ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Chaṭṭhasikkhāpadaṃ
     [294]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
anuruddho   kosalesu   janapadesu  1-  sāvatthiṃ  gacchanto  sāyaṃ  aññataraṃ
gāmaṃ   upagacchi  .  tena  kho  pana  samayena  tasmiṃ  gāme  aññatarissā
itthiyā   āvasathāgāraṃ   paññattaṃ  hoti  .  athakho  āyasmā  anuruddho
yena   sā   itthī   tenupasaṅkami   upasaṅkamitvā   taṃ  itthiṃ  etadavoca
sace   te  bhagini  agaru  vaseyyāmi  ekarattiṃ  2-  āvasathāgāreti .
Vaseyyātha    bhanteti    .    aññepi   addhikā   yena   sā   itthī
tenupasaṅkamiṃsu   upasaṅkamitvā   taṃ   itthiṃ  etadavocuṃ  sace  te  ayye
agaru   vaseyyāma    ekarattiṃ  āvasathāgāreti  .  eso  kho  ayyo
samaṇo paṭhamaṃ upagato sace so anujānāti vaseyyāthāti.
     {294.1}  Athakho  te  addhikā yenāyasmā anuruddho tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmantaṃ  anuruddhaṃ  etadavocuṃ  sace  te  bhante  agaru
vaseyyāma   ekarattiṃ   āvasathāgāreti   .   vaseyyātha  āvusoti .
Athakho   sā  itthī  āyasmante  anuruddhe  saha  dassanena  paṭibaddhacittā
ahosi   .   athakho   sā   itthī   yenāyasmā  anuruddho  tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    anuruddhaṃ    etadavoca    ayyo   bhante
imehi   manussehi   ākiṇṇo   na   phāsu   viharissati   sādhāhaṃ  bhante
@Footnote: 1 Ma. janapade. sabbattha īdisameva .  2 Ma. vaseyyāma ekarattaṃ. evamuparipi.
Ayyassa    mañcakaṃ    abbhantaraṃ   paññāpeyyanti   .   adhivāsesi   kho
āyasmā   anuruddho   tuṇhībhāvena   .   athakho  sā  itthī  āyasmato
anuruddhassa   sāmaṃ  1-  mañcakaṃ  abbhantaraṃ  paññāpetvā  alaṅkatapaṭiyattā
gandhagandhinī     yenāyasmā    anuruddho    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ   anuruddhaṃ   etadavoca   ayyo   bhante   abhirūpo  dassanīyo
pāsādiko    ahañcamhi    abhirūpā    dassanīyā    pāsādikā   sādhāhaṃ
bhante   ayyassa   pajāpatī   bhaveyyanti   .   evaṃ   vutte  āyasmā
anuruddho   tuṇhī   ahosi   .  dutiyampi  kho  .pe.  tatiyampi  kho  sā
atthī    āyasmantaṃ    anuruddhaṃ   etadavoca   ayyo   bhante   abhirūpo
dassanīyo    pāsādiko    ahañcamhi    abhirūpā   dassanīyā   pāsādikā
sādhu  bhante  ayyo  mañceva  sampaṭicchatu  2-  sabbañca  sāpateyyanti.
Tatiyampi kho āyasmā anuruddho tuṇhī ahosi.
     {294.2}   Athakho   sā   itthī   sāṭakaṃ  nikkhipitvā  āyasmato
anuruddhassa   purato   caṅkamatipi   tiṭṭhatipi  nisīdatipi  seyyaṃpi  kappeti .
Athakho   āyasmā   anuruddho   indriyāni  okkhipitvā  taṃ  itthiṃ  neva
olokesi  napi  ālapi  .  athakho  sā  itthī acchariyaṃ vata bho abbhūtaṃ vata
bho   bahū  me  manussā  satenapi  sahassenapi  pahīṇanti  ayaṃ  pana  samaṇo
mayā   sāmaṃ  yāciyamāno  na  icchati  mañceva  sampaṭicchituṃ  3-  sabbañca
sāpateyyanti   sāṭakaṃ   nivāsetvā   āyasmato   anuruddhassa   pādesu
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. Yu. paṭicchatu .  3 Ma. Yu. paṭicchituṃ.
Sirasā   nipatitvā   āyasmantaṃ  anuruddhaṃ  etadavoca  accayo  maṃ  bhante
accagamā    yathābālaṃ    yathāmūḷhaṃ    yathāakusalaṃ   yāhaṃ   evarūpamakāsiṃ
tassā   me   bhante   ayyo   accayaṃ   accayato  paṭiggaṇhātu  āyatiṃ
saṃvarāyāti   .   iṅgha   taṃ   1-   bhagini  accayo  accagamā  yathābālaṃ
yathāmūḷhaṃ   yathāakusalaṃ   yā  tvaṃ  evamakāsi  yato  ca  kho  tvaṃ  bhagini
accayaṃ   accayato  disvā  yathādhammaṃ  paṭikarosi  tante  mayaṃ  paṭiggaṇhāma
vuḍḍhi   hesā   bhagini   ariyassa   vinaye  yo  accayaṃ  accayato  disvā
yathādhammaṃ paṭikaroti āyatiṃ 2- saṃvaraṃ āpajjatīti.
     {294.3}  Athakho  sā  itthī  tassā  rattiyā accayena āyasmantaṃ
anuruddhaṃ    paṇītena    khādanīyena   bhojanīyena   sahatthā   santappetvā
sampavāretvā   āyasmantaṃ   anuruddhaṃ   bhuttāviṃ   onītapattapāṇiṃ  [3]-
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  taṃ  itthiṃ  āyasmā anuruddho
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho   sā   itthī  āyasmatā  anuruddhena  dhammiyā  kathāya  sandassitā
samādapitā   samuttejitā   sampahaṃsitā   āyasmantaṃ   anuruddhaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā
ukkujjeyya   paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya
andhakāre      vā      telappajjotaṃ      dhāreyya      cakkhumanto
@Footnote: 1 Ma. tavaṃ .  2 Ma. Yu. āyatiṃ ca .  3 Ma. Yu. abhivādetvā.
Rūpāni   dakkhantīti   evamevaṃ  1-  ayyena  anuruddhena  anekapariyāyena
dhammo   pakāsito  esāhaṃ  bhante  taṃ  bhagavantaṃ  saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca    upāsikaṃ   maṃ   ayyo   dhāretu   ajjatagge   pāṇupetaṃ
saraṇaṃ gatanti.
     {294.4}   Athakho  āyasmā  anuruddho  sāvatthiṃ  gantvā  bhikkhūnaṃ
etamatthaṃ  ārocesi  .  ye  te  bhikkhū  appicchā .pe. Te ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā  anuruddho  mātugāmena  saha
seyyaṃ  kappessatīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ
.pe.  saccaṃ  kira  tvaṃ  anuruddha  mātugāmena  saha  seyyaṃ  kappesīti .
Saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  anuruddha
mātugāmena   saha   seyyaṃ  kappessasi  netaṃ  anuruddha  appasannānaṃ  vā
pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {294.5}   yo   pana  bhikkhu  mātugāmena  saha  seyyaṃ  kappeyya
pācittiyanti.
     [295]  Yo  panāti  yo  yādiso  .pe.  bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  mātugāmo  nāma  manussitthī  na  yakkhī  na
petī    na   tiracchānagatā   antamaso   tadahujātāpi   dārikā   pageva
mahantatarī   2-   .   sahāti   ekato  .  seyyā  nāma  sabbacchannā
sabbaparicchannā   yebhuyyenacchannā   yebhuyyena   paricchannā   .  seyyaṃ
kappeyyāti   atthaṅgate   suriye   mātugāme   nipanne  bhikkhu  nipajjati
@Footnote: 1 sabbattha evamevāti pāṭho paññāyati .  2 Ma. mahattarī. Yu. mahatarī.
Āpatti   pācittiyassa   .  bhikkhu  nipanne  mātugāme  nipajjati  āpatti
pācittiyassa  .  ubho  vā  nipajjanti  āpatti  pācittiyassa. Uṭṭhahitvā
punappunaṃ nipajjanti āpatti pācittiyassa.
     [296]   Mātugāme   mātugāmasaññī  saha  seyyaṃ  kappeti  āpatti
pācittiyassa   .   mātugāme   vematiko  saha  seyyaṃ  kappeti  āpatti
pācittiyassa   .   mātugāme   amātugāmasaññī   saha   seyyaṃ   kappeti
āpatti pācittiyassa.
     {296.1}   Upaḍḍhacchanne  upaḍḍhaparicchanne  āpatti  dukkaṭassa .
Yakkhiyā  1-  vā  petiyā  vā  paṇḍakena  vā tiracchānagatitthiyā vā saha
seyyaṃ   kappeti   āpatti   dukkaṭassa   .   amātugāme  mātugāmasaññī
āpatti   dukkaṭassa   .   amātugāme  vematiko  āpatti  dukkaṭassa .
Amātugāme amātugāmasaññī anāpatti.
     [297]   Anāpatti   sabbacchanne   sabbaaparicchanne  sabbaparicchanne
sabbaacchanne   yebhuyyena  acchanne  yebhuyyena  aparicchanne  mātugāme
nipanne   bhikkhu   nisīdati   bhikkhu  nipanne  mātugāmo  nisīdati  ubho  vā
nisīdanti ummattakassa ādikammikassāti.
                   Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
                               -------
@Footnote: 1 Ma. yakkhiniyā.



             The Pali Tipitaka in Roman Character Volume 2 page 198-202. https://84000.org/tipitaka/english/roman_read.php?B=2&A=3531              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=2&A=3531              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=294&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=294              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6360              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6360              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]