ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [30]   Kathañca   bhikkhave   dubbalyāvikammañceva  hoti  sikkhā  ca
appaccakkhātā   .  idha  bhikkhave  bhikkhu  ukkaṇṭhito  anabhirato  sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno    upāsakabhāvaṃ    patthayamāno   ārāmikabhāvaṃ   patthayamāno
sāmaṇerabhāvaṃ   patthayamāno   titthiyabhāvaṃ   patthayamāno   titthiyasāvakabhāvaṃ
patthayamāno   assamaṇabhāvaṃ   patthayamāno   asakyaputtiyabhāvaṃ   patthayamāno
yannūnāhaṃ   buddhaṃ   paccakkheyyanti  vadati  viññāpeti  .  evaṃpi  bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.1}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.   asakyaputtiyabhāvaṃ   patthayamāno   yannūnāhaṃ  dhammaṃ  paccakkheyyanti
vadati    viññāpeti   .pe.   yannūnāhaṃ   saṅghaṃ   paccakkheyyanti   vadati
viññāpeti   .   yannūnāhaṃ   sikkhaṃ  paccakkheyyanti  vadati  viññāpeti .
Yannūnāhaṃ    vinayaṃ   paccakkheyyanti   vadati   viññāpeti   .   yannūnāhaṃ
pātimokkhaṃ   paccakkheyyanti   vadati   viññāpeti   .  yannūnāhaṃ  uddesaṃ
paccakkheyyanti  vadati  viññāpeti  .  yannūnāhaṃ  upajjhāyaṃ  paccakkheyyanti
vadati    viññāpeti    .   yannūnāhaṃ   ācariyaṃ   paccakkheyyanti   vadati
viññāpeti  .  yannūnāhaṃ  saddhivihārikaṃ  paccakkheyyanti  vadati viññāpeti.
Yannūnāhaṃ   antevāsikaṃ   paccakkheyyanti  vadati  viññāpeti  .  yannūnāhaṃ
samānupajjhāyakaṃ    paccakkheyyanti    vadati    viññāpeti   .   yannūnāhaṃ
samānācariyakaṃ paccakkheyyanti vadati viññāpeti.
     {30.2}  Yannūnāhaṃ  sabrahmacāriṃ  paccakkheyyanti vadati viññāpeti.
Yannūnāhaṃ  gihī  assanti  vadati  viññāpeti  .  yannūnāhaṃ upāsako assanti
vadati  viññāpeti  .  yannūnāhaṃ  ārāmiko  assanti  vadati  viññāpeti.
Yannūnāhaṃ   sāmaṇero  assanti  vadati  viññāpeti  .  yannūnāhaṃ  titthiyo
assanti   vadati   viññāpeti  .  yannūnāhaṃ  titthiyasāvako  assanti  vadati
viññāpeti   .   yannūnāhaṃ   assamaṇo   assanti   vadati  viññāpeti .
Yannūnāhaṃ   asakyaputtiyo  assanti  vadati  viññāpeti  .  evaṃpi  bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.3}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.     asakyaputtiyabhāvaṃ     patthayamāno     yadi    panāhaṃ    buddhaṃ
paccakkheyyanti   vadati   viññāpeti   .pe.   yadi  panāhaṃ  asakyaputtiyo
Assanti   vadati   viññāpeti   .pe.  athāhaṃ  1-  buddhaṃ  paccakkheyyanti
vadati    viññāpeti    .pe.   athāhaṃ   asakyaputtiyo   assanti   vadati
viññāpeti   .pe.   handāhaṃ   buddhaṃ   paccakkheyyanti  vadati  viññāpeti
.pe.   handāhaṃ   asakyaputtiyo   assanti   vadati   viññāpeti   .pe.
Hotu   me   buddhaṃ  paccakkheyyanti  vadati  viññāpeti  .pe.  hotu  me
asakyaputtiyo    assanti    vadati    viññāpeti   .   evaṃpi   bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.4}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.  asakyaputtiyabhāvaṃ  patthayamāno  mātaraṃ  sarāmīti  vadati viññāpeti.
Pitaraṃ  sarāmīti  vadati  viññāpeti  .  bhātaraṃ  sarāmīti  vadati viññāpeti.
Bhaginiṃ  sarāmīti  vadati  viññāpeti  .  puttaṃ  sarāmīti  vadati  viññāpeti.
Dhītaraṃ  sarāmīti  vadati  viññāpeti  .  pajāpatiṃ  sarāmīti vadati viññāpeti.
Ñātake  sarāmīti  vadati  viññāpeti  .  mitte sarāmīti vadati viññāpeti.
Gāmaṃ  sarāmīti  vadati  viññāpeti. Nigamaṃ sarāmīti vadati viññāpeti. Khettaṃ
sarāmīti  vadati  viññāpeti  .  vatthuṃ  sarāmīti  vadati  viññāpeti. Hiraññaṃ
sarāmīti  vadati  viññāpeti  .  suvaṇṇaṃ  sarāmīti  vadati  viññāpeti. Sippaṃ
sarāmīti   vadati  viññāpeti  .  pubbe  hasitaṃ  lapitaṃ  kīḷitaṃ  samanussarāmīti
@Footnote: 1 Yu. Ma. apāhaṃ.
Vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva  hoti  sikkhā
ca appaccakkhātā.
     {30.5}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.   asakyaputtiyabhāvaṃ   patthayamāno   mātā   me  atthi  sā  mayā
posetabbāti  vadati  viññāpeti  .  pitā me atthi so mayā posetabboti
vadati  viññāpeti  .   bhātā   me   atthi  so mayā posetabboti vadati
viññāpeti  .  bhaginī  me  atthi sā mayā posetabbāti vadati viññāpeti.
Putto  me  atthi  so  mayā  posetabboti  vadati viññāpeti. Dhītā me
atthi  sā  mayā  posetabbāti  vadati  viññāpeti  .  pajāpatī  me atthi
sā  mayā  posetabbāti  vadati  viññāpeti . Ñātakā me atthi te mayā
posetabbāti  vadati  viññāpeti . Mittā me atthi te mayā posetabbāti
vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva hoti sikkhā ca
appaccakkhātā.
     {30.6}  Athavā  pana  ukkaṇṭhiko  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.     asakyaputtiyabhāvaṃ     patthayamāno     mātā    me    atthi
sā   maṃ   posessatīti   vadati   viññāpeti   .  pitā  me  atthi  so
maṃ   posessatīti   vadati   viññāpeti   .   bhātā  me  atthi  so  maṃ
posessatīti  vadati  viññāpeti  .  bhaginī  me  atthi  sā  maṃ posessatīti
Vadati   viññāpeti   .   putto   me   atthi   so   maṃ   posessatīti
vadati   viññāpeti   .   dhītā   me  atthi  sā  maṃ  posessatīti  vadati
viññāpeti   .   pajāpatī   me   atthi   sā   maṃ   posessatīti  vadati
viññāpeti   .   ñātakā   me   atthi   te   maṃ  posessantīti  vadati
viññāpeti   .   mittā   me   atthi   te   maṃ   posessantīti  vadati
viññāpeti   .   gāmo   me   atthi  tenapāhaṃ  1-  jīvissāmīti  vadati
viññāpeti    .   nigamo   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   khettaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .    vatthuṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   hiraññaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   suvaṇṇaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .    sippaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti   .   evaṃpi   bhikkhave   dubbalyāvikammañceva   hoti  sikkhā
ca appaccakkhātā.
     {30.7}    Athavā    pana    ukkaṇṭhito    anabhirato   sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno     .pe.     asakyaputtiyabhāvaṃ    patthayamāno    dukkaranti
vadati   viññāpeti   .   na   sukaranti   vadati  viññāpeti  .  duccaranti
vadati   viññāpeti  .  na  sucaranti  vadati  viññāpeti  .  na  ussahāmīti
vadati   viññāpeti   .  na  visahāmīti  vadati  viññāpeti  .  na  ramāmīti
@Footnote: 1 tena cāhantipi pāṭho.
Vadati   viññāpeti   .   nābhiramāmīti  vadati  viññāpeti  .  evaṃpi  kho
bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     [31]   Kathañca   bhikkhave   dubbalyāvikammañceva  hoti  sikkhā  ca
paccakkhātā   .   idha   bhikkhave  bhikkhu  ukkaṇṭhito  anabhirato  sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno   .pe.   asakyaputtiyabhāvaṃ   patthayamāno  buddhaṃ  paccakkhāmīti
vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva  hoti  sikkhā
ca paccakkhātā.
     {31.1}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.  asakyaputtiyabhāvaṃ  patthayamāno  dhammaṃ paccakkhāmīti vadati viññāpeti.
Saṅghaṃ  paccakkhāmīti  vadati viññāpeti. Sikkhaṃ paccakkhāmīti vadati viññāpeti.
Vinayaṃ   paccakkhāmīti  vadati  viññāpeti  .  pātimokkhaṃ  paccakkhāmīti  vadati
viññāpeti   .   uddesaṃ   paccakkhāmīti  vadati  viññāpeti  .  upajjhāyaṃ
paccakkhāmīti    vadati    viññāpeti   .   ācariyaṃ   paccakkhāmīti   vadati
viññāpeti    .    saddhivihārikaṃ   paccakkhāmīti   vadati   viññāpeti  .
Antevāsikaṃ    paccakkhāmīti    vadati    viññāpeti   .   samānupajjhāyakaṃ
paccakkhāmīti    vadati    viññāpeti    .    samānācariyakaṃ   paccakkhāmīti
vadati   viññāpeti   .   sabrahmacāriṃ   paccakkhāmīti   vadati   viññāpeti
.pe.   gihīti   maṃ   dhārehīti   vadati   viññāpeti   .  upāsakoti  maṃ
Dhārehīti   vadati   viññāpeti   .   ārāmikoti   maṃ   dhārehīti  vadati
viññāpeti   .   sāmaṇeroti   maṃ   dhārehīti   vadati   viññāpeti  .
Titthiyoti   maṃ   dhārehīti   vadati   viññāpeti   .   titthiyasāvakoti  maṃ
dhārehīti   vadati   viññāpeti   .   assamaṇoti   maṃ   dhārehīti   vadati
viññāpeti   .   asakyaputtiyoti   maṃ   dhārehīti   vadati  viññāpeti .
Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     {31.2} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ
aṭṭiyamāno   harāyamāno   jigucchamāno   gihibhāvaṃ   patthayamāno  .pe.
Asakyaputtiyabhāvaṃ   patthayamāno   alaṃ   me  buddhenāti  vadati  viññāpeti
.pe.    alaṃ   me   sabrahmacārīhīti   vadati   viññāpeti   .   evaṃpi
bhikkhave   .pe.   athavā   pana   .pe.   kinnu  me  buddhenāti  vadati
viññāpeti   .pe.   kinnu   me   sabrahmacārīhīti  vadati  viññāpeti .
Evaṃpi   .pe.   athavā   pana   .pe.   na  mamattho  buddhenāti  vadati
viññāpeti   .pe.   na   mamattho  sabrahmacārīhīti  vadati  viññāpeti .
Evaṃpi   .pe.   athavā   pana   .pe.   sumuttāhaṃ   buddhenāti   vadati
viññāpeti   .pe.   sumuttāhaṃ   sabrahmacārīhīti   vadati   viññāpeti .
Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     {31.3} Yāni vā panaññānipi atthi buddhavevacanāni vā dhammavevacanāni
vā   saṅghavevacanāni   vā   sikkhāvevacanāni   vā  vinayavevacanāni  vā
pātimokkhavevacanāni   vā   uddesavevacanāni   vā   upajjhāyavevacanāni
Vā  ācariyavevacanāni  vā saddhivihārikavevacanāni vā antevāsikavevacanāni
vā    samānupajjhāyakavevacanāni    vā    samānācariyakavevacanāni    vā
sabrahmacārivevacanāni   vā   gihivevacanāni   vā  upāsakavevacanāni  vā
ārāmikavevacanāni   vā   sāmaṇeravevacanāni  vā  titthiyavevacanāni  vā
titthiyasāvakavevacanāni   vā  assamaṇavevacanāni  vā  asakyaputtiyavevacanāni
vā   tehi   ākārehi  tehi  liṅgehi tehi nimittehi vadati viññāpeti.
Evaṃpi kho bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     [32]  Kathañca  bhikkhave  appaccakkhātā  hoti sikkhā. Idha bhikkhave
bhikkhunā   1-  yehi  ākārehi  yehi  liṅgehi  yehi  nimittehi  sikkhā
paccakkhātā   hoti   tehi   ākārehi  tehi  liṅgehi  tehi  nimittehi
ummattako   sikkhaṃ   paccakkhāti   .   appaccakkhātā   hoti  sikkhā .
Ummattakassa   santike   sikkhaṃ   paccakkhāti   .   appaccakkhātā   hoti
sikkhā   .   khittacitto   sikkhaṃ   paccakkhāti   .  appaccakkhātā  hoti
sikkhā   .   khittacittassa  santike  sikkhaṃ  paccakkhāti  .  appaccakkhātā
hoti  sikkhā  .  vedanaṭṭo  sikkhaṃ  paccakkhāti  .  appaccakkhātā  hoti
sikkhā   .   vedanaṭṭassa  santike  sikkhaṃ  paccakkhāti  .  appaccakkhātā
hoti  sikkhā  .  devatāya  santike  sikkhaṃ  paccakkhāti . Appaccakkhātā
hoti   sikkhā   .   tiracchānagatassa   santike   sikkhaṃ   paccakkhāti  .
@Footnote: 1 yuropiyamarammapotthakesvāyaṃ pāṭho na dissati.
Appaccakkhātā   hoti   sikkhā  .  ariyakena  milakkhakassa  santike  sikkhaṃ
paccakkhāti  .  so  ce  1- na paṭivijānāti appaccakkhātā hoti sikkhā.
Milakkhakena   ariyakassa   santike   sikkhaṃ   paccakkhāti   .  so  ce  na
paṭivijānāti   appaccakkhātā   hoti   sikkhā   .   ariyakena  ariyakassa
santike  sikkhaṃ  paccakkhāti  .  so  ce  na  paṭivijānāti  appaccakkhātā
hoti   sikkhā  .  milakkhakena  milakkhakassa  santike  sikkhaṃ  paccakkhāti .
So   ce   na   paṭivijānāti   appaccakkhātā  hoti  sikkhā  .  davāya
sikkhaṃ   paccakkhāti   .   appaccakkhātā  hoti  sikkhā  .  ravāya  sikkhaṃ
paccakkhāti  .  appaccakkhātā  hoti  sikkhā . Asāvetukāmo sāveti.
Appaccakkhātā  hoti  sikkhā . Sāvetukāmo na sāveti. Appaccakkhātā
hoti  sikkhā  .  aviññussa  sāveti  .  appaccakkhātā  hoti  sikkhā.
Viññussa  na  sāveti  .  appaccakkhātā  hoti  sikkhā. Sabbaso vā pana
na sāveti. Appaccakkhātā hoti sikkhā. Evaṃ kho bhikkhave appaccakkhātā
hoti sikkhā.
     [33]  Methunadhammo  nāma  yo so asaddhammo gāmadhammo vasaladhammo
duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpatti eso methunadhammo nāma.
     [34]  Paṭisevati  nāma  yo  nimittena nimittaṃ aṅgajātena aṅgajātaṃ
antamaso tilaphalamattaṃpi paveseti eso paṭisevati nāma.
@Footnote: 1 pāyato so cāti likhitaṃ.
     [35]   Antamaso   tiracchānagatāyapīti   tiracchānagatitthiyāpi   methunaṃ
dhammaṃ   paṭisevitvā   assamaṇo  hoti  asakyaputtiyo  pageva  manussitthiyā
tena vuccati antamaso tiracchānagatāyapīti.
     [36]   Pārājiko   hotīti  seyyathāpi  nāma  puriso  sīsacchinno
abhabbo   tena   sarīrabandhanena   jīvituṃ   evameva   bhikkhu  methunaṃ  dhammaṃ
paṭisevitvā assamaṇo hoti asakyaputtiyo tena vuccati pārājiko hotīti.
     [37]  Asaṃvāsoti  saṃvāso  nāma ekakammaṃ ekuddeso samasikkhātā
eso saṃvāso nāma so tena saddhiṃ natthi tena vuccati asaṃvāsoti.



             The Pali Tipitaka in Roman Character Volume 1 page 43-52. https://84000.org/tipitaka/english/roman_read.php?B=1&A=816              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=1&A=816              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=30&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=30              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6144              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6144              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]