ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Navamasikkhāpadaṃ
     [165]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhikkhū  vutthavassā
āraññakesu   senāsanesu  viharanti  .  kattikacorakā  bhikkhū  laddhalābhāti
paripātenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  athakho bhagavā etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi    bhikkhave    āraññakesu   senāsanesu   viharantena   tiṇṇaṃ
cīvarānaṃ   aññataraṃ   cīvaraṃ   antaraghare   nikkhipitunti  .  tena  kho  pana
samayena    bhikkhū    bhagavatā    anuññātaṃ    āraññakesu    senāsanesu
viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitunti.
     {165.1}   Te   1-  tiṇṇaṃ  cīvarānaṃ  aññataraṃ  cīvaraṃ  antaraghare
nikkhipitvā   atirekachārattaṃ   vippavasanti   .   tāni  cīvarāni  nassantipi
vinassantipi    dayhantipi    undurehipi   khajjanti   .   bhikkhū   duccolā
honti  lūkhacīvarā  .  bhikkhū  evamāhaṃsu  kissa  tumhe  āvuso  duccolā
lūkhacīvarāti   .   athakho   te   bhikkhū  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ .
Ye    te    bhikkhū    appicchā    .pe.   te   ujjhāyanti   khīyanti
vipācenti   kathaṃ   hi   nāma   bhikkhū   tiṇṇaṃ   cīvarānaṃ   aññataraṃ  cīvaraṃ
antaraghare     nikkhipitvā     atirekachārattaṃ     vippavasissantīti    .
Athakho   te   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .  saccaṃ  kira
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Bhikkhave   bhikkhū   tiṇṇaṃ   cīvarānaṃ  aññataraṃ  cīvaraṃ  antaraghare  nikkhipitvā
atirekachārattaṃ   vippavasantīti   .   saccaṃ   bhagavāti   .  vigarahi  buddho
bhagavā  kathaṃ  hi  nāma  te  bhikkhave  moghapurisā  tiṇṇaṃ  cīvarānaṃ  aññataraṃ
cīvaraṃ    antaraghare   nikkhipitvā   atirekachārattaṃ   vippavasissanti   netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {165.2}  upavassaṃ  kho  pana  kattikapuṇṇamaṃ  .  yāni kho pana tāni
āraññakāni    senāsanāni   sāsaṅkasammatāni   sappaṭibhayāni   tathārūpesu
bhikkhu   senāsanesu   viharanto   ākaṅkhamāno   tiṇṇaṃ  cīvarānaṃ  aññataraṃ
cīvaraṃ  antaraghare  nikkhipeyya  .  siyā  ca tassa bhikkhuno kocideva paccayo
tena   cīvarena   vippavāsāya  chārattaparamantena  bhikkhunā  tena  cīvarena
vippavasitabbaṃ   .  tato  ce  uttariṃ  vippavaseyya  aññatra  bhikkhusammatiyā
nissaggiyaṃ pācittiyanti.
     [166]   Upavassaṃ   kho   panāti  vutthavassānaṃ  .  kattikapuṇṇamanti
kattikacātumāsinī   vuccati   .   yāni   kho   pana   tāni   āraññakāni
senāsanānīti   āraññakaṃ   nāma   senāsanaṃ   pañcadhanusatikaṃ   pacchimaṃ  .
Sāsaṅkaṃ   nāma  ārāme  ārāmupacāre  corānaṃ  niviṭṭhokāso  dissati
bhuttokāso    dissati    ṭhitokāso    dissati    nisinnokāso   dissati
nipannokāso   dissati   .   sappaṭibhayaṃ   nāma  ārāme  ārāmupacāre
corehi    manussā    hatā   dissanti   viluttā   dissanti   ākoṭitā
Dissanti   .   tathārūpesu   bhikkhu   senāsanesu   viharantoti  evarūpesu
bhikkhu    senāsanesu   viharanto   .   ākaṅkhamānoti   icchamāno  .
Tiṇṇaṃ   cīvarānaṃ   aññataraṃ   cīvaranti   saṅghāṭiṃ   vā   uttarāsaṅgaṃ  vā
antaravāsakaṃ   vā   .   antaraghare  nikkhipeyyāti  samantā  gocaragāme
nikkhipeyya  .  siyā  ca  tassa  bhikkhuno  kocideva  paccayo tena cīvarena
vippavāsāyāti   siyā   paccayo   siyā   karaṇīyaṃ   .  chārattaparamantena
bhikkhunā      tena      cīvarena     vippavasitabbanti     chārattaparamatā
vippavasitabbaṃ   .   aññatra   bhikkhusammatiyāti   ṭhapetvā   bhikkhusammatiṃ .
Tato   ce   uttariṃ   vippavaseyyāti   sattame   aruṇuggamane  nissaggiyaṃ
hoti   nissajjitabbaṃ   saṅghassa   vā   gaṇassa   vā   puggalassa  vā .
Evañca   pana   bhikkhave   nissajjitabbaṃ   .pe.  idaṃ  me  bhante  cīvaraṃ
atirekachārattaṃ     vippavutthaṃ     aññatra     bhikkhusammatiyā    nissaggiyaṃ
imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti  .pe.  dadeyyunti
.pe. Āyasmato dammīti.
     [167]    Atirekachāratte    atirekasaññī    vippavasati   aññatra
bhikkhusammatiyā    nissaggiyaṃ   pācittiyaṃ   .   atirekachāratte   vematiko
vippavasati  aññatra  bhikkhusammatiyā  nissaggiyaṃ  pācittiyaṃ . Atirekachāratte
ūnakasaññī      vippavasati      aññatra      bhikkhusammatiyā     nissaggiyaṃ
pācittiyaṃ. Appaccuddhaṭe paccuddhaṭasaññī ... Avissajjite vissajjitasaññī ...
Anaṭṭhe    naṭṭhasaññī    ...   avinaṭṭhe   vinaṭṭhasaññī   ...   adaḍḍhe
Daḍḍhasaññī     ...     avilutte    viluttasaññī    vippavasati    aññatra
bhikkhusammatiyā   nissaggiyaṃ  pācittiyaṃ  .  nissaggiyaṃ  cīvaraṃ  anissajjitvā
paribhuñjati    āpatti    dukkaṭassa    .    ūnakachāratte    atirekasaññī
āpatti   dukkaṭassa   .  ūnakachāratte  vematiko  āpatti  dukkaṭassa .
Ūnakachāratte ūnakasaññī anāpatti.
     [168]   Anāpatti   chārattaṃ   vippavasati   ūnakachārattaṃ  vippavasati
chārattaṃ   vippavasitvā   puna   gāmasīmaṃ   okkamitvā   vasitvā  pakkamati
antochārattaṃ    paccuddharati    vissajjeti    nassati    vinassati   dayhati
acchinditvā    gaṇhāti   1-   vissāsaṃ   gaṇhāti   2-   bhikkhusammatiyā
ummattakassa ādikammikassāti.
                    Navamasikkhāpadaṃ niṭṭhitaṃ.
                            -------
@Footnote: 1-2 Ma. Yu. gaṇhanuti.



             The Pali Tipitaka in Roman Character Volume 2 page 145-148. https://84000.org/tipitaka/english/roman_read.php?B=2&A=2561              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=2&A=2561              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=165&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=165              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5829              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5829              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]