ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Dutiyasikkhāpadaṃ
     [424]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  pana  samayena  therā  bhikkhū
bhikkhuniyo  ovadanti  pariyāyena  .  tena  kho  pana  samayena  āyasmato
cūḷapanthakassa    pariyāyo    hoti   bhikkhuniyo   ovadituṃ   .   bhikkhuniyo
evamāhaṃsu   nadāni   ajja   ovādo   iddho   bhavissati   taññevadāni
udānaṃ    ayyo   cūḷapanthako   punappunaṃ   bhaṇissatīti   .   athakho   tā
bhikkhuniyo    yenāyasmā    cūḷapanthako    tenupasaṅkamiṃsu    upasaṅkamitvā
āyasmantaṃ   cūḷapanthakaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ
nisinnā    kho    tā   bhikkhuniyo   āyasmā   cūḷapanthako   etadavoca
samaggattha    bhaginiyoti    .   samaggamhāyyāti   .   vattanti   bhaginiyo
aṭṭha   garudhammāti  .  vattanti  ayyāti  .  eso  bhaginiyo  ovādoti
niyyādetvā imaṃ udānaṃ punappunaṃ abhāsi
                 adhicetaso appamajjato
                 munino monapathesu sikkhato
                 sokā na bhavanti tādino
                 upasantassa sadā satīmatoti.
     [425]   Bhikkhuniyo   evamāhaṃsu   nanu   avocumhā  nadāni  ajja
ovādo   iddho   bhavissati   taññevadāni   udānaṃ   ayyo  cūḷapanthako
Punappunaṃ   bhaṇissatīti   .   assosi   kho   āyasmā   cūḷapanthako  tāsaṃ
bhikkhunīnaṃ   imaṃ   kathāsallāpaṃ   .  athakho  āyasmā  cūḷapanthako  vehāsaṃ
abbhuggantvā    ākāse    antalikkhe   caṅkamatipi   tiṭṭhatipi   nisīdatipi
seyyaṃpi   kappeti   dhūmāyatipi   pajjalatipi   antaradhāyatipi   taññeva  1-
udānaṃ   bhaṇati   aññañca   bahuṃ   buddhavacanaṃ   .   bhikkhuniyo   evamāhaṃsu
acchariyaṃ  vata  bho  abbhutaṃ  vata  bho  na  vata  no  ito pubbe ovādo
evaṃ   iddho   bhūtapubbo   yathā   ayyassa   cūḷapanthakassāti  .  athakho
āyasmā   cūḷapanthako   tā   bhikkhuniyo   yāva  samandhakārā  ovaditvā
uyyojesi gacchatha bhaginiyoti.
     {425.1}  Athakho  tā  bhikkhuniyo nagaradvāre thakkite 2- bahinagare
vasitvā   kālasseva   nagaraṃ   pavisanti  .   manussā  ujjhāyanti  khīyanti
vipācenti   abrahmacāriniyo   imā   bhikkhuniyo  ārāme  bhikkhūhi  saddhiṃ
vasitvā  idāni  nagaraṃ  pavisantīti  .  assosuṃ  kho  bhikkhū  tesaṃ manussānaṃ
ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā
cūḷapanthako   atthaṅgate   suriye   3-   bhikkhuniyo   ovadissatīti  .pe.
Saccaṃ   kira   tvaṃ  cūḷapanthaka  atthaṅgate  suriye  bhikkhuniyo  ovadasīti .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  cūḷapanthaka
atthaṅgate   suriye   bhikkhuniyo  ovadissasi  netaṃ  cūḷapanthaka  appasannānaṃ
vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
@Footnote: 1 Ma. tañceva .  2 Ma. thakite .  3 Ma. sūriye. evamuparipi.
     {425.2}  Sammatopi ce bhikkhu atthaṅgate suriye bhikkhuniyo ovadeyya
pācittiyanti.
     [426]   Sammato   nāma   ñatticatutthena   kammena   sammato .
Atthaṅgate  suriyeti  ogate  1-  suriye  .  bhikkhuniyo nāma ubhatosaṅghe
upasampannā    .   ovadeyyāti   aṭṭhahi   vā   garudhammehi   aññena
vā dhammena ovadati āpatti pācittiyassa.
     [427]     Atthaṅgate     atthaṅgatasaññī     ovadati    āpatti
pācittiyassa  .  atthaṅgate  vematiko  ovadati  āpatti  pācittiyassa .
Atthaṅgate    anatthaṅgatasaññī    ovadati    āpatti    pācittiyassa  .
Ekato   upasampannaṃ   2-  ovadati  āpatti  dukkaṭassa  .  anatthaṅgate
atthaṅgatasaññī    āpatti    dukkaṭassa    .    anatthaṅgate    vematiko
āpatti dukkaṭassa. Anatthaṅgate anatthaṅgatasaññī anāpatti.
     [428]  Anāpatti  uddesaṃ  dento  paripucchaṃ  dento  osārehi
ayyāti    vuccamāno    osāreti    pañhaṃ    pucchati   pañhaṃ   puṭṭho
katheti    aññassatthāya    bhaṇantaṃ    bhikkhuniyo    suṇanti    sikkhamānāya
sāmaṇeriyā ummattakassa ādikammikassāti.
                   Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                              -------
@Footnote: 1 Ma. oggate .  2 yebhuyyena ekato upasampannāyāti pāṭho dissati.



             The Pali Tipitaka in Roman Character Volume 2 page 274-276. https://84000.org/tipitaka/english/roman_read.php?B=2&A=4939              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=2&A=4939              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=424&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=424              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7821              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7821              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]