṃ   mocessāmīti   ceteti   upakkamati   khīravaṇṇaṃ
muccati   āpatti   saṅghādisesassa   .   sappivaṇṇaṃ   nīlaṃ  pītakaṃ  lohitakaṃ
odātaṃ   takkavaṇṇaṃ   dakavaṇṇaṃ   .   telavaṇṇaṃ   mocessāmīti   ceteti
upakkamati khīravaṇṇaṃ muccati āpatti saṅghādisesassa.
               Piṭṭhicakkassa aṭṭhamaṃ gamanaṃ niṭṭhitaṃ.
     [339]   Sappivaṇṇaṃ   mocessāmīti   ceteti   upakkamati  dadhivaṇṇaṃ
muccati   āpatti   saṅghādisesassa   .   nīlaṃ   pītakaṃ   lohitakaṃ  odātaṃ
takkavaṇṇaṃ   dakavaṇṇaṃ   telavaṇṇaṃ   .   khīravaṇṇaṃ   mocessāmīti   ceteti
upakkamati dadhivaṇṇaṃ muccati āpatti saṅghādisesassa.
                Piṭṭhicakkassa navamaṃ gamanaṃ niṭṭhitaṃ.
     [340]   Nīlaṃ  mocessāmīti  ceteti  upakkamati  sappivaṇṇaṃ  muccati
āpatti    saṅghādisesassa    .   pītakaṃ   lohitakaṃ   odātaṃ   takkavaṇṇaṃ
Dakavaṇṇaṃ    telavaṇṇaṃ   khīravaṇṇaṃ   .   dadhivaṇṇaṃ   mocessāmīti   ceteti
upakkamati sappivaṇṇaṃ muccati āpatti saṅghādisesassa.
                    Piṭṭhicakkassa dasamaṃ gamanaṃ niṭṭhitaṃ.
                         Piṭṭhicakkaṃ niṭṭhitaṃ 1-.
     [343] *- ceteti upakkamati muccati āpatti saṅghādisesassa.
Ceteti   upakkamati   na   muccati  āpatti  thullaccayassa  .  ceteti  na
upakkamati   muccati   anāpatti   .   ceteti   na  upakkamati  na  muccati
anāpatti   .  na  ceteti  upakkamati  muccati  anāpatti  .  na  ceteti
upakkamati   na   muccati  anāpatti  .  na  ceteti  na  upakkamati  muccati
anāpatti. Na ceteti na upakkamati na muccati anāpatti.



             The Pali Tipitaka in Roman Character Volume 1 page 235-241. https://84000.org/tipitaka/english/roman_read.php?B=1&A=4639              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=1&A=4639              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=327&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=37              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]