ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Surusuruvaggo
     [851]  Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena    kho    pana    samayena    aññatarena    brāhmaṇena   saṅghassa
Payopānaṃ   paṭiyattaṃ   hoti   .   bhikkhū   surusurukārakaṃ   khīraṃ  pivanti .
Aññataro    naṭapubbako    bhikkhu   evamāha   sabbāyaṃ   maññe   saṅgho
sītīkatoti   .   ye   te   bhikkhū   appicchā   .pe.  te  ujjhāyanti
khīyanti    vipācenti   kathaṃ   hi   nāma   bhikkhu   saṅghaṃ   ārabbha   davaṃ
karissatīti    .pe.   saccaṃ   kira   tvaṃ   bhikkhu   saṅghaṃ   ārabbha   davaṃ
akāsīti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
tvaṃ    moghapurisa    saṅghaṃ   ārabbha   davaṃ   karissasi   netaṃ   moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  na  bhikkhave  buddhaṃ
vā   dhammaṃ   vā   saṅghaṃ   vā  ārabbha  davo  kātabbo  yo  kareyya
āpatti   dukkaṭassāti   .   athakho   bhagavā  taṃ  bhikkhuṃ  anekapariyāyena
vigarahitvā   dubbharatāya   .pe.   evañca  pana  bhikkhave  imaṃ  sikkhāpadaṃ
uddiseyyātha
     {851.1} na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Na  surusurukārakaṃ  bhuñjitabbaṃ  .  yo  anādariyaṃ  paṭicca  surusurukārakaṃ
bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [852]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū hatthanillehakaṃ bhuñjanti .pe.
     {852.1} Na hatthanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Na    hatthanillehakaṃ    bhuñjitabbaṃ    .   yo   anādariyaṃ   paṭicca
hatthanillehakaṃ bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [853]  Sāvatthīnidānaṃ  .  tena  kho  pana samayena chabbaggiyā bhikkhū
pattanillehakaṃ bhuñjanti .pe.
     {853.1} Na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Na    pattanillehakaṃ    bhuñjitabbaṃ    .   yo   anādariyaṃ   paṭicca
pattanillehakaṃ bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
parittake    sese    ekato    saṅkaḍḍhitvā    nillehitvā    bhuñjati
āpadāsu ummattakassa ādikammikassāti.
     [854]  Sāvatthīnidānaṃ  .  tena  kho  pana samayena chabbaggiyā bhikkhū
oṭṭhanillehakaṃ bhuñjanti .pe.
     {854.1} Na oṭṭhanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     Na    oṭṭhanillehakaṃ    bhuñjitabbaṃ   .   yo   anādariyaṃ   paṭicca
oṭṭhanillehakaṃ bhuñjati āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [855]  Tena  samayena buddho bhagavā bhaggesu viharati suṃsumāragire 1-
@Footnote: 1 Ma. Yu. susumāragire. evamuparipi.
Bhesakaḷāvane   migadāye   .  tena  kho  pana  samayena  bhikkhū  kokanade
pāsāde   sāmisena   hatthena   pānīyathālakaṃ   paṭiggaṇhanti  .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
sāmisena    hatthena    pānīyathālakaṃ   paṭiggahessanti   seyyathāpi   gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhū   sāmisena
hatthena   pānīyathālakaṃ   paṭiggahessantīti   .pe.   saccaṃ   kira  bhikkhave
bhikkhū    sāmisena    hatthena   pānīyathālakaṃ   paṭiggaṇhantīti   .   saccaṃ
bhagavāti.
     {855.1}   Vigarahi   buddho  bhagavā  kathaṃ  hi  nāma  te  bhikkhave
moghapurisā    sāmisena   hatthena   pānīyathālakaṃ   paṭiggahessanti   netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {855.2}   na   sāmisena  hatthena  pānīyathālakaṃ  paṭiggahessāmīti
sikkhā karaṇīyā.
     Na   sāmisena   hatthena   pānīyathālako   paṭiggahetabbo  .  yo
anādariyaṃ    paṭicca    sāmisena    hatthena   pānīyathālakaṃ   paṭiggaṇhāti
āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
dhovissāmīti    vā    dhovāpessāmīti    vā   paṭiggaṇhāti   āpadāsu
ummattakassa ādikammikassāti.
     [856]  Tena  samayena  buddho  bhagavā  bhaggesu viharati suṃsumāragire
bhesakaḷāvane   migadāye   .  tena  kho  pana  samayena  bhikkhū  kokanade
pāsāde   sasitthakaṃ   pattadhovanaṃ   antaraghare   chaḍḍenti   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
sasitthakaṃ    pattadhovanaṃ    antaraghare    chaḍḍessanti    seyyathāpi   gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti    khīyanti    vipācenti   kathaṃ   hi   nāma   bhikkhū   sasitthakaṃ
pattadhovanaṃ    antaraghare    chaḍḍessantīti    .   saccaṃ   kira   bhikkhave
bhikkhū   sasitthakaṃ  pattadhovanaṃ  antaghare  chaḍḍentīti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   te   bhikkhave  moghapurisā
sasitthakaṃ    pattadhovanaṃ    antaraghare    chaḍḍessanti    netaṃ    bhikkhave
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {856.1}   na   sasitthakaṃ   pattadhovanaṃ   antaraghare  chaḍḍessāmīti
sikkhā karaṇīyā.
     Na  sasitthakaṃ  pattadhovanaṃ  antaraghare  chaḍḍetabbaṃ  .  yo  anādariyaṃ
paṭicca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍeti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
udridhatvā   vā   bhinditvā   vā   paṭiggahe   vā  nīharitvā  chaḍḍeti
āpadāsu ummattakassa ādikammikassāti.
                Soḷasa dhammadesanāpaṭisaṃyuttā 1-
     [857]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū  chattapāṇissa  dhammaṃ  desenti  .  ye te bhikkhū appicchā .pe. Te
ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma chabbaggiyā bhikkhū chattapāṇissa
dhammaṃ   desessantīti   .pe.   saccaṃ  kira  tumhe  bhikkhave  chattapāṇissa
dhammaṃ  desethāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi
nāma    tumhe    moghapurisā   chattapāṇissa   dhammaṃ   desessatha   netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {857.1} na chattapāṇissa dhammaṃ desessāmīti 2- sikkhā karaṇīyā.
     {857.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [858]   Tena   kho  pana  samayena  bhikkhū  chattapāṇissa  gilānassa
dhammaṃ    desetuṃ    kukkuccāyanti    .   manussā   ujjhāyanti   khīyanti
vipācenti    kathaṃ    hi    nāma    samaṇā   sakyaputtiyā   chattapāṇissa
gilānassa   dhammaṃ   na   desessantīti   .   assosuṃ   kho  bhikkhū  tesaṃ
manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .   athakho   te
bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .   athakho   bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi   bhikkhave   chattapāṇissa   gilānassa   dhammaṃ  desetuṃ  evañca
@Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi .  2 yebhuyyena desissāmīti paṭhanti. evaṃ sabbattha
@ñātabbaṃ.
Pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {858.1}   na   chattapāṇissa   agilānassa   dhammaṃ   desessāmīti
sikkhā karaṇīyā.
     Chattaṃ   nāma   tīṇi   chattāni  setacchattaṃ  kilañjacchattaṃ  paṇṇacchattaṃ
maṇḍalabaddhaṃ   salākabaddhaṃ   .   dhammo   nāma  buddhabhāsito  sāvakabhāsito
isibhāsito     devatābhāsito     atthupasañhito     dhammupasañhito   .
Deseyyāti   1-   padena  deseti  pade  pade  āpatti  dukkaṭassa .
Akkharāya    deseti    akkharakkharāya    āpatti    dukkaṭassa   .   na
chattapāṇissa    agilānassa   dhammo   desetabbo   .   yo   anādariyaṃ
paṭicca     chattapāṇissa     agilānassa     dhammaṃ    deseti    āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [859]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū daṇḍapāṇissa dhammaṃ desenti .pe.
     {859.1}   Na   daṇḍapāṇissa   agilānassa   dhammaṃ   desessāmīti
sikkhā karaṇīyā.
     Daṇḍo   nāma   majjhimassa   purisassa   catuhattho  daṇḍo  .  tato
ukkaṭṭho    adaṇḍo    omako    adaṇḍo    .    na    daṇḍapāṇissa
agilānassa   dhammo  desetabbo  .  yo  anādariyaṃ  paṭicca  daṇḍapāṇissa
agilānassa dhammaṃ deseti āpatti dukkaṭassa.
@Footnote: 1 ayaṃ pāṭho vicāretabbo mātikāyaṃ avijjamānattā.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [860]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū satthapāṇissa dhammaṃ desenti .pe.
     {860.1}   Na   satthapāṇissa   agilānassa   dhammaṃ   desessāmīti
sikkhā karaṇīyā.
     Satthaṃ   nāma  ekatodhāraṃ  ubhatodhāraṃ  paharaṇi  .  na  satthapāṇissa
agilānassa    dhammo    desetabbo    .    yo    anādariyaṃ   paṭicca
satthapāṇissa agilānassa dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [861]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū āvudhapāṇissa dhammaṃ desenti .pe.
     {861.1}   Na   āvudhapāṇissa   agilānassa   dhammaṃ  desessāmīti
sikkhā karaṇīyā.
     Āvudhaṃ   nāma  cāpo  kodaṇḍo  .  na  āvudhapāṇissa  agilānassa
dhammo  desetabbo  .  yo  anādariyaṃ  paṭicca  āvudhapāṇissa  agilānassa
dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
                    Surusuruvaggo chaṭṭho.
                        -------
@Footnote: 1 Ma. Yu. paharaṇaṃ.



             The Pali Tipitaka in Roman Character Volume 2 page 553-560. https://84000.org/tipitaka/english/roman_read.php?B=2&A=10064              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=2&A=10064              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=851&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=140              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=851              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10526              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10526              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]